Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
Aitareyabrāhmaṇa
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
Atharvaprāyaścittāni
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
Atharvaveda (Paippalāda)
AVP, 1, 92, 1.1 āganmemāṃ samitiṃ viśvarūpāṃ yasyāṃ pūrvam avadad deva ekaḥ /
AVP, 12, 7, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVŚ, 8, 1, 10.1 maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 12, 2, 25.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 34.1 abhisaṃdhipūrvaṃ trirātram //
BaudhDhS, 2, 1, 6.4 matipūrvaṃ ghnatas tasya niṣkṛtir nopalabhyate //
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
BaudhDhS, 3, 3, 20.1 atithīn pūjayet pūrvaṃ kāle tv āśramam āgatān /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 3, 15.0 māsā hainenātaḥ pūrvam ījire //
BaudhŚS, 18, 4, 14.0 ṛtavo hainenātaḥ pūrvam ījire //
Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 15.0 tataḥ pūrvaṃ parivapyaṃ juhoti svāhā devebhya iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 8.2 yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa /
Chāndogyopaniṣad
ChU, 7, 11, 1.3 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
ChU, 7, 11, 1.5 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 13.0 triṣṭupchandasā pūrvaṃ camasebhyaḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 48.0 tad adbhiḥ pūrvaṃ mṛdā ca //
GautDhS, 1, 5, 22.1 bhojayet pūrvamatithikumāravyādhitagarbhiṇīsvavāsinīsthavirāñ jaghanyāṃś //
GautDhS, 3, 2, 8.1 ata uttaraṃ tena sambhāṣya tiṣṭhed ekarātraṃ japansāvitrīm ajñānapūrvam //
GautDhS, 3, 2, 9.1 jñānapūrvaṃ ca trirātram //
GautDhS, 3, 10, 24.1 pūrvaṃ caike //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
Gopathabrāhmaṇa
GB, 1, 1, 23, 18.0 tad yat parābhāvayanta tasmād oṃkāraḥ pūrvam ucyate //
GB, 1, 1, 39, 5.0 tasmād ācamanīyaṃ pūrvam āhārayati //
GB, 1, 1, 39, 10.0 sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 25.0 sa yat pūrvam ācāmati purastāddhomāṃs tenāsminn avarunddhe //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 2, 1, 12, 8.0 atha yat parastāt paurṇamāsa ārabhyate tad yathā pūrvaṃ kriyate //
GB, 2, 3, 12, 13.0 tasmād u ya eva pūrvam āsīdati sa tat stṛṇute vidvān //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 8.0 sa dādhikrīm eva pūrvaṃ śastvā tata uttarāḥ pāvamānīḥ śaṃsati //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 16.0 sa yadopatāpī syād iti pūrvam eva caturgṛhītaṃ gṛhītvānyaṃ yathāsaṃbhavam //
JaimGS, 2, 5, 1.0 āhitāgneś cet pūrvaṃ jāyā mriyeta tāṃ nirmanthyena dahet sāṃtapanena vā //
Kauśikasūtra
KauśS, 1, 7, 8.0 pūrvaṃ triṣaptīyam //
KauśS, 1, 7, 18.0 pūrvaṃ prapādya prayacchati //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
Kaṭhopaniṣad
KaṭhUp, 4, 6.1 yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata /
KaṭhUp, 4, 6.1 yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata /
Khādiragṛhyasūtra
KhādGS, 1, 3, 4.1 mantrābhivādāt tu pāṇigrahaṇasya pūrvaṃ vyākhyātam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
Kāṭhakasaṃhitā
KS, 19, 3, 30.0 ā tvā jigharmi vacasā ghṛteneti pūrvam evoditam anuvadati //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 26.0 āgneyaṃ tu pūrvam ajam ālabheta //
MS, 2, 5, 3, 29.0 āgneyaṃ tu pūrvam ajam ālabheta //
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 17.0 ardheḍayā vai pūrvaṃ yajñaṃ saṃsthāpayanty atisvāreṇottaram ārabhante //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
Taittirīyopaniṣad
TU, 3, 10, 6.5 pūrvaṃ devebhyo 'mṛtasya nā3bhāyi /
Taittirīyāraṇyaka
TĀ, 5, 8, 3.1 pūrvam evoditam /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 6.0 pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
Vaitānasūtra
VaitS, 2, 4, 2.1 pūrvaṃ paurṇamāsam ārabhamāṇaḥ sarasvatyai ca caruṃ sarasvate dvādaśakapālaṃ sarasvati vrateṣu yasya vratam iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 30.1 icchata udakapūrvaṃ yāṃ dadyāt sa brāhmaḥ //
VasDhS, 16, 26.1 tasmāt pūrvam eva parivāraṃ pṛcchet //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 28, 5.1 pūrvaṃ striyaḥ surair bhuktāḥ somagandharvavahnibhiḥ /
Vārāhagṛhyasūtra
VārGS, 2, 9.3 dakṣiṇaṃ pūrvaṃ savyaṃ paścāt //
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 8.1 iḍāyā hotre 'vāntareḍāṃ haste 'vadyati hotā pūrvam adhvaryur uttaram //
VārŚS, 1, 7, 5, 29.1 pratiprasthātāmikṣāvapena pūrvaṃ pracarati //
VārŚS, 1, 7, 5, 32.1 pratiprasthātā paśunā pūrvaṃ pracarati //
Āpastambadharmasūtra
ĀpDhS, 1, 28, 5.0 sarvatrānumatipūrvam iti hārītaḥ //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
ĀpDhS, 2, 26, 19.0 buddhipūrvaṃ tu duṣṭabhāvo daṇḍyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 13, 5.1 uttarayābhimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayacchet savyaṃ śūdrāya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 5, 6.0 pādau pūrvaṃ śira uttaram //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 30.2 tadasmā etajjīvātumeva parokṣam āśāste jīvanhi pūrvam iṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 33.2 tadasmā etajjīvātumeva parokṣam āśāste jīvan hi pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 35.2 yasya hi paśavo bhavanti sa pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 2, 2, 3, 11.2 dārubhir vai pūrvam uddharati /
ŚBM, 2, 2, 3, 11.3 dārubhiḥ pūrvaṃ dārubhir aparaṃ jāmi kuryāt samadaṃ kuryāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 6.0 pūrvaṃ tu darśapūrṇamāsābhyām anvārambhaṇīyadevatābhyo juhuyāt //
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 2, 14, 25.0 na pūrvam //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā vā paśunā vā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 6, 4, 3.0 śakvarīṇāṃ tu pūrvam //
ŚāṅkhGS, 6, 4, 7.0 saṃhitānāṃ tu pūrvam ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmīti viśeṣaḥ //
Ṛgveda
ṚV, 1, 30, 9.2 yaṃ te pūrvam pitā huve //
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 2, 37, 2.1 yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate /
ṚV, 10, 69, 4.1 yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva /
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 17, 1.1 rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca //
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 2, 8, 2.1 tasmāt pūrvaṃ kośam avekṣeta //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 10, 7.1 tatra yathāvad anupūrvakriyā pradhānasyārthasya pūrvam abhiniveśa ityarthakramaḥ //
ArthaŚ, 2, 13, 17.1 suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet //
ArthaŚ, 4, 9, 1.1 samāhartṛpradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣapuruṣāṇāṃ ca niyamanaṃ kuryuḥ //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 28.1 evam arthacarān pūrvaṃ rājā daṇḍena śodhayet /
Avadānaśataka
AvŚat, 11, 3.2 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 12, 4.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 13, 6.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 14, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 4.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 17, 14.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 11.1 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Aṣṭasāhasrikā
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 3, 12.22 tatkasya hetoḥ tathā hi sa evaṃ jñāsyati atra prajñāpāramitāyāṃ tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ /
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 219.0 matoḥ pūrvam āt sañjñāyāṃ striyām //
Buddhacarita
BCar, 1, 48.1 prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni /
BCar, 1, 52.1 tato nṛpastaṃ munimāsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak /
BCar, 3, 25.2 tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca //
BCar, 5, 40.1 sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
BCar, 7, 12.1 tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne /
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
BCar, 7, 37.2 vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca //
BCar, 10, 7.1 anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam /
BCar, 12, 91.1 āgatān tatra tatpūrvaṃ pañcendriyavaśoddhatān /
Carakasaṃhitā
Ca, Sū., 2, 35.1 pūrvaṃ mūlaphalajñānahetoruktaṃ yadauṣadham /
Ca, Sū., 10, 7.2 sādhyāsādhyavibhāgajño jñānapūrvaṃ cikitsakaḥ /
Ca, Sū., 13, 85.1 snehayanti tilāḥ pūrvaṃ jagdhāḥ sasnehaphāṇitāḥ /
Ca, Sū., 14, 4.1 snehapūrvaṃ prayuktena svedenāvajite 'nile /
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 18, 12.1 yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate /
Ca, Sū., 18, 47.2 jñānapūrvaṃ yathānyāyaṃ sa karmasu na muhyati //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 10.2 tatra sāmānyajāḥ pūrvam aṣṭodarīye vyākhyātāḥ nānātmajāṃstvihādhyāye'nuvyākhyāsyāmaḥ /
Ca, Sū., 20, 20.3 tataḥ karma bhiṣak paścājjñānapūrvaṃ samācaret //
Ca, Sū., 25, 20.1 bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ /
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Sū., 26, 105.2 vamanaṃ śamanaṃ caiva pūrvaṃ vā hitasevanam //
Ca, Nid., 5, 12.2 sādhyo 'yamiti yaḥ pūrvaṃ naro rogamupekṣate /
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 8, 20.1 te pūrvaṃ kevalā rogāḥ paścāddhetvarthakāriṇaṃ /
Ca, Nid., 8, 42.3 saṃprāptiḥ pūrvamutpattiḥ sūtramātraṃ cikitsitāt //
Ca, Vim., 2, 6.1 tatra mātrāvattvaṃ pūrvamuddiṣṭaṃ kukṣyaṃśavibhāgena tadbhūyo vistareṇānuvyākhyāsyāmaḥ /
Ca, Vim., 3, 14.2 śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 5.2 trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate /
Ca, Vim., 4, 5.3 kiṃ hyanupadiṣṭaṃ pūrvaṃ yattat pratyakṣānumānābhyāṃ parīkṣamāṇo vidyāt /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 29.1 dravyaguṇasāmānyaviśeṣasamavāyāḥ svalakṣaṇaiḥ ślokasthāne pūrvamuktāḥ //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 59.1 athopālambhaḥ upālambho nāma hetordoṣavacanaṃ yathā pūrvam ahetavo hetvābhāsā vyākhyātāḥ //
Ca, Śār., 1, 9.1 jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajño hi na yujyate /
Ca, Śār., 2, 43.1 satyāśraye vā dvividhe yathokte pūrvaṃ gadebhyaḥ pratikarma nityam /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 7, 11.1 ṣaṭpañcāśat pratyaṅgāni ṣaṭsvaṅgeṣūpanibaddhāni yānyaparisaṃkhyātāni pūrvamaṅgeṣu parisaṃkhyāyamāneṣu tānyanyaiḥ paryāyairiha prakāśyāni bhavanti /
Ca, Śār., 8, 11.5 tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā /
Ca, Śār., 8, 11.6 tato brāhmaṇān svasti vācayitvājyaśeṣaṃ prāśnīyāt pūrvaṃ pumān paścāt strī na cocchiṣṭamavaśeṣayet /
Ca, Śār., 8, 18.1 evam abhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 40.4 tathā ca kurvatī śanaiḥ pūrvaṃ pravāheta tato'nantaraṃ balavattaram /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Indr., 12, 5.1 yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam /
Ca, Indr., 12, 24.1 tatpūrvamabhito vākyaṃ vākyakāle 'thavā punaḥ /
Ca, Indr., 12, 42.2 tasminnevādhikaraṇe yat pūrvamabhiśabditam //
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 3, 14.2 nidāne pūrvamuddiṣṭā rudrakopācca dāruṇāt //
Ca, Cik., 3, 36.1 śārīro jāyate pūrvaṃ dehe manasi mānasaḥ /
Ca, Cik., 3, 72.2 jaṅghābhyāṃ ślaiṣmikaḥ pūrvaṃ śirasto 'nilasaṃbhavaḥ //
Ca, Cik., 3, 84.1 hetubhirlakṣaṇaiścoktaḥ pūrvam aṣṭavidho jvaraḥ /
Ca, Cik., 3, 126.2 manasyabhihate pūrvaṃ kāmādyairna tathā balam //
Ca, Cik., 3, 127.2 dehe cābhihate pūrvaṃ vātādyairna tathā balam //
Ca, Cik., 3, 128.2 te pūrvaṃ kevalāḥ paścānnijairvyāmiśralakṣaṇāḥ //
Ca, Cik., 4, 6.2 gharmaścānnavidāhaśca hetuḥ pūrvaṃ nidarśitaḥ //
Ca, Cik., 4, 32.1 ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate /
Ca, Cik., 4, 32.1 ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate /
Ca, Cik., 5, 93.2 śleṣmaṇyanubale pūrvaṃ hitaṃ pittānuge param //
Ca, Cik., 5, 181.2 surāṃ samaṇḍāṃ pūrvaṃ ca pānamamlasya sarpiṣaḥ //
Ca, Cik., 1, 3, 4.1 etadrasāyanaṃ pūrvaṃ vasiṣṭhaḥ kaśyapo 'ṅgirāḥ /
Ca, Cik., 1, 3, 8.1 sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam /
Ca, Cik., 2, 1, 37.2 palaṃ pūrvamato līḍhvā tato'nnam upayojayet //
Ca, Cik., 2, 4, 9.1 pūrvaṃ śuddhaśarīrāṇāṃ nirūhaiḥ sānuvāsanaiḥ /
Lalitavistara
LalVis, 3, 4.15 pūrvaṃ samudramavatīrya samyageva ṛddhyā vihāyasā dakṣiṇena vrajati /
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 8, 2.17 iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //
LalVis, 11, 1.12 sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma //
Mahābhārata
MBh, 1, 1, 57.2 evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā /
MBh, 1, 1, 64.1 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam /
MBh, 1, 1, 173.1 tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ /
MBh, 1, 2, 34.1 parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ /
MBh, 1, 2, 120.3 pūrvaṃ prakṣiptam aśṛṇot pitaraṃ lavaṇāmbhasi //
MBh, 1, 2, 139.7 sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ /
MBh, 1, 2, 148.2 upāyapūrvaṃ śauṇḍīryāt pratyākhyātaśca tena saḥ /
MBh, 1, 2, 207.2 dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ //
MBh, 1, 2, 236.12 kṛṣṇadvaipāyanaḥ putraṃ pūrvam adhyāpayacchukam /
MBh, 1, 3, 39.2 bhagavate nivedya pūrvam aparaṃ carāmi /
MBh, 1, 3, 104.4 upādhyāyenāpi te bhakṣitaṃ pūrvam iti //
MBh, 1, 5, 2.2 kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava //
MBh, 1, 5, 6.22 brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā /
MBh, 1, 5, 16.4 sā hi pūrvaṃ vṛtā tena pulomnā tu śucismitā /
MBh, 1, 5, 26.6 tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanandana /
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 8, 4.1 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ /
MBh, 1, 8, 9.4 jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam /
MBh, 1, 9, 8.1 upāyaścātra vihitaḥ pūrvaṃ devair mahātmabhiḥ /
MBh, 1, 11, 1.2 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ /
MBh, 1, 13, 7.1 pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ /
MBh, 1, 13, 34.4 tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama /
MBh, 1, 13, 35.2 mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara /
MBh, 1, 15, 5.3 pūrvaṃ suragaṇāḥ sarve tathā daityāśca sarvaśaḥ /
MBh, 1, 16, 32.4 tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanācchivaḥ /
MBh, 1, 20, 15.39 tasya pratividhānaṃ ca vihitaṃ pūrvam eva hi /
MBh, 1, 20, 15.48 bhūya evāparaṃ praśnaṃ śṛṇu pūrvam udāhṛtam //
MBh, 1, 26, 30.1 abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca /
MBh, 1, 27, 17.2 tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ //
MBh, 1, 30, 19.5 ahaṃ pūrvam ahaṃ pūrvam ityuktvā te samādravan //
MBh, 1, 30, 19.5 ahaṃ pūrvam ahaṃ pūrvam ityuktvā te samādravan //
MBh, 1, 32, 14.1 kṛto 'tra parihāraśca pūrvam eva bhujaṃgama /
MBh, 1, 38, 15.2 viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ //
MBh, 1, 43, 28.2 samayo hyeṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ //
MBh, 1, 44, 4.2 evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha //
MBh, 1, 46, 29.2 vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim /
MBh, 1, 47, 5.1 yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā /
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 48, 17.1 prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ /
MBh, 1, 48, 25.2 pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ //
MBh, 1, 57, 68.38 pūrvaṃ svāgatam ityuktvā vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 1, 65, 29.2 kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt //
MBh, 1, 67, 20.13 pariṣvajya ca bāhubhyāṃ smitapūrvam udaikṣata /
MBh, 1, 68, 9.14 patiśuśrūṣaṇaṃ pūrvaṃ manovākkāyaceṣṭitaiḥ /
MBh, 1, 68, 9.15 anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava /
MBh, 1, 68, 17.1 yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā /
MBh, 1, 68, 45.2 pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvyanugacchati //
MBh, 1, 68, 70.1 kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani /
MBh, 1, 69, 39.2 abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 70, 3.3 meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ //
MBh, 1, 75, 7.3 pūrvaṃ madbāndhavaiḥ saha /
MBh, 1, 76, 30.3 kacaśāpāt tvayā pūrvaṃ nānyad bhavitum arhati /
MBh, 1, 78, 17.9 pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam //
MBh, 1, 78, 36.3 pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata //
MBh, 1, 87, 1.2 katarastvetayoḥ pūrvaṃ devānām eti sātmyatām /
MBh, 1, 87, 11.3 yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra //
MBh, 1, 88, 17.2 ahaṃ manye pūrvam eko 'smi gantā sakhā cendraḥ sarvathā me mahātmā /
MBh, 1, 89, 40.1 bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam /
MBh, 1, 94, 87.1 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa /
MBh, 1, 96, 33.1 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ /
MBh, 1, 96, 48.1 mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ /
MBh, 1, 96, 48.2 tena cāsmi vṛtā pūrvam eṣa kāmaśca me pituḥ //
MBh, 1, 98, 13.2 amoghaśukraśca bhavān pūrvaṃ cāham ihāgataḥ /
MBh, 1, 99, 8.2 sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu /
MBh, 1, 105, 8.1 pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ /
MBh, 1, 113, 10.27 pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ /
MBh, 1, 119, 38.44 manyamānāstataḥ sarve yāto naḥ pūrvam eva saḥ /
MBh, 1, 121, 2.20 so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm //
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 122, 4.2 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam //
MBh, 1, 122, 7.2 śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 24.2 astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā //
MBh, 1, 122, 35.4 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam /
MBh, 1, 122, 44.2 prītipūrvaṃ pariṣvajya praruroda mudā tadā /
MBh, 1, 123, 27.1 nanvahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ /
MBh, 1, 123, 38.2 na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa //
MBh, 1, 123, 49.2 tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ /
MBh, 1, 123, 50.1 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam /
MBh, 1, 124, 22.10 dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ /
MBh, 1, 128, 4.7 ahaṃ pūrvam ahaṃ pūrvam ityevaṃ kṣatriyarṣabhāḥ /
MBh, 1, 128, 4.7 ahaṃ pūrvam ahaṃ pūrvam ityevaṃ kṣatriyarṣabhāḥ /
MBh, 1, 128, 4.16 pūrvam eva tu saṃmantrya pārtho droṇam athābravīt /
MBh, 1, 129, 5.2 rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet //
MBh, 1, 129, 18.33 rājyaṃ ca prāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet /
MBh, 1, 136, 9.7 pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ /
MBh, 1, 137, 16.74 niṣkrāmitā mayā pūrvaṃ mā sma śoke manaḥ kṛthāḥ /
MBh, 1, 139, 18.2 smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt //
MBh, 1, 142, 2.2 uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ //
MBh, 1, 144, 7.2 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ /
MBh, 1, 144, 10.2 snehapūrvaṃ cikīrṣāmi hitaṃ vastan nibodhata //
MBh, 1, 145, 26.1 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi /
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 1, 149, 7.3 abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama //
MBh, 1, 150, 19.2 buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā //
MBh, 1, 152, 15.1 paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca /
MBh, 1, 154, 2.1 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm /
MBh, 1, 157, 3.2 prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ //
MBh, 1, 158, 1.4 āmantrya brāhmaṇaṃ pūrvam abhivādyānumānya ca /
MBh, 1, 164, 13.2 pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye //
MBh, 1, 173, 5.1 kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ /
MBh, 1, 181, 8.9 mṛdupūrvam ayatnena pratyayudhyaṃstadāhave //
MBh, 1, 187, 20.3 tasmāt pūrvaṃ mayā kāryaṃ yad bhavān anumanyate //
MBh, 1, 187, 22.3 evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate //
MBh, 1, 188, 22.28 eṣā nāᄆāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim /
MBh, 1, 188, 22.116 dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ /
MBh, 1, 188, 22.118 strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā /
MBh, 1, 189, 32.1 ye te pūrvaṃ śakrarūpā niruddhās tasyāṃ daryāṃ parvatasyottarasya /
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 35.1 idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca /
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 5.3 adya pauṣyaṃ yogam upaiti candramāḥ pāṇiṃ kṛṣṇāyāstvaṃ gṛhāṇādya pūrvam /
MBh, 1, 192, 7.80 nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat /
MBh, 1, 194, 2.1 pūrvam eva hi te sūkṣmair upāyair yatitāstvayā /
MBh, 1, 195, 7.2 te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ //
MBh, 1, 196, 15.2 vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham //
MBh, 1, 204, 18.2 ahaṃ pūrvam ahaṃ pūrvam ityanyonyaṃ nijaghnatuḥ //
MBh, 1, 204, 18.2 ahaṃ pūrvam ahaṃ pūrvam ityanyonyaṃ nijaghnatuḥ //
MBh, 1, 204, 30.1 evaṃ taiḥ samayaḥ pūrvaṃ kṛto nāradacoditaiḥ /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 210, 9.1 pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam /
MBh, 1, 212, 1.362 subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ /
MBh, 1, 212, 1.364 tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī /
MBh, 1, 212, 1.470 pūrvam eva tu pārthāya kṛṣṇena viniyojitam /
MBh, 1, 213, 1.4 mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ /
MBh, 1, 213, 12.20 smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā /
MBh, 1, 213, 21.10 lokasya viditaṃ hyadya pūrvaṃ vipṛthunā yathā /
MBh, 1, 213, 22.4 pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ /
MBh, 1, 215, 11.65 uvāca bhagavān prītaḥ smitapūrvam idaṃ vacaḥ /
MBh, 1, 215, 11.147 taṃ te kathitavān asmi pūrvam eva nṛpottama //
MBh, 1, 218, 7.1 tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate /
MBh, 1, 220, 28.1 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat /
MBh, 1, 223, 22.1 mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ /
MBh, 1, 225, 1.3 agninā ca tathety evaṃ pūrvam eva pratiśrutam //
MBh, 1, 225, 2.2 yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ //
MBh, 2, 1, 5.3 prītipūrvam ahaṃ kiṃcit kartum icchāmi bhārata //
MBh, 2, 5, 51.1 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ /
MBh, 2, 5, 63.2 nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam //
MBh, 2, 6, 7.2 brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ //
MBh, 2, 11, 30.9 etair āpyāyitaiḥ pūrvaṃ somaścāpyāyyate punaḥ /
MBh, 2, 17, 26.1 yau tau mayā te kathitau pūrvam eva mahābalau /
MBh, 2, 20, 31.2 pūrvaṃ saṃkathite puṃbhir nṛloke lokasatkṛte //
MBh, 2, 22, 30.2 pūjayāmāsurūcuśca sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 22, 52.1 ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ /
MBh, 2, 23, 12.2 dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te /
MBh, 2, 23, 13.1 pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn /
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 28, 2.1 sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ /
MBh, 2, 28, 6.2 prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam //
MBh, 2, 28, 32.2 sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 28, 42.1 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca /
MBh, 2, 28, 50.3 vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ //
MBh, 2, 35, 1.3 uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 41, 18.2 mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā //
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 43, 33.1 kṛto yatno mayā pūrvaṃ vināśe tasya saubala /
MBh, 2, 45, 2.1 priyakṛnmatam ājñāya pūrvaṃ duryodhanasya tat /
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 52, 4.2 pūjāpūrvaṃ pratigṛhyājamīḍhas tato 'pṛcchad dhṛtarāṣṭraṃ saputram //
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 2, 52, 25.1 ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ /
MBh, 2, 60, 6.3 nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvam atho rājaputri //
MBh, 2, 60, 7.3 kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata /
MBh, 2, 60, 8.4 kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām //
MBh, 2, 61, 23.2 jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ //
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 2, 65, 12.1 prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam /
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 17, 23.2 vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat //
MBh, 3, 33, 23.2 buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam //
MBh, 3, 33, 57.1 brāhmaṇaṃ me pitā pūrvaṃ vāsayāmāsa paṇḍitam /
MBh, 3, 34, 39.1 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret /
MBh, 3, 34, 40.1 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret /
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 38, 2.2 sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan //
MBh, 3, 40, 10.2 tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam //
MBh, 3, 40, 12.1 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ /
MBh, 3, 40, 19.2 mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ //
MBh, 3, 40, 22.1 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ /
MBh, 3, 43, 37.2 vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ //
MBh, 3, 45, 26.1 yena pūrvaṃ mahātmānaḥ khanamānā rasātalam /
MBh, 3, 52, 8.2 kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha /
MBh, 3, 76, 14.1 pūrvaṃ hyasi sakhā me 'si sambandhī ca narādhipa /
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 80, 125.1 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam /
MBh, 3, 80, 125.1 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam /
MBh, 3, 81, 15.2 viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat /
MBh, 3, 81, 36.2 lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā //
MBh, 3, 83, 45.2 yena yat pūrvam abhyastaṃ tat tasya samupasthitam //
MBh, 3, 83, 91.1 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyācchrutidarśanāt /
MBh, 3, 85, 3.1 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām /
MBh, 3, 85, 14.1 yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ /
MBh, 3, 85, 17.1 ayajad yatra kaunteya pūrvam eva pitāmahaḥ /
MBh, 3, 90, 9.1 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana /
MBh, 3, 90, 16.2 dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me //
MBh, 3, 92, 7.2 tān adharmakṛto darpaḥ pūrvam eva samāviśat //
MBh, 3, 95, 7.2 lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate //
MBh, 3, 103, 10.1 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ /
MBh, 3, 109, 6.2 yathāśrutam idaṃ pūrvam asmābhir arikarśana /
MBh, 3, 126, 10.2 tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ /
MBh, 3, 136, 12.2 ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me //
MBh, 3, 137, 7.2 pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā //
MBh, 3, 154, 32.1 vijñāto 'si mayā pūrvaṃ ceṣṭañśastraparīkṣaṇe /
MBh, 3, 154, 36.1 yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te /
MBh, 3, 157, 10.2 rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho //
MBh, 3, 158, 42.2 kālenaite hatāḥ pūrvaṃ nimittam anujas tava //
MBh, 3, 158, 43.2 dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām //
MBh, 3, 158, 47.1 ahaṃ pūrvam agastyena kruddhena paramarṣiṇā /
MBh, 3, 161, 20.2 dhaumyasya pādāvabhivādya pūrvam ajātaśatros tadanantaraṃ ca //
MBh, 3, 177, 32.2 taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama //
MBh, 3, 183, 28.3 tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ //
MBh, 3, 186, 60.2 lokam āviśate pūrvam ādityair upaśoṣitam //
MBh, 3, 191, 18.3 ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ /
MBh, 3, 193, 25.1 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe /
MBh, 3, 197, 7.2 praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ //
MBh, 3, 197, 19.3 dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt //
MBh, 3, 198, 20.1 dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmyaham /
MBh, 3, 199, 3.1 vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet /
MBh, 3, 199, 7.1 rājño mahānase pūrvaṃ rantidevasya vai dvija /
MBh, 3, 199, 16.1 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati /
MBh, 3, 201, 2.2 vijñānārthaṃ manuṣyāṇāṃ manaḥ pūrvaṃ pravartate /
MBh, 3, 201, 11.1 yas tvetān prajñayā doṣān pūrvam evānupaśyati /
MBh, 3, 203, 9.1 vairāgyasya hi rūpaṃ tu pūrvam eva pravartate /
MBh, 3, 205, 22.1 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja /
MBh, 3, 212, 19.1 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā /
MBh, 3, 213, 16.3 bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā //
MBh, 3, 219, 10.2 rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat //
MBh, 3, 219, 16.2 yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ /
MBh, 3, 228, 2.1 tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ /
MBh, 3, 229, 19.1 tatra gandharvarājo vai pūrvam eva viśāṃ pate /
MBh, 3, 231, 9.2 pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā //
MBh, 3, 233, 11.2 sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe //
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 238, 44.2 bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ //
MBh, 3, 239, 18.2 pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ //
MBh, 3, 241, 4.1 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam /
MBh, 3, 264, 11.1 tena sambhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ /
MBh, 3, 268, 13.2 ṛṣayo hiṃsitāḥ pūrvaṃ devāścāpyavamānitāḥ //
MBh, 3, 277, 16.2 pūrvam eva mayā rājann abhiprāyam imaṃ tava /
MBh, 3, 277, 30.1 sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca /
MBh, 3, 279, 13.2 pūrvam evābhilaṣitaḥ sambandho me tvayā saha /
MBh, 3, 279, 14.1 abhiprāyastvayaṃ yo me pūrvam evābhikāṅkṣitaḥ /
MBh, 3, 284, 9.2 hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 3, 290, 19.2 pūrvam eva mayā dattaṃ dṛṣṭavatyasi yena mām //
MBh, 3, 294, 18.2 vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam /
MBh, 4, 2, 2.4 pūrvam aprāśitāṃstena kartāsmi saguṇānvitān /
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
MBh, 4, 14, 13.2 praviśantyā mayā pūrvaṃ tava veśmani bhāmini //
MBh, 4, 19, 7.1 sthitaṃ pūrvaṃ jalaṃ yatra punastatraiva tiṣṭhati /
MBh, 4, 22, 29.2 sa ca senāpatiḥ pūrvam ityetat sūtaṣaṭśatam //
MBh, 4, 29, 2.1 asakṛnnikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha /
MBh, 4, 38, 36.2 yanmāṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam /
MBh, 4, 38, 39.2 etad varṣasahasraṃ tu brahmā pūrvam adhārayat //
MBh, 4, 39, 7.2 daśa pārthasya nāmāni yāni pūrvaṃ śrutāni me /
MBh, 4, 39, 23.1 yatastvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram /
MBh, 4, 50, 15.2 eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te //
MBh, 4, 53, 15.1 abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 4, 53, 17.1 ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha /
MBh, 4, 55, 3.1 yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃcana /
MBh, 4, 55, 8.1 yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam /
MBh, 5, 4, 10.1 tat tvaradhvaṃ narendrāṇāṃ pūrvam eva pracodane /
MBh, 5, 6, 6.1 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat /
MBh, 5, 7, 11.1 ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana /
MBh, 5, 7, 11.2 pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ //
MBh, 5, 7, 13.2 bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ /
MBh, 5, 7, 14.1 tava pūrvābhigamanāt pūrvaṃ cāpyasya darśanāt /
MBh, 5, 7, 15.1 pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ /
MBh, 5, 7, 15.2 tasmāt pravāraṇaṃ pūrvam arhaḥ pārtho dhanaṃjayaḥ //
MBh, 5, 8, 17.1 tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ /
MBh, 5, 10, 2.1 samartho hyabhavaṃ pūrvam asamartho 'smi sāṃpratam /
MBh, 5, 10, 42.3 traiśīrṣayābhibhūtaśca sa pūrvaṃ brahmahatyayā //
MBh, 5, 11, 18.2 uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram //
MBh, 5, 12, 6.1 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī /
MBh, 5, 16, 16.3 tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate //
MBh, 5, 17, 10.3 pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ //
MBh, 5, 23, 2.2 praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata //
MBh, 5, 27, 4.2 pūrvaṃ narastān dhṛtimān vinighnaṃlloke praśaṃsāṃ labhate 'navadyām //
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 34, 2.1 tvaṃ māṃ yathāvad vidura praśādhi prajñāpūrvaṃ sarvam ajātaśatroḥ /
MBh, 5, 37, 22.1 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy āyavyayāvanurūpāṃ ca vṛttim /
MBh, 5, 46, 17.1 yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ /
MBh, 5, 48, 36.1 kiṃ cāpyanena tat karma kṛtaṃ pūrvaṃ suduṣkaram /
MBh, 5, 50, 21.1 iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā /
MBh, 5, 50, 23.2 mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ //
MBh, 5, 78, 11.1 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam /
MBh, 5, 89, 12.2 mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ //
MBh, 5, 102, 4.2 anena prahṛte pūrvaṃ balabhit praharatyuta //
MBh, 5, 105, 18.2 pūrvam uktastvadarthaṃ ca kṛtaḥ kāmaśca tena me //
MBh, 5, 106, 3.1 yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ /
MBh, 5, 106, 4.1 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat /
MBh, 5, 106, 6.1 yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ /
MBh, 5, 106, 8.2 yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ //
MBh, 5, 106, 10.1 atra vedāñ jagau pūrvaṃ bhagavāṃl lokabhāvanaḥ /
MBh, 5, 106, 13.1 atra pūrvaṃ vasiṣṭhasya paurāṇasya dvijarṣabha /
MBh, 5, 107, 1.2 iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila /
MBh, 5, 110, 2.1 pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā /
MBh, 5, 110, 2.1 pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā /
MBh, 5, 110, 21.1 kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ /
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 5, 115, 7.3 vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān //
MBh, 5, 117, 15.1 kim iyaṃ pūrvam eveha na dattā mama gālava /
MBh, 5, 120, 3.1 tato vasumanāḥ pūrvam uccair uccārayan vacaḥ /
MBh, 5, 130, 21.2 prayuktavantaḥ pūrvaṃ te yayā carasi medhayā //
MBh, 5, 134, 5.1 api te pūjitāḥ pūrvam api te suhṛdo matāḥ /
MBh, 5, 136, 6.2 virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ //
MBh, 5, 136, 12.2 abhivādaya rājānaṃ yathāpūrvam ariṃdama //
MBh, 5, 140, 1.3 uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā //
MBh, 5, 143, 8.1 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ /
MBh, 5, 144, 8.1 na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā /
MBh, 5, 144, 10.1 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ /
MBh, 5, 146, 22.1 māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute /
MBh, 5, 147, 3.1 somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ /
MBh, 5, 150, 11.2 nikṛtaśca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ //
MBh, 5, 152, 27.2 vidhipūrvaṃ samānīya pārthivān abhyaṣecayat //
MBh, 5, 153, 22.2 na cet te māṃ haniṣyanti pūrvam eva samāgame //
MBh, 5, 153, 24.1 karṇo vā yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate /
MBh, 5, 154, 6.4 uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ //
MBh, 5, 154, 7.2 pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati /
MBh, 5, 162, 31.1 draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ /
MBh, 5, 166, 29.1 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā /
MBh, 5, 170, 2.1 pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ /
MBh, 5, 171, 6.1 mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ /
MBh, 5, 171, 6.2 tena cāsmi vṛtā pūrvaṃ rahasyavidite pituḥ //
MBh, 5, 175, 3.2 abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam //
MBh, 5, 175, 25.2 manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha //
MBh, 5, 176, 35.3 śālvarājagataṃ ceto mama pūrvaṃ manīṣitam //
MBh, 5, 179, 27.1 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ /
MBh, 5, 180, 20.1 sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ /
MBh, 5, 186, 9.2 ta evainaṃ saṃparivārya tasthur ūcuścainaṃ sāntvapūrvaṃ tadānīm //
MBh, 5, 186, 22.1 na nivartitapūrvaṃ ca kadācid raṇamūrdhani /
MBh, 6, 4, 31.2 upāyapūrvaṃ medhāvī yateta satatotthitaḥ //
MBh, 6, 13, 50.2 pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi //
MBh, 6, 16, 15.2 śrūyate strī hyasau pūrvaṃ tasmād varjyo raṇe mama //
MBh, 6, 20, 1.2 sūryodaye saṃjaya ke nu pūrvaṃ yuyutsavo hṛṣyamāṇā ivāsan /
MBh, 6, 22, 18.1 ke pūrvaṃ prāharaṃstatra yuddhe hṛdayakampane /
MBh, 6, BhaGī 11, 33.2 mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin //
MBh, 6, BhaGī 11, 45.1 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me /
MBh, 6, 42, 1.3 ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā //
MBh, 6, 54, 12.2 yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam //
MBh, 6, 54, 36.1 so 'smi vācyastvayā rājan pūrvam eva samāgame /
MBh, 6, 63, 8.1 bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat /
MBh, 6, 65, 17.2 pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ /
MBh, 6, 72, 25.1 tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ /
MBh, 6, 74, 9.1 saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ /
MBh, 6, 79, 25.2 yathā vajradharaḥ pūrvaṃ saṃgrāme tārakāmaye //
MBh, 6, 79, 39.2 yathendrasya raṇāt pūrvaṃ namucir daityasattamaḥ //
MBh, 6, 83, 25.1 manobhiste manuṣyendra pūrvaṃ yodhāḥ parasparam /
MBh, 6, 84, 39.1 uktam etanmayā pūrvaṃ droṇena vidureṇa ca /
MBh, 6, 84, 40.1 samayaśca mayā pūrvaṃ kṛto vaḥ śatrukarśana /
MBh, 6, 85, 13.1 tad etat samatikrāntaṃ pūrvam eva viśāṃ pate /
MBh, 6, 86, 14.2 prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata /
MBh, 6, 86, 45.2 vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai //
MBh, 6, 93, 37.1 pūrvam uktaṃ mahābāho nihaniṣyāmi somakān /
MBh, 6, 94, 3.3 abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ //
MBh, 6, 94, 16.1 pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani /
MBh, 6, 102, 66.2 yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava //
MBh, 6, 103, 76.1 yathābhavacca strī pūrvaṃ paścāt puṃstvam upāgataḥ /
MBh, 6, 113, 14.2 kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa //
MBh, 6, 114, 33.1 pitrā tuṣṭena me pūrvaṃ yadā kālīm udāvahat /
MBh, 7, 16, 3.1 uktam etanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye /
MBh, 7, 28, 35.2 yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā //
MBh, 7, 32, 1.2 pūrvam asmāsu bhagneṣu phalgunenāmitaujasā /
MBh, 7, 35, 20.1 teṣām āpatatāṃ vīraḥ pūrvaṃ śīghram atho dṛḍham /
MBh, 7, 37, 13.2 yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ //
MBh, 7, 37, 14.2 ārjuniḥ samare śūro mṛdupūrvam ayudhyata //
MBh, 7, 42, 17.1 saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhir dvipaiḥ /
MBh, 7, 44, 5.1 ahaṃ pūrvam ahaṃ pūrvam iti kṣatriyapuṃgavāḥ /
MBh, 7, 44, 5.1 ahaṃ pūrvam ahaṃ pūrvam iti kṣatriyapuṃgavāḥ /
MBh, 7, 48, 36.2 pūrvaṃ nihatya saṃgrāme paścād ārjunir anvagāt //
MBh, 7, 60, 16.1 jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam /
MBh, 7, 66, 39.1 karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ /
MBh, 7, 71, 30.2 yathā pūrvaṃ mahad yuddhaṃ śambarāmararājayoḥ //
MBh, 7, 77, 17.2 yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe //
MBh, 7, 85, 67.2 pūrvam eva tu yātāste kauravāṇāṃ mahārathāḥ //
MBh, 7, 97, 55.1 yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata /
MBh, 7, 98, 19.1 pūrvam uktaśca te bhrātā bhīṣmeṇa sa suyodhanaḥ /
MBh, 7, 104, 33.2 mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ //
MBh, 7, 104, 33.2 mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ //
MBh, 7, 105, 24.1 tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā /
MBh, 7, 106, 2.1 pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge /
MBh, 7, 106, 8.1 bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ /
MBh, 7, 106, 38.1 mṛdupūrvaṃ ca rādheyo bhīmam ājāvayodhayat /
MBh, 7, 106, 38.2 krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran //
MBh, 7, 118, 37.2 arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham //
MBh, 7, 122, 24.1 yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ /
MBh, 7, 122, 38.1 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho /
MBh, 7, 124, 6.2 yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ //
MBh, 7, 124, 13.1 ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam /
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 127, 9.1 yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati /
MBh, 7, 127, 21.1 na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit /
MBh, 7, 130, 18.2 pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat //
MBh, 7, 138, 12.1 uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam /
MBh, 7, 139, 33.1 naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham /
MBh, 7, 146, 16.1 duryodhanastena tathā pūrvam evārditaḥ śaraiḥ /
MBh, 7, 148, 56.2 yathendrastārakaṃ pūrvaṃ skandena saha jaghnivān //
MBh, 7, 154, 19.1 tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ /
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 7, 156, 2.3 yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ //
MBh, 7, 156, 26.1 mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā /
MBh, 7, 158, 44.2 droṇakarṇau raṇe pūrvaṃ hantavyāviti me matiḥ //
MBh, 7, 164, 107.1 tasya pūrvaṃ rathaḥ pṛthvyāścaturaṅgula uttaraḥ /
MBh, 7, 164, 110.2 yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama //
MBh, 7, 168, 13.1 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam /
MBh, 7, 169, 28.1 tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ /
MBh, 7, 169, 35.1 vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ /
MBh, 7, 171, 54.1 sa pūrvam atividdhaśca bhṛśaṃ paścācca pīḍitaḥ /
MBh, 8, 6, 27.2 pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat //
MBh, 8, 6, 33.2 uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau /
MBh, 8, 15, 1.2 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ /
MBh, 8, 15, 12.2 prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan //
MBh, 8, 22, 25.2 na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe //
MBh, 8, 23, 13.1 pūrvaṃ na samare hy evam avadhīd arjuno ripūn /
MBh, 8, 23, 46.1 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa /
MBh, 8, 26, 8.2 sampāditaṃ brahmavidā pūrvam eva purodhasā //
MBh, 8, 27, 72.1 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau /
MBh, 8, 30, 82.2 sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau //
MBh, 8, 46, 2.2 smitapūrvam amitraghnaḥ pūjayan bharatarṣabha //
MBh, 8, 46, 23.1 na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge /
MBh, 8, 49, 70.2 tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham //
MBh, 9, 2, 55.1 pūrvam evāham ukto vai vidureṇa mahātmanā /
MBh, 9, 8, 34.2 caturaṅgakṣaye ghore pūrvaṃ devāsuropame //
MBh, 9, 9, 58.1 yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate /
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 13, 45.2 śatakrator yathā pūrvaṃ mahatyā daityasenayā //
MBh, 9, 14, 41.2 apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye //
MBh, 9, 17, 21.2 vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama /
MBh, 9, 22, 68.2 ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ //
MBh, 9, 22, 68.2 ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ //
MBh, 9, 25, 21.2 yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt //
MBh, 9, 29, 28.1 te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hyāsan sutaṃ tava /
MBh, 9, 30, 9.1 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ /
MBh, 9, 30, 60.2 sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim //
MBh, 9, 34, 1.2 pūrvam eva yadā rāmastasmin yuddha upasthite /
MBh, 9, 34, 36.1 pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham /
MBh, 9, 36, 39.2 pūrvaṃ kṛtayuge rājannaimiṣeyāstapasvinaḥ /
MBh, 9, 37, 22.2 auddālakena yajatā pūrvaṃ dhyātā sarasvatī //
MBh, 9, 38, 6.1 tatra pūrvaṃ tapastaptaṃ kāvyena sumahātmanā /
MBh, 9, 42, 13.2 prasannasalilā jajñe yathā pūrvaṃ tathaiva hi /
MBh, 9, 43, 16.2 gāṅgeyaḥ pūrvam abhavanmahāyogabalānvitaḥ //
MBh, 9, 43, 35.1 kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati /
MBh, 9, 43, 47.1 pūrvam evādideśāsau nikāyeṣu mahātmanām /
MBh, 9, 47, 22.1 pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā /
MBh, 9, 49, 21.2 praviṣṭam āśramaṃ cāpi pūrvam eva dadarśa saḥ //
MBh, 9, 50, 5.2 āsīt pūrvaṃ mahārāja munir dhīmānmahātapāḥ /
MBh, 9, 53, 4.2 śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ //
MBh, 9, 53, 22.1 śrutam etanmayā pūrvaṃ sarvam eva tapodhana /
MBh, 9, 53, 23.2 pūrvam eva hato bhīṣmo droṇaḥ sindhupatistathā /
MBh, 9, 59, 14.3 iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale //
MBh, 9, 59, 15.1 maitreyeṇābhiśaptaśca pūrvam eva maharṣiṇā /
MBh, 9, 61, 18.2 astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna /
MBh, 9, 62, 2.1 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati /
MBh, 9, 62, 11.2 gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet //
MBh, 9, 62, 34.2 pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam //
MBh, 9, 62, 45.2 yathā mūḍho bhavān pūrvam asminn arthe samudyate //
MBh, 9, 64, 15.1 bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm /
MBh, 10, 2, 6.2 vyarthaṃ bhavati sarvatra pūrvaṃ kastatra niścayaḥ //
MBh, 10, 2, 27.1 pūrvam apyatiduḥśīlo na dainyaṃ kartum arhati /
MBh, 10, 5, 16.3 taistu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ //
MBh, 10, 6, 22.2 ityevaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā //
MBh, 10, 8, 68.1 tāṃstu daivahatān pūrvaṃ paścād drauṇir nyapātayat /
MBh, 10, 9, 17.1 upāsata nṛpāḥ pūrvam arthahetor yam īśvaram /
MBh, 10, 14, 5.1 pūrvam ācāryaputrāya tato 'nantaram ātmane /
MBh, 10, 16, 2.1 virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ /
MBh, 11, 1, 37.2 viduro bhūya evāha buddhipūrvaṃ paraṃtapa //
MBh, 11, 4, 2.3 pūrvam eveha kalale vasate kiṃcid antaram //
MBh, 11, 5, 15.3 āsate madhu saṃbhṛtya pūrvam eva niketajāḥ //
MBh, 11, 8, 32.1 nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ /
MBh, 11, 8, 36.1 eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ /
MBh, 11, 16, 56.1 na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhantyaninditāḥ /
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 26, 19.2 nideśād bhavataḥ pūrvaṃ vane vicaratā mayā /
MBh, 12, 2, 22.1 abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava /
MBh, 12, 6, 5.1 yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava /
MBh, 12, 14, 8.1 kathaṃ dvaitavane rājan pūrvam uktvā tathā vacaḥ /
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 18, 35.2 dadātyaharahaḥ pūrvaṃ ko nu dharmatarastataḥ //
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 25, 15.1 tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ /
MBh, 12, 25, 28.1 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 26, 33.1 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 42, 9.1 dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā /
MBh, 12, 45, 16.2 uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā //
MBh, 12, 46, 10.3 smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ //
MBh, 12, 59, 86.1 tatastāṃ bhagavānnītiṃ pūrvaṃ jagrāha śaṃkaraḥ /
MBh, 12, 67, 17.1 arājakāḥ prajāḥ pūrvaṃ vineśur iti naḥ śrutam /
MBh, 12, 69, 20.2 pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā //
MBh, 12, 69, 44.2 saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ //
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 75, 12.2 nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ //
MBh, 12, 75, 21.1 evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate /
MBh, 12, 83, 7.2 pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ //
MBh, 12, 85, 6.1 yastu pūrvam abhiprekṣya pūrvam evābhibhāṣate /
MBh, 12, 85, 6.1 yastu pūrvam abhiprekṣya pūrvam evābhibhāṣate /
MBh, 12, 88, 34.2 tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret //
MBh, 12, 89, 7.2 mṛdupūrvaṃ prayatnena pāśān abhyavahārayet //
MBh, 12, 90, 5.2 pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam //
MBh, 12, 101, 42.2 te pūrvam abhivarteraṃstān anvag itare janāḥ //
MBh, 12, 103, 3.1 daivaṃ pūrvaṃ vikurute mānuṣe kālacodite /
MBh, 12, 103, 16.2 sāmnaivāvartane pūrvaṃ prayatethās tatho yudhi //
MBh, 12, 103, 39.1 evaṃ sarvāsvavasthāsu sāntvapūrvaṃ samācaran /
MBh, 12, 112, 19.2 mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati //
MBh, 12, 112, 42.1 anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ /
MBh, 12, 112, 52.2 śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ //
MBh, 12, 112, 72.1 pūjito 'haṃ tvayā pūrvaṃ paścāccaiva vimānitaḥ /
MBh, 12, 114, 12.2 pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati //
MBh, 12, 121, 7.2 kaśca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ /
MBh, 12, 121, 55.1 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ /
MBh, 12, 122, 9.1 sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam /
MBh, 12, 122, 12.2 kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate //
MBh, 12, 122, 51.1 jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata /
MBh, 12, 124, 63.2 sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā /
MBh, 12, 126, 21.1 maharṣir bhagavāṃstena pūrvam āsīd vimānitaḥ /
MBh, 12, 136, 47.2 sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt //
MBh, 12, 136, 121.1 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati /
MBh, 12, 136, 142.2 pūrvaṃ niviṣṭam unmāthaṃ capalatvānna buddhavān //
MBh, 12, 137, 28.2 ceto bhavatyaviśvastaṃ pūrvaṃ trāsayate balāt //
MBh, 12, 137, 29.1 pūrvaṃ saṃmānanā yatra paścāccaiva vimānanā /
MBh, 12, 137, 44.2 viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmyaham //
MBh, 12, 137, 51.1 kasmād devāsurāḥ pūrvam anyonyam abhijaghnire /
MBh, 12, 139, 62.2 vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām //
MBh, 12, 146, 1.2 abuddhipūrvaṃ yaḥ pāpaṃ kuryād bharatasattama /
MBh, 12, 146, 3.2 abuddhipūrvaṃ brahmahatyā tam āgacchanmahīpatim //
MBh, 12, 148, 30.2 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam /
MBh, 12, 148, 30.2 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam /
MBh, 12, 148, 30.2 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam /
MBh, 12, 160, 84.2 teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā //
MBh, 12, 161, 26.1 dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam /
MBh, 12, 171, 10.1 kṛtasya pūrvaṃ cānarthair yuktasyāpyanutiṣṭhataḥ /
MBh, 12, 173, 30.2 yeṣām abhuktapūrvaṃ te teṣām asmṛtir eva ca //
MBh, 12, 181, 1.2 asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ /
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 184, 8.2 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ /
MBh, 12, 185, 18.1 iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā /
MBh, 12, 186, 25.2 jñānapūrvaṃ vinaśyanti gūhamānā mahājane //
MBh, 12, 186, 26.1 jñānapūrvaṃ kṛtaṃ pāpaṃ chādayantyabahuśrutāḥ /
MBh, 12, 188, 20.2 pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati //
MBh, 12, 190, 3.1 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ /
MBh, 12, 192, 1.3 vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati //
MBh, 12, 192, 43.2 svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam /
MBh, 12, 192, 58.1 saṃśrutaṃ ca mayā pūrvaṃ dadānītyavicāritam /
MBh, 12, 193, 4.1 pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ /
MBh, 12, 193, 6.1 varaśca mama pūrvaṃ hi devyā datto mahābala /
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 200, 20.1 tasya pūrvam ajāyanta daśa tisraśca bhārata /
MBh, 12, 201, 1.2 ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha /
MBh, 12, 201, 19.3 pūrvam eva mahābhāgā vasavo 'ṣṭau prakīrtitāḥ //
MBh, 12, 203, 17.2 lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā //
MBh, 12, 203, 42.1 karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate /
MBh, 12, 211, 39.2 durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati //
MBh, 12, 217, 4.1 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān /
MBh, 12, 218, 35.1 sthāpito hyasya samayaḥ pūrvam eva svayaṃbhuvā /
MBh, 12, 220, 22.1 aśaktaḥ pūrvam āsīstvaṃ kathaṃcicchaktatāṃ gataḥ /
MBh, 12, 220, 68.2 tena garjasi devendra pūrvaṃ kālahate mayi //
MBh, 12, 221, 26.1 asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā /
MBh, 12, 224, 4.1 pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam /
MBh, 12, 228, 27.3 tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me //
MBh, 12, 232, 15.1 manastu pūrvam ādadyāt kumīnān iva matsyahā /
MBh, 12, 234, 18.1 jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani /
MBh, 12, 236, 3.2 prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām //
MBh, 12, 244, 1.3 vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat //
MBh, 12, 252, 20.1 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ /
MBh, 12, 258, 2.3 cirakārestu yat pūrvaṃ vṛttam āṅgirase kule //
MBh, 12, 260, 6.2 nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam //
MBh, 12, 260, 18.3 phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate //
MBh, 12, 265, 3.1 vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate /
MBh, 12, 265, 13.1 ya etān prajñayā doṣān pūrvam evānupaśyati /
MBh, 12, 267, 17.1 pūrvaṃ cetayate jantur indriyair viṣayān pṛthak /
MBh, 12, 270, 21.2 sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca //
MBh, 12, 273, 60.2 upāyapūrvaṃ nihato vṛtro 'thāmitatejasā //
MBh, 12, 279, 3.2 atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ /
MBh, 12, 284, 15.1 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ /
MBh, 12, 285, 14.1 pitāmahaśca me pūrvam ṛśyaśṛṅgaśca kāśyapaḥ /
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 12, 299, 7.2 caturaścāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ /
MBh, 12, 306, 60.1 kaśyapasya pituścaiva pūrvam eva mayā śrutam /
MBh, 12, 308, 83.1 idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam /
MBh, 12, 308, 120.2 anena kramayogena pūrvaṃ pūrvaṃ na labhyate //
MBh, 12, 308, 120.2 anena kramayogena pūrvaṃ pūrvaṃ na labhyate //
MBh, 12, 308, 136.1 śayyārdhaṃ tasya cāpyatra strī pūrvam adhitiṣṭhati /
MBh, 12, 316, 5.2 tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām /
MBh, 12, 320, 32.1 tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 12, 321, 16.2 ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaścaturvidhā //
MBh, 12, 323, 4.1 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ /
MBh, 12, 326, 94.3 savedāḥ saśrutīkāśca kṛtāḥ pūrvaṃ kṛte yuge //
MBh, 12, 327, 67.1 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān /
MBh, 12, 328, 35.3 ayanaṃ mama tat pūrvam ato nārāyaṇo hyaham //
MBh, 12, 329, 1.2 agnīṣomau kathaṃ pūrvam ekayonī pravartitau /
MBh, 12, 329, 9.1 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 330, 5.1 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām /
MBh, 12, 330, 41.1 naranārāyaṇau pūrvaṃ tapastepatur avyayam /
MBh, 12, 330, 70.2 nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn //
MBh, 12, 331, 40.1 tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam /
MBh, 12, 331, 49.2 havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate /
MBh, 12, 333, 4.2 tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ityapi /
MBh, 12, 333, 5.2 tasmācca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ //
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
MBh, 12, 333, 11.2 imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 335, 3.1 yacca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat /
MBh, 12, 335, 4.1 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā /
MBh, 12, 335, 21.1 pūrvam eva ca padmasya patre sūryāṃśusaprabhe /
MBh, 12, 336, 9.1 āgatiśca gatiścaiva pūrvaṃ te kathitā mayā /
MBh, 12, 336, 49.1 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama /
MBh, 12, 336, 60.2 tasyāpyakathayat pūrvaṃ nāradaḥ sumahātapāḥ //
MBh, 12, 337, 6.2 tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama /
MBh, 12, 337, 15.1 sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit /
MBh, 12, 337, 49.2 ye hyatikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ //
MBh, 12, 337, 58.2 eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa /
MBh, 12, 347, 3.2 pūrvam uktena vidhinā yuktā yuktena matsamam //
MBh, 12, 347, 15.1 ahaṃ tvanena nāgendra sāmapūrvaṃ samāhitā /
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 2, 77.2 uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ //
MBh, 13, 9, 10.1 kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam /
MBh, 13, 9, 14.2 kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava //
MBh, 13, 9, 16.1 brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate /
MBh, 13, 10, 3.3 ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā //
MBh, 13, 10, 5.2 duruktavacane rājan yathā pūrvaṃ yudhiṣṭhira /
MBh, 13, 10, 49.1 śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ /
MBh, 13, 10, 50.2 pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha /
MBh, 13, 14, 11.1 yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram /
MBh, 13, 14, 11.2 yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā //
MBh, 13, 14, 12.1 śambare nihate pūrvaṃ raukmiṇeyena dhīmatā /
MBh, 13, 14, 74.1 yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt /
MBh, 13, 16, 43.2 sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ //
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 19, 4.2 pūrvam ekastu mriyate kva caikastiṣṭhate vada //
MBh, 13, 24, 19.1 agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ /
MBh, 13, 24, 32.1 arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ /
MBh, 13, 24, 42.1 nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ /
MBh, 13, 24, 45.2 jñānapūrvam atho lobhāt tasyādharmo gavānṛtam //
MBh, 13, 26, 58.1 śarīram utsṛjet tatra vidhipūrvam anāśake /
MBh, 13, 35, 4.2 sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat //
MBh, 13, 40, 2.2 yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā //
MBh, 13, 40, 15.2 yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ //
MBh, 13, 44, 33.1 dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam /
MBh, 13, 44, 52.1 tat pāṇigrahaṇāt pūrvam uttaraṃ yatra vartate /
MBh, 13, 47, 58.2 eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā //
MBh, 13, 48, 3.3 asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ //
MBh, 13, 53, 54.2 na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tad bhaviṣyati //
MBh, 13, 68, 8.2 pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃcana //
MBh, 13, 69, 22.2 carasva pāpaṃ paścād vā pūrvaṃ vā tvaṃ yathecchasi //
MBh, 13, 69, 24.1 pūrvaṃ kṛcchraṃ cariṣye 'haṃ paścācchubham iti prabho /
MBh, 13, 76, 11.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
MBh, 13, 80, 13.1 pūrvam āsannaśṛṅgā vai gāva ityanuśuśrumaḥ /
MBh, 13, 83, 3.2 pūrvaṃ ca kathitā dharmāstvayā me kurunandana //
MBh, 13, 83, 4.2 ṛṣiṇā nāciketena pūrvam eva nidarśitam //
MBh, 13, 83, 39.1 mayā śrutam idaṃ pūrvaṃ purāṇe bhṛgunandana /
MBh, 13, 84, 4.2 vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ //
MBh, 13, 85, 15.2 bhṛg ityeva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat //
MBh, 13, 85, 32.2 jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam //
MBh, 13, 85, 46.1 brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ /
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 91, 23.1 kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana /
MBh, 13, 91, 29.1 viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te /
MBh, 13, 92, 13.1 pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe /
MBh, 13, 92, 17.1 pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhistarpaṇaṃ punaḥ /
MBh, 13, 100, 17.2 arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān //
MBh, 13, 101, 15.2 tapaḥ pūrvaṃ samutpannaṃ dharmastasmād anantaram /
MBh, 13, 107, 67.1 mātāpitaram utthāya pūrvam evābhivādayet /
MBh, 13, 109, 67.1 idam aṅgirasā pūrvaṃ maharṣibhyaḥ pradarśitam /
MBh, 13, 112, 51.2 so 'pi rājanmṛto jantuḥ pūrvaṃ jāyati gardabhaḥ //
MBh, 13, 112, 73.1 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye samprayacchati /
MBh, 13, 113, 7.2 pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 116, 51.2 vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan //
MBh, 13, 127, 46.3 pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā //
MBh, 13, 128, 40.2 iṣṭīśca paśubandhāṃśca vidhipūrvaṃ samācaret //
MBh, 13, 131, 2.1 cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 13, 133, 26.2 yathārhasatkriyāpūrvam arcayann upatiṣṭhati //
MBh, 13, 134, 18.2 smitapūrvam ivābhāṣya sarvāstāḥ saritastadā //
MBh, 13, 139, 13.1 tāṃ tvakāmayata śrīmān varuṇaḥ pūrvam eva ha /
MBh, 13, 144, 20.3 bhavantu satkṛtānīti pūrvam eva pracoditaḥ //
MBh, 13, 148, 28.2 jñānapūrvaṃ vinaśyanti gūhamānā mahājane //
MBh, 13, 148, 29.1 jñānapūrvaṃ kṛtaṃ karma chādayante hyasādhavaḥ /
MBh, 13, 153, 8.1 prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai /
MBh, 14, 1, 11.1 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ /
MBh, 14, 4, 2.2 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ /
MBh, 14, 5, 8.1 yājyastvaṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ /
MBh, 14, 6, 4.1 bhagavan yanmayā pūrvam abhigamya tapodhana /
MBh, 14, 7, 13.2 bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvarta tacchṛṇu /
MBh, 14, 18, 23.1 śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam /
MBh, 14, 19, 16.2 tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet //
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
MBh, 14, 21, 21.1 tataḥ samāne pratitiṣṭhatīha ityeva pūrvaṃ prajajalpa cāpi /
MBh, 14, 24, 2.2 jantoḥ saṃjāyamānasya kiṃ nu pūrvaṃ pravartate /
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 14, 24, 8.1 śukrācchoṇitasaṃsṛṣṭāt pūrvaṃ prāṇaḥ pravartate /
MBh, 14, 26, 9.2 sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu //
MBh, 14, 30, 29.2 aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam /
MBh, 14, 35, 15.1 upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam /
MBh, 14, 35, 28.2 niyataṃ brahmabhāvāya yātaṃ pūrvaṃ manīṣibhiḥ //
MBh, 14, 40, 1.2 avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ /
MBh, 14, 41, 1.2 ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate /
MBh, 14, 42, 14.2 etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate //
MBh, 14, 44, 2.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ /
MBh, 14, 45, 15.1 saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvaccaritavrataḥ /
MBh, 14, 46, 14.1 devatātithipūrvaṃ ca sadā bhuñjīta vāgyataḥ /
MBh, 14, 48, 5.1 evaṃ pūrvaṃ prasannātmā labhate yad yad icchati /
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 60, 30.1 ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama /
MBh, 14, 62, 18.2 arcayitvā suraśreṣṭhaṃ pūrvam eva maheśvaram //
MBh, 14, 72, 21.2 sasārottarataḥ pūrvaṃ tannibodha mahīpate //
MBh, 14, 72, 24.2 mlecchāścānye bahuvidhāḥ pūrvaṃ vinikṛtā raṇe //
MBh, 14, 73, 4.2 vārayāmāsa tān vīrān sāntvapūrvam ariṃdamaḥ //
MBh, 14, 73, 20.2 prītipūrvaṃ mahārāja prāṇair na vyaparopayat //
MBh, 14, 76, 5.2 jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi //
MBh, 14, 77, 28.1 sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha /
MBh, 14, 78, 37.2 pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ //
MBh, 14, 83, 10.1 ityuktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ /
MBh, 14, 83, 23.2 sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ //
MBh, 14, 85, 4.1 vāryamāṇāstu pārthena sāntvapūrvam amarṣitāḥ /
MBh, 14, 96, 2.2 etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam /
MBh, 15, 6, 3.2 viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ //
MBh, 15, 12, 21.1 bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca /
MBh, 15, 21, 12.2 yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām //
MBh, 15, 22, 26.1 kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam /
MBh, 15, 35, 15.1 niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca /
MBh, 15, 39, 3.1 pūrvam evaiṣa hṛdaye vyavasāyo 'bhavanmama /
MBh, 15, 40, 6.2 prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ //
MBh, 16, 5, 8.1 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ rājñāṃ ca pūrvaṃ kurupuṃgavānām /
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 9, 21.1 yena pūrvaṃ pradagdhāni śatrusainyāni tejasā /
MBh, 17, 1, 39.1 varuṇād āhṛtaṃ pūrvaṃ mayaitat pārthakāraṇāt /
MBh, 18, 1, 8.2 hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane //
MBh, 18, 3, 9.2 yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 18, 3, 12.2 yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścānnirayam eti saḥ /
MBh, 18, 3, 12.3 pūrvaṃ narakabhāgyastu paścāt svargam upaiti saḥ //
MBh, 18, 3, 13.1 bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute /
MBh, 18, 3, 20.1 anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava /
MBh, 18, 3, 31.1 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati /
Manusmṛti
ManuS, 2, 49.1 bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ /
ManuS, 2, 60.1 trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham /
ManuS, 2, 74.2 sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati //
ManuS, 2, 117.2 ādadīta yato jñānaṃ taṃ pūrvam abhivādayet //
ManuS, 2, 184.2 alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
ManuS, 2, 184.2 alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
ManuS, 2, 245.1 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
ManuS, 3, 94.1 kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet /
ManuS, 3, 115.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 3, 204.1 teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet /
ManuS, 3, 219.2 tān eva viprān āsīnān vidhivat pūrvam āśayet //
ManuS, 3, 226.2 vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ //
ManuS, 4, 125.2 kramataḥ pūrvam abhyasya paścād vedam adhīyate //
ManuS, 5, 139.1 trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham /
ManuS, 7, 14.2 brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ //
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 120.2 bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam //
ManuS, 8, 205.2 pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati //
ManuS, 8, 354.2 pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam //
ManuS, 8, 355.1 yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt /
ManuS, 11, 147.2 matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 13.1 na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam /
MMadhKār, 6, 1.1 rāgād yadi bhavet pūrvaṃ rakto rāgatiraskṛtaḥ /
MMadhKār, 7, 20.2 na sataścāsataśceti pūrvam evopapāditam //
MMadhKār, 9, 8.2 ekaikasmād bhavet pūrvam evaṃ caitanna yujyate //
Nyāyasūtra
NyāSū, 2, 1, 9.0 pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ //
Rāmāyaṇa
Rām, Bā, 1, 20.2 pūrvaṃ dattavarā devī varam enam ayācata /
Rām, Bā, 8, 6.1 sanatkumāro bhagavān pūrvaṃ kathitavān kathām /
Rām, Bā, 10, 11.1 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām /
Rām, Bā, 11, 18.1 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate /
Rām, Bā, 12, 19.3 pūrvasambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te //
Rām, Bā, 17, 35.1 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ /
Rām, Bā, 20, 2.1 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi /
Rām, Bā, 23, 16.1 etau janapadau sphītau pūrvam āstāṃ narottama /
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Bā, 28, 12.1 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ /
Rām, Bā, 30, 8.1 taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ /
Rām, Bā, 37, 2.1 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ /
Rām, Bā, 44, 14.1 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ /
Rām, Bā, 47, 15.1 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ /
Rām, Bā, 64, 9.1 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam /
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Bā, 67, 7.1 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā /
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Bā, 73, 20.2 pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ /
Rām, Bā, 75, 13.1 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā /
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 8, 26.1 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā /
Rām, Ay, 16, 2.1 sa pituś caraṇau pūrvam abhivādya vinītavat /
Rām, Ay, 18, 14.2 praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya //
Rām, Ay, 18, 28.1 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ /
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 34, 4.1 manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ /
Rām, Ay, 46, 63.2 āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ //
Rām, Ay, 56, 2.2 yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā //
Rām, Ay, 58, 20.2 jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam //
Rām, Ay, 65, 24.1 śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane /
Rām, Ay, 66, 9.2 pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ //
Rām, Ay, 72, 4.1 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau /
Rām, Ay, 83, 14.1 purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye /
Rām, Ay, 94, 34.1 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ /
Rām, Ay, 95, 6.2 ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau //
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 110, 40.2 samavāye narendrāṇāṃ pūrvam āmantrya pārthivān //
Rām, Ār, 10, 23.1 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit /
Rām, Ār, 17, 1.2 svacchayā ślakṣṇayā vācā smitapūrvam athābravīt //
Rām, Ār, 21, 7.1 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ /
Rām, Ār, 26, 18.2 nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ //
Rām, Ār, 40, 5.2 idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ //
Rām, Ār, 41, 37.2 vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ //
Rām, Ār, 44, 32.1 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca /
Rām, Ār, 48, 13.2 ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 48, 22.2 śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā //
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ki, 11, 4.1 samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram /
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 15, 14.1 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ /
Rām, Ki, 20, 14.2 aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat //
Rām, Ki, 24, 42.1 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ /
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 24.1 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā /
Rām, Ki, 29, 38.1 arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām /
Rām, Ki, 33, 10.1 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ /
Rām, Ki, 33, 13.2 pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat //
Rām, Ki, 34, 6.1 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam /
Rām, Ki, 45, 13.1 tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ /
Rām, Ki, 52, 26.1 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam /
Rām, Ki, 54, 13.1 abhivādanapūrvaṃ tu rājā kuśalam eva ca /
Rām, Ki, 64, 11.1 pūrvam asmākam apyāsīt kaścid gatiparākramaḥ /
Rām, Ki, 64, 15.2 pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ //
Rām, Su, 1, 108.1 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan /
Rām, Su, 11, 61.1 sa gatvā manasā pūrvam aśokavanikāṃ śubhām /
Rām, Su, 28, 20.2 rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati //
Rām, Su, 31, 20.2 manasā pūrvam āsādya vācā pratigṛhītavān //
Rām, Su, 53, 17.2 pūrvam apyupalabdhāni sākṣāt punar acintayat //
Rām, Su, 62, 3.1 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ /
Rām, Su, 62, 7.2 maurkhyāt pūrvaṃ kṛto doṣastad bhavān kṣantum arhati //
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 65, 3.1 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā /
Rām, Yu, 4, 68.2 ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā //
Rām, Yu, 11, 40.2 yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha //
Rām, Yu, 11, 58.1 rājyaṃ prārthayamānaśca buddhipūrvam ihāgataḥ /
Rām, Yu, 13, 16.2 satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha //
Rām, Yu, 15, 3.1 sāgaraḥ samatikramya pūrvam āmantrya vīryavān /
Rām, Yu, 16, 5.2 ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ //
Rām, Yu, 17, 7.2 ke pūrvam abhivartante mahotsāhāḥ samantataḥ //
Rām, Yu, 28, 10.1 pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati /
Rām, Yu, 31, 28.1 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ /
Rām, Yu, 45, 13.1 rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ /
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 48, 64.1 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī /
Rām, Yu, 51, 5.2 pūrvaṃ cottarakāryāṇi na sa veda nayānayau //
Rām, Yu, 52, 12.1 yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ /
Rām, Yu, 57, 72.1 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ /
Rām, Yu, 63, 2.2 gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ //
Rām, Yu, 89, 14.2 pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ //
Rām, Yu, 97, 5.1 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā /
Rām, Yu, 97, 5.2 dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ //
Rām, Yu, 105, 6.1 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ /
Rām, Yu, 112, 3.2 pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat //
Rām, Yu, 112, 7.1 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya /
Rām, Yu, 114, 29.1 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata /
Rām, Yu, 115, 16.1 bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ /
Rām, Yu, 116, 14.1 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale /
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Yu, 116, 64.2 dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ //
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 4, 1.2 pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ //
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 11, 17.2 surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama //
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 17, 29.1 pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā /
Rām, Utt, 17, 31.1 eṣā vedavatī nāma pūrvam āsīt kṛte yuge /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 22, 35.2 kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ //
Rām, Utt, 30, 2.2 abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ //
Rām, Utt, 32, 57.2 samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ //
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 44, 21.1 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān /
Rām, Utt, 46, 1.2 āruroha samāyuktāṃ pūrvam āropya maithilīm //
Rām, Utt, 47, 4.1 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ /
Rām, Utt, 53, 3.1 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ /
Rām, Utt, 55, 13.1 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā /
Rām, Utt, 55, 17.2 apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ //
Rām, Utt, 57, 8.2 pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ //
Rām, Utt, 59, 2.1 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ /
Rām, Utt, 59, 9.2 sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam //
Rām, Utt, 61, 26.1 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ /
Rām, Utt, 64, 4.1 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam /
Rām, Utt, 65, 13.1 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat /
Rām, Utt, 65, 16.1 tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam /
Rām, Utt, 76, 4.1 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ /
Rām, Utt, 77, 6.2 yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan //
Rām, Utt, 77, 15.1 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān /
Rām, Utt, 79, 5.2 tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ //
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Rām, Utt, 85, 1.2 yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām //
Rām, Utt, 85, 11.1 pravṛttam āditaḥ pūrvaṃ sargānnāradadarśanāt /
Rām, Utt, 88, 8.2 mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā //
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //
Saundarānanda
SaundĀ, 6, 19.2 kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena //
SaundĀ, 10, 33.1 pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām /
SaundĀ, 10, 51.1 āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām /
SaundĀ, 10, 52.2 rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye //
SaundĀ, 11, 21.1 ślakṣṇapūrvamatho tena hṛdi so 'bhihatastadā /
SaundĀ, 12, 4.1 aparīkṣakabhāvācca pūrvaṃ matvā divaṃ dhruvam /
SaundĀ, 16, 85.1 tadāryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam /
SaundĀ, 17, 54.1 atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva /
SaundĀ, 18, 21.1 tataḥ pramādāt prasṛtasya pūrvaṃ śrutvā dhṛtiṃ vyākaraṇaṃ ca tasya /
SaundĀ, 18, 30.1 abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 9.2 pūrvam uddhṛtatoyena śaucaṃ kuryāt tathā mṛdā //
Śvetāśvataropaniṣad
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 6, 5.2 taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam //
ŚvetU, 6, 18.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai /
Agnipurāṇa
AgniPur, 9, 31.1 ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo 'pi nalasetunā /
AgniPur, 17, 8.1 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ /
AgniPur, 248, 25.2 haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet //
Amarakośa
AKośa, 2, 567.1 ahaṃ pūrvamahaṃ pūrvamityahaṃpūrvikā striyām /
AKośa, 2, 567.1 ahaṃ pūrvamahaṃ pūrvamityahaṃpūrvikā striyām /
AKośa, 2, 596.1 dviguṇākṛte tu sarvaṃ pūrvaṃ śambākṛtamapīha /
Amaruśataka
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
AmaruŚ, 1, 81.2 ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 7.1 sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ /
AHS, Sū., 6, 7.1 sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ /
AHS, Sū., 7, 46.2 dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ //
AHS, Sū., 14, 13.2 madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ //
AHS, Śār., 1, 37.2 garbhaḥ puṃsavanānyatra pūrvaṃ vyakteḥ prayojayet //
AHS, Śār., 1, 69.2 prāg dakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī //
AHS, Śār., 1, 81.2 mṛdupūrvaṃ pravāheta bāḍham ā prasavācca sā //
AHS, Śār., 2, 31.2 pūrvaṃ śiraḥkapālāni dārayitvā viśodhayet //
AHS, Śār., 5, 20.2 yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam //
AHS, Nidānasthāna, 2, 45.1 pūrvaṃ cetas tato dehas tato visphoṭatṛḍbhramaiḥ /
AHS, Nidānasthāna, 2, 47.2 pūrvaṃ śarīre śārīre tāpo manasi mānase //
AHS, Nidānasthāna, 2, 73.1 dvidhā kaphena jaṅghābhyāṃ sa pūrvaṃ śiraso 'nilāt /
AHS, Nidānasthāna, 13, 20.1 alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ /
AHS, Nidānasthāna, 14, 10.1 sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sakākaṇam /
AHS, Nidānasthāna, 14, 30.1 pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantīphalopamam /
AHS, Nidānasthāna, 16, 4.2 tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati //
AHS, Nidānasthāna, 16, 8.2 tvaṅmāṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ //
AHS, Cikitsitasthāna, 1, 171.2 te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ //
AHS, Cikitsitasthāna, 3, 151.2 kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam //
AHS, Cikitsitasthāna, 4, 1.4 tulyam eva tadārtaṃ ca pūrvaṃ svedairupācaret //
AHS, Cikitsitasthāna, 7, 62.1 nityaṃ harṣātivegena tatpūrvam iva sevate /
AHS, Cikitsitasthāna, 9, 4.1 na tu saṃgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi /
AHS, Cikitsitasthāna, 9, 99.1 raktaṃ viṭsahitaṃ pūrvaṃ paścād vā yo 'tisāryate /
AHS, Cikitsitasthāna, 9, 122.2 jayet pūrvaṃ trayāṇāṃ vā bhaved yo balavattamaḥ //
AHS, Cikitsitasthāna, 14, 76.1 śleṣmaje vāmayet pūrvam avamyam upavāsayet /
AHS, Cikitsitasthāna, 19, 1.3 kuṣṭhinaṃ snehapānena pūrvaṃ sarvam upācaret /
AHS, Cikitsitasthāna, 20, 2.1 saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya /
AHS, Kalpasiddhisthāna, 6, 9.1 pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā /
AHS, Kalpasiddhisthāna, 6, 9.1 pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā /
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 13, 19.1 prātar bhaktasya vā pūrvam adyāt pathyāṃ pṛthak pṛthak /
AHS, Utt., 22, 23.2 dṛḍham apyuddhared dantaṃ pūrvaṃ mūlād vimokṣitam //
AHS, Utt., 28, 28.1 arśobhagandare pūrvam arśāṃsi pratisādhayet /
AHS, Utt., 39, 12.1 snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate /
AHS, Utt., 39, 166.1 chāyāviśuṣkaṃ guṭikārdham adyāt pūrvaṃ samastām api tāṃ krameṇa /
AHS, Utt., 40, 8.1 yogavid yojayet pūrvaṃ kṣīramāṃsarasāśinām /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.13 janmāntarātītena tu pūrvam /
ASaṃ, 1, 22, 5.5 tatra nijāstu doṣotthāsteṣu pūrvaṃ vātādayo vaiṣamyamāpadyante tato vyathābhinirvartate /
ASaṃ, 1, 22, 5.6 bāhyahetujāstvāgantavasteṣu vyathā pūrvamupajāyate tato doṣavaiṣamyam /
Bhallaṭaśataka
BhallŚ, 1, 3.1 baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ /
Bodhicaryāvatāra
BoCA, 5, 34.1 pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam /
BoCA, 6, 42.1 mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā /
BoCA, 7, 47.1 pūrvaṃ nirūpya sāmagrīmārabhen nārabheta vā /
BoCA, 7, 74.2 karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate //
BoCA, 8, 36.2 pūrvameva mṛto loke mriyamāṇo na śocati //
BoCA, 8, 157.1 abhaviṣyad idaṃ karma kṛtaṃ pūrvaṃ yadi tvayā /
BoCA, 9, 97.2 samūhasyāpyavastutvādyathā pūrvaṃ vicāritam //
BoCA, 9, 101.1 pūrvaṃ paścāc ca jātena smaryate nānubhūyate /
BoCA, 9, 105.1 jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ /
BoCA, 9, 127.1 ye 'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 40.2 adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam //
BKŚS, 2, 62.1 mṛdupūrvaṃ tato viprā mahīpālam abodhayan /
BKŚS, 3, 47.2 saptavarṇapure pūrvaṃ vāyumukte pure 'vasat //
BKŚS, 5, 223.1 syālakās tava jalpanti pūrvam ekākinīṃ vayam /
BKŚS, 8, 22.1 yat tat pravahaṇaṃ pūrvaṃ dṛṣṭaṃ dṛṣṭaṃ ca tan mayā /
BKŚS, 9, 49.1 tato hariśikhenoktaṃ pūrvam astīti bhāṣase /
BKŚS, 10, 12.1 puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt /
BKŚS, 10, 69.1 sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet /
BKŚS, 10, 113.2 ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata //
BKŚS, 10, 115.2 hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ //
BKŚS, 11, 1.2 saṃprasthāpya manaḥ pūrvaṃ nṛpāsthānam agām aham //
BKŚS, 11, 4.2 draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti //
BKŚS, 11, 5.2 gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti //
BKŚS, 11, 6.1 tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti /
BKŚS, 11, 91.2 vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti //
BKŚS, 11, 100.2 vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ //
BKŚS, 12, 12.1 bālikām aham ādāya pūrvaṃ madanamañcukām /
BKŚS, 12, 39.2 prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām //
BKŚS, 18, 3.2 yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām //
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 19, 45.2 pūrvam eva sayānena nagarīm abhinīyatām //
BKŚS, 20, 353.2 aham eva tataḥ pūrvaṃ praviśāmi citām iti //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 24, 40.1 upanandas tataḥ pūrvaṃ tathā vīṇām avādayat /
BKŚS, 25, 10.1 pūrvaṃ brāhmaṇam ākhyāya samastāyāḥ puraḥ puraḥ /
BKŚS, 27, 41.2 pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti //
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 4, 117.0 tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 129.0 tadaṅganāsu cānekāpadeśapūrvam apācarannarendraḥ //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 1, 483.0 bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ //
Divyāv, 2, 160.0 tau kathayataḥ pūrvamevāsmābhirbhājitam //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 9, 34.0 śrutvā ca punarvyathitāste parasparaṃ kathayanti pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 13, 193.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ //
Divyāv, 13, 482.1 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 498.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ //
Divyāv, 18, 91.1 bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksambuddho loka utpanno 'bhūt //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Harivaṃśa
HV, 1, 24.1 āpo nārā iti proktā nāmnā pūrvam iti śrutiḥ /
HV, 1, 24.2 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
HV, 2, 50.3 saṃbhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ //
HV, 3, 2.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
HV, 3, 3.1 manasā tv eva bhūtāni pūrvam evāsṛjat prabhuḥ /
HV, 3, 9.1 pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ /
HV, 3, 52.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
HV, 3, 96.1 pūrvaṃ yatra tu brahmarṣīn utpannān sapta mānasān /
HV, 3, 110.3 kramaśas tāni rājyāni pṛthoḥ pūrvaṃ tu bhārata //
HV, 5, 1.2 āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ /
HV, 8, 7.1 manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ /
HV, 9, 3.2 mitrāvaruṇayos tāta pūrvam eva viśāṃ pate /
HV, 9, 59.2 viṣṇunā ca varo datto mahyaṃ pūrvaṃ tato 'nagha /
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
HV, 10, 33.2 sapatnyā ca garas tasyā dattaḥ pūrvam abhūt kila //
HV, 13, 11.2 āpyāyayanti ye pūrvaṃ somaṃ yogabalena vai //
HV, 15, 52.1 sāmadānādibhiḥ pūrvam api bhedena vā tataḥ /
HV, 15, 57.2 hataṃ svakarmaṇā tat tu pūrvaṃ sadbhiś ca ninditam //
HV, 18, 7.3 yathā te kathitaṃ pūrvaṃ pitṛsargeṣu vai mayā //
HV, 20, 31.2 sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ //
HV, 21, 32.2 yady evaṃ coditaḥ śakra tvayā syāṃ pūrvam eva hi /
HV, 22, 30.2 yathā te kathitaṃ pūrvaṃ mayā rājarṣisattama //
HV, 23, 2.2 vṛṣṇivaṃśaprasaṅgena svaṃ vaṃśaṃ pūrvam eva hi /
HV, 23, 38.3 campasya tu purī campā yā pūrvaṃ mālinī babhau //
HV, 23, 52.1 pūrvaṃ tu vitathe tasya kṛte vai putrajanmani /
HV, 24, 15.1 vasudevo mahābāhuḥ pūrvam ānakadundubhiḥ /
HV, 29, 21.2 dhikśabdapūrvam asakṛt pratyuvāca janārdanam //
Harṣacarita
Harṣacarita, 1, 48.1 pūrvam ayaśaḥ sphurati anantaramadharaḥ //
Kirātārjunīya
Kir, 7, 11.2 tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ //
Kir, 8, 26.2 savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ //
Kir, 8, 41.1 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ /
Kir, 10, 47.2 hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda //
Kir, 13, 5.1 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ /
Kir, 13, 36.2 sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ //
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 61.1 tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya /
KumSaṃ, 7, 19.1 patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam /
KumSaṃ, 7, 47.1 tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha /
KumSaṃ, 7, 54.2 pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda //
KumSaṃ, 7, 70.2 krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa //
KumSaṃ, 7, 76.2 umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham //
KumSaṃ, 8, 39.2 ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram //
KumSaṃ, 8, 44.2 yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi //
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
Kāmasūtra
KāSū, 2, 3, 12.1 pūrvam adharasaṃpādanena jitam idaṃ syāt //
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 10, 6.1 ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ /
KāSū, 6, 3, 2.9 taiśca pūrvam āhṛtā guravo 'bhihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /
KāSū, 6, 3, 2.9 taiśca pūrvam āhṛtā guravo 'bhihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /
KāSū, 6, 3, 2.9 taiśca pūrvam āhṛtā guravo 'bhihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 18.1 tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
KāSū, 6, 4, 23.1 tatropayāyinaṃ pūrvaṃ nārī kālena yojayet /
Kātyāyanasmṛti
KātySmṛ, 1, 33.2 āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ //
KātySmṛ, 1, 122.2 pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 123.2 tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 171.2 so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate //
KātySmṛ, 1, 183.2 mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate //
KātySmṛ, 1, 191.1 prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi /
KātySmṛ, 1, 577.1 pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram /
KātySmṛ, 1, 669.2 tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā //
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
KātySmṛ, 1, 780.2 pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.9 masjer antyāt pūrvaṃ numam icchanty anuṣaṅgasaṃyogādilopārtham /
Kūrmapurāṇa
KūPur, 1, 1, 97.1 kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ /
KūPur, 1, 2, 3.1 ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param /
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 6, 5.1 āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
KūPur, 1, 7, 18.2 buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ //
KūPur, 1, 7, 19.3 ṛbhuṃ sanatkumāraṃ ca pūrvameva prajāpatiḥ //
KūPur, 1, 7, 39.2 tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ //
KūPur, 1, 9, 32.2 sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ //
KūPur, 1, 9, 61.1 brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
KūPur, 1, 9, 68.2 mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam //
KūPur, 1, 11, 276.2 svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān //
KūPur, 1, 12, 22.2 yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam //
KūPur, 1, 13, 11.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt /
KūPur, 1, 13, 44.1 ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram /
KūPur, 1, 13, 53.2 dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ //
KūPur, 1, 14, 2.1 sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
KūPur, 1, 14, 4.1 sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
KūPur, 1, 14, 96.2 bhaviṣyanti yathā pūrvaṃ śaṅkarasya prasādataḥ //
KūPur, 1, 15, 1.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
KūPur, 1, 15, 17.1 tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ /
KūPur, 1, 15, 146.1 yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam /
KūPur, 1, 17, 15.2 sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā //
KūPur, 1, 19, 35.3 pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān //
KūPur, 1, 20, 28.2 pūrvameva varo yasmād datto me bhavatā yataḥ //
KūPur, 1, 22, 32.2 kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa //
KūPur, 1, 24, 40.1 ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
KūPur, 1, 24, 46.1 ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
KūPur, 1, 24, 88.2 prārthito daivataiḥ pūrvaṃ saṃjāto devakīsutaḥ //
KūPur, 1, 25, 19.1 tataḥ suparṇo balavān pūrvameva visarjitaḥ /
KūPur, 1, 25, 66.2 kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam /
KūPur, 1, 25, 92.1 yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau /
KūPur, 1, 30, 10.1 atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā /
KūPur, 1, 31, 28.1 yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
KūPur, 1, 32, 21.1 atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ /
KūPur, 1, 35, 19.2 ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān //
KūPur, 1, 44, 27.2 nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā //
KūPur, 1, 48, 21.2 tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam //
KūPur, 1, 49, 4.2 manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ /
KūPur, 1, 49, 27.1 svāyaṃbhuve 'ntare pūrvamākūtyāṃ mānasaḥ sutaḥ /
KūPur, 1, 49, 48.2 apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ //
KūPur, 1, 50, 1.2 asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ /
KūPur, 1, 50, 20.2 so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt //
KūPur, 2, 1, 13.2 munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā //
KūPur, 2, 11, 141.2 pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane //
KūPur, 2, 12, 2.2 ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ //
KūPur, 2, 12, 23.2 ādadīta yato jñānaṃ taṃ pūrvamabhivādayet //
KūPur, 2, 13, 20.1 triḥ prāśnīyād apaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ /
KūPur, 2, 14, 81.2 brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām //
KūPur, 2, 18, 29.2 upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim //
KūPur, 2, 18, 92.1 dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
KūPur, 2, 19, 15.1 nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt /
KūPur, 2, 21, 2.1 pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam /
KūPur, 2, 21, 17.1 bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim /
KūPur, 2, 22, 23.1 ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ /
KūPur, 2, 22, 74.1 visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
KūPur, 2, 22, 97.1 davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam /
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
KūPur, 2, 23, 81.3 pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn //
KūPur, 2, 24, 17.1 śrautastretāgnisaṃbandhāt smārtaḥ pūrvaṃ mayoditaḥ /
KūPur, 2, 26, 1.3 brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām //
KūPur, 2, 29, 45.2 pitāmahena vibhunā munīnāṃ pūrvamīritam //
KūPur, 2, 30, 25.2 kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 31, 1.3 kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi //
KūPur, 2, 31, 28.1 jānāmi bhavataḥ pūrvaṃ lalāṭādeva śaṅkara /
KūPur, 2, 32, 24.2 praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ //
KūPur, 2, 32, 59.3 matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate //
KūPur, 2, 33, 28.2 buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca //
KūPur, 2, 33, 39.2 buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret //
KūPur, 2, 33, 41.2 buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ //
KūPur, 2, 33, 68.1 tatspṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ /
KūPur, 2, 33, 77.1 buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
KūPur, 2, 33, 93.1 cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam /
KūPur, 2, 33, 134.2 dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā //
KūPur, 2, 35, 3.1 ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam /
KūPur, 2, 35, 6.1 anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram /
KūPur, 2, 37, 83.2 sa vedān pradadau pūrvaṃ yogamāyātanurmama //
KūPur, 2, 37, 122.2 yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ //
KūPur, 2, 37, 127.3 brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ //
KūPur, 2, 37, 141.1 nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param /
KūPur, 2, 37, 163.2 devadāruvane pūrvaṃ purāṇe yanmayā śrutam //
KūPur, 2, 39, 1.3 munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā //
KūPur, 2, 39, 17.1 yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā /
KūPur, 2, 40, 1.3 tatra devo bhṛguḥ pūrvaṃ rudramārādhayat purā //
KūPur, 2, 41, 13.1 atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām /
KūPur, 2, 43, 3.2 bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam //
KūPur, 2, 44, 48.1 jñānaṃ taduktaṃ nirbījaṃ pūrvaṃ hi bhavatāṃ mayā /
KūPur, 2, 44, 76.2 dharmasya ca prajāsargastāmasāt pūrvameva tu //
KūPur, 2, 44, 141.2 gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ //
KūPur, 2, 44, 143.1 brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate /
Laṅkāvatārasūtra
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.48 niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LAS, 1, 44.87 yadapyuktavānasi laṅkādhipate pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ taiśca visarjitaṃ pūrvam /
LAS, 2, 138.12 asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 2, 1.3 brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam //
LiPur, 1, 5, 1.3 dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 15, 5.2 buddhipūrvaṃ kṛtānyeva sahajāgantukāni ca //
LiPur, 1, 17, 18.2 tasya tadvacanaṃ śrutvā smitapūrvaṃ surarṣabhāḥ //
LiPur, 1, 19, 2.1 yuvāṃ prasūtau gātrābhyāṃ mama pūrvaṃ mahābalau /
LiPur, 1, 20, 43.2 yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā //
LiPur, 1, 20, 51.1 tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā /
LiPur, 1, 22, 3.2 jānannapi mahādevaḥ krīḍāpūrvamathābravīt //
LiPur, 1, 28, 27.2 evaṃ brahmamayaṃ dhyāyet pūrvaṃ vipra carācaram //
LiPur, 1, 34, 11.2 pūrvaṃ pāśupataṃ hyetannirmitaṃ tadanuttamam //
LiPur, 1, 39, 34.1 pūrvaṃ nikāmacārāstā hyaniketā athāvasan /
LiPur, 1, 40, 51.2 mānavasya tu so'ṃśena pūrvaṃ svāyaṃbhuve'ntare //
LiPur, 1, 42, 10.2 pūrvamārādhitaḥ prāha tapasā parameśvaraḥ /
LiPur, 1, 42, 11.2 pūrvamārādhito vipra brahmaṇāhaṃ tapodhana /
LiPur, 1, 42, 15.2 saṃjātaḥ pūrvamevāhaṃ yugāntāgnisamaprabhaḥ //
LiPur, 1, 46, 44.2 niveśitāni taistāni pūrvaṃ svāyaṃbhuve'ntare //
LiPur, 1, 53, 11.1 tapasā toṣitaḥ pūrvaṃ mandareṇa maheśvaraḥ /
LiPur, 1, 61, 39.2 pūrvameva samākhyātā gatisteṣāṃ yathākramam //
LiPur, 1, 61, 59.1 buddhipūrvaṃ bhagavatā kalpādau sampravartitaḥ /
LiPur, 1, 63, 44.2 svāyaṃbhuve'ntare pūrvaṃ brahmaṇā ye 'bhiṣecitāḥ //
LiPur, 1, 66, 15.2 tābhyāmārādhitaḥ pūrvam aurvo'gniḥ putrakāmyayā //
LiPur, 1, 70, 84.2 īśvarādhiṣṭhitātpūrvaṃ tasmātsadasadātmakāt //
LiPur, 1, 70, 168.2 buddhipūrvaṃ pravartante ṣaṭ punarbrahmaṇastu te //
LiPur, 1, 70, 200.1 tato'sya jaghanātpūrvamasurā jajñire sutāḥ /
LiPur, 1, 70, 250.1 sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsuranarānpitṝn /
LiPur, 1, 70, 272.1 sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate /
LiPur, 1, 70, 282.2 yāmāḥ pūrvaṃ prajātā ye te 'bhavaṃstu divaukasaḥ //
LiPur, 1, 71, 2.2 mayasya tapasā pūrvaṃ sudurgaṃ nirmitaṃ puram //
LiPur, 1, 73, 28.1 ityuktvā pūrvamabhyarcya rudraṃ tribhuvaneśvaram /
LiPur, 1, 75, 1.3 vaktumarhasi cāsmākaṃ yathā pūrvaṃ yathā śrutam //
LiPur, 1, 79, 37.1 vyāsena kathitaḥ pūrvaṃ śrutvā rudramukhātsvayam //
LiPur, 1, 81, 2.1 vaktumarhasi cāsmākaṃ yathāpūrvaṃ tvayā śrutam /
LiPur, 1, 81, 8.2 devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā //
LiPur, 1, 85, 57.2 nyasetpūrvaṃ karanyāsaṃ dehanyāsam anantaram //
LiPur, 1, 85, 66.2 smaret pūrvam ṛṣiṃ chando daivataṃ bījameva ca //
LiPur, 1, 85, 135.1 udayāstamayātpūrvamāramya vidhinā śuciḥ /
LiPur, 1, 85, 198.2 candrasūryagrahe pūrvam upoṣya vidhinā śuciḥ //
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 89, 87.1 tataḥ saṃnihito vipraścārvāk pūrvaṃ tadeva vai /
LiPur, 1, 92, 151.2 amareśvaraṃ ca varadaṃ devaiḥ pūrvaṃ pratiṣṭhitam //
LiPur, 1, 92, 159.1 mahāpramāṇaliṅgaṃ ca mayā pūrvaṃ pratiṣṭhitam /
LiPur, 1, 95, 1.2 nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam /
LiPur, 1, 96, 41.1 sṛṣṭyarthena jagatpūrvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 1, 99, 4.3 brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram //
LiPur, 1, 101, 11.2 vijitya samare pūrvaṃ viṣṇuṃ ca jitavān asau //
LiPur, 1, 101, 37.2 viprayuktastayā pūrvaṃ labdhvā tāṃ girijāmumām //
LiPur, 1, 102, 43.1 tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ /
LiPur, 1, 106, 7.1 dāruṇo bhagavāndāruḥ pūrvaṃ tena vinirjitāḥ /
LiPur, 1, 107, 9.1 aihyehi mama putreti sāmapūrvaṃ tataḥ sutam /
LiPur, 2, 4, 10.1 praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ /
LiPur, 2, 21, 35.2 tatpūrvaṃ hemaratnaughairvāsitaṃ vai hiraṇmayam //
LiPur, 2, 23, 8.2 ūrdhvaṃ vaktraṃ sitaṃ dhyāyetpūrvaṃ kuṅkumasannibham //
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 28, 25.2 yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet //
LiPur, 2, 28, 49.1 ālikhenmaṇḍalaṃ pūrvaṃ caturdvārasamanvitam /
LiPur, 2, 44, 2.2 pūrvaṃ viṣṇuṃ samāsādya padmayonimataḥ param //
LiPur, 2, 47, 27.2 ratnanyāse kṛte pūrvaṃ kevalaṃ kalaśaṃ nyaset //
LiPur, 2, 55, 2.1 pūrvamevāpi nikhilaṃ śrutaṃ śrutisamaṃ punaḥ /
Matsyapurāṇa
MPur, 5, 3.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā /
MPur, 7, 9.2 yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam /
MPur, 8, 9.1 pitāmahaḥ pūrvamathābhyaṣiñcaccaitānpunaḥ sarvadiśādhināthān /
MPur, 9, 25.2 proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu //
MPur, 11, 2.2 vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ /
MPur, 11, 23.1 tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ /
MPur, 12, 40.1 tābhyāmārādhitaḥ pūrvamaurvo 'gniḥ putrakāmyayā /
MPur, 13, 10.2 kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā /
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 16, 31.2 daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ //
MPur, 16, 44.1 pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam /
MPur, 17, 26.2 hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ //
MPur, 17, 47.1 avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ /
MPur, 17, 58.1 pitṛbhir nirmitaṃ pūrvametadāpyāyanaṃ sadā /
MPur, 23, 2.2 ādiṣṭo brahmaṇā pūrvamatriḥ sargavidhau purā /
MPur, 32, 36.3 pūrvaṃ vayaḥ parityajya jarāṃ sadyo'nvapadyata //
MPur, 41, 1.2 katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām /
MPur, 42, 18.2 ahaṃ manye pūrvameko'bhigantā sakhā cendraḥ sarvathā me mahātmā /
MPur, 43, 16.1 pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ /
MPur, 46, 2.1 vasudevo mahābāhuḥ pūrvamānakadundubhiḥ /
MPur, 46, 14.2 tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ //
MPur, 47, 1.2 atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ /
MPur, 47, 71.2 tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran //
MPur, 47, 85.1 tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ /
MPur, 48, 39.2 amogharetāstvaṃ cāpi pūrvaṃ cāhamihāgataḥ //
MPur, 48, 97.2 campasya tu purī campā pūrvaṃ yā mālinī bhavat //
MPur, 49, 22.1 saṃniviṣṭo hy ahaṃ pūrvamiha nāma bṛhaspate /
MPur, 49, 32.1 pūrvaṃ tu vitathe tasminkṛte vai putrajanmani /
MPur, 49, 42.2 tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam //
MPur, 50, 72.2 yathā me kīrtitaṃ pūrvaṃ vyāsenākliṣṭakarmaṇā /
MPur, 51, 41.1 svāyambhuve'ntare pūrvam agnayaste 'bhimāninaḥ /
MPur, 53, 12.2 brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye //
MPur, 60, 49.1 idamiha madanena pūrvamiṣṭaṃ śatadhanuṣā kṛtavīryasūnunā ca /
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 62, 33.1 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ /
MPur, 66, 13.2 pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam //
MPur, 67, 4.1 pūrvamevoparāgasya samāsādyauṣadhādikam /
MPur, 72, 35.3 samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram //
MPur, 93, 141.2 tasmādayutahomasya vidhānaṃ pūrvamācaret //
MPur, 108, 8.3 ṛṣīṇāṃ saṃnidhau pūrvaṃ kathyamānaṃ mayā śrutam //
MPur, 113, 56.3 pūrvaṃ mamānugrahakṛdbhūyaḥ kiṃ varṇayāmi vaḥ //
MPur, 122, 11.2 tatrācalau samutpannau pūrvaṃ nāradaparvatau //
MPur, 122, 12.2 yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila //
MPur, 128, 83.1 kalpādau buddhipūrvaṃ tu sthāpito'sau svayambhuvā /
MPur, 135, 42.2 dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā //
MPur, 138, 23.1 pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ /
MPur, 140, 23.1 yadi tāvanmayā pūrvaṃ hato'si paśuvadyathā /
MPur, 142, 49.1 anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā /
MPur, 142, 63.2 proktāni sapta ratnāni pūrvaṃ svāyambhuve'ntare //
MPur, 144, 15.1 ekamādhvaryavaṃ pūrvamāsīddvaidhaṃ tu tatpunaḥ /
MPur, 144, 21.1 teṣāṃ medhāvināṃ pūrvaṃ martye svāyambhuve'ntare /
MPur, 144, 78.1 yathā kṛtayuge pūrvamekavarṇamabhūtkila /
MPur, 145, 76.2 puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca //
MPur, 150, 241.1 smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ /
MPur, 154, 7.2 tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam /
MPur, 154, 175.3 smitapūrvamuvācedaṃ nārado devacoditaḥ //
MPur, 154, 220.2 saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam //
MPur, 154, 423.2 vayamarthitavantaste pitaraṃ pūrvamāgatāḥ //
MPur, 154, 525.2 yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ //
MPur, 164, 9.1 ke prajāpatayastāvadāsanpūrvaṃ mahāmune /
MPur, 167, 43.2 pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ //
MPur, 167, 61.2 viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām //
MPur, 170, 18.2 yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ /
MPur, 175, 72.2 aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā //
Meghadūta
Megh, Uttarameghaḥ, 48.2 āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti //
Nāradasmṛti
NāSmṛ, 1, 1, 53.2 likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet //
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 1, 2, 44.1 vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā /
NāSmṛ, 2, 15/16, 10.1 pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk /
NāSmṛ, 2, 20, 10.1 tulayitvā naraṃ pūrvaṃ cihnaṃ kuryād dhaṭasya tu /
NāSmṛ, 2, 20, 27.2 sthānād anyatra vā gacched yasmin pūrvaṃ niveśitaḥ //
NāSmṛ, 2, 20, 32.2 tulayitvā viṣaṃ pūrvaṃ deyam etaddhimāgame //
Nāṭyaśāstra
NāṭŚ, 1, 8.1 pūrvaṃ kṛtayuge viprā vṛtte svāyaṃbhuve 'ntare /
NāṭŚ, 1, 56.2 pūrvaṃ kṛtā mayā nāndī hyāśīrvacanasaṃyutā //
NāṭŚ, 1, 102.2 daityairvighnagaṇaiḥ sārdhaṃ sāmapūrvamidaṃ tataḥ //
NāṭŚ, 2, 27.1 bhūmervibhāgaṃ pūrvaṃ tu parīkṣeta prayojakaḥ /
NāṭŚ, 2, 91.2 yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca //
NāṭŚ, 3, 21.2 ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhi //
NāṭŚ, 4, 10.1 pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ /
NāṭŚ, 4, 164.2 prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.9 śiṣyeṇodīritaṃ pūrvaṃ praśnam apekṣyoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.17 pūrvaṃ cātrārthato 'taḥ śabdo draṣṭavyaḥ /
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 8, 2.0 abhigamya ca yat pūrvaṃ japati tat pratyāhārārthaṃ japyam oṃ oṃ oṃ //
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 2, 11, 22.0 yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 4, 22, 1.0 atra pūrvaṃ kāraṇatvabahutvanānātvenopadiṣṭasya parāmarśaḥ tad iti //
PABh zu PāśupSūtra, 5, 26, 14.0 eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati //
Saṃvitsiddhi
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 169.1 sadasadvyatirekoktiḥ pūrvam eva parākṛtā /
Suśrutasaṃhitā
Su, Sū., 5, 4.1 asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṃś ca //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 25, 8.1 tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ /
Su, Sū., 25, 42.1 tiryakpraṇihite śastre doṣāḥ pūrvamudāhṛtāḥ /
Su, Sū., 46, 124.2 urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam //
Su, Sū., 46, 460.2 pūrvaṃ madhuramaśnīyānmadhye 'mlalavaṇau rasau //
Su, Sū., 46, 462.2 ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam //
Su, Sū., 46, 464.2 pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana //
Su, Śār., 2, 26.1 pūrvaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 8, 12.1 yathā kusumbhapuṣpebhyaḥ pūrvaṃ sravati pītikā /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Cik., 3, 35.1 mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param /
Su, Cik., 5, 4.2 tattu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścāddehaṃ vyāpnoti /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 14, 3.1 aṣṭāvudarāṇi pūrvamuddiṣṭāni /
Su, Cik., 17, 18.1 tatrānilotthām upanāhya pūrvam aśeṣataḥ pūyagatiṃ vidārya /
Su, Cik., 20, 5.2 pāṣāṇagardabhaṃ caiva pūrvaṃ svedena yojayet //
Su, Cik., 29, 3.1 brahmādayo 'sṛjan pūrvamamṛtaṃ somasaṃjñitam /
Su, Cik., 32, 17.2 śodhanīyāśca ye kecit pūrvaṃ svedyāstu te matāḥ //
Su, Cik., 32, 19.1 svedyaḥ pūrvaṃ ca paścācca bhagaṃdaryarśasastathā /
Su, Cik., 37, 111.1 pūrvaṃ śalākayānviṣya tato netramanantaram /
Su, Cik., 38, 92.1 dadyādutkleśanaṃ pūrvaṃ madhye doṣaharaṃ punaḥ /
Su, Cik., 40, 7.1 mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ tataḥ pibet /
Su, Ka., 2, 29.2 kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam //
Su, Ka., 7, 3.1 pūrvaṃ śukraviṣā uktā mūṣikā ye samāsataḥ /
Su, Utt., 17, 71.1 sirāvyadhavidhau pūrvaṃ narā ye ca vivarjitāḥ /
Su, Utt., 38, 16.1 maithune 'caraṇā pūrvaṃ puruṣādatiricyate /
Su, Utt., 39, 103.1 alaṅghyāścāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ /
Su, Utt., 40, 117.2 yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate //
Su, Utt., 40, 161.1 samavāye tu doṣāṇāṃ pūrvaṃ pittamupācaret /
Su, Utt., 45, 13.1 atipravṛddhadoṣasya pūrvaṃ lohitapittinaḥ /
Su, Utt., 58, 52.2 vidhānaṃ tasya pūrvaṃ hi vyāsataḥ parikīrtitam //
Su, Utt., 59, 10.2 aśmarīhetukaḥ pūrvaṃ mūtrāghāta udāhṛtaḥ //
Su, Utt., 60, 37.2 pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ //
Su, Utt., 65, 31.1 yatpūrvamuktaṃ tadatikrāntāvekṣaṇam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.4 pūrvam asyāstīti pūrvavad yathā /
SKBh zu SāṃKār, 37.2, 1.7 pūrvam uktaṃ viśeṣāviśeṣaviṣayāṇi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.7 pūrvaṃ prasiddhaṃ dṛṣṭasvalakṣaṇasāmānyam iti yāvat /
Sūryasiddhānta
SūrSiddh, 1, 8.1 śṛṇuṣvaikamanāḥ pūrvaṃ yad uktaṃ jñānam uttamam /
SūrSiddh, 1, 9.1 śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskaraḥ /
SūrSiddh, 1, 44.2 bhagaṇāḥ pūrvam evātra proktāś candroccapātayoḥ //
Tantrākhyāyikā
TAkhy, 1, 27.1 pūrvam eva mayā jñātam iti //
TAkhy, 1, 119.1 mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kṛtā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
Varāhapurāṇa
VarPur, 27, 1.2 pūrvamāsīnmahādaityo balavānandhako bhuvi /
VarPur, 27, 6.1 kiṃtu pūrvaṃ mayā datto varastasya surottamāḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 29.1 iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā /
ViPur, 1, 4, 6.2 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
ViPur, 1, 4, 12.3 mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā //
ViPur, 1, 4, 13.1 tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana /
ViPur, 1, 5, 31.2 sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ //
ViPur, 1, 6, 3.2 satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat /
ViPur, 1, 7, 7.1 sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā /
ViPur, 1, 7, 14.1 tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ViPur, 1, 9, 67.1 praṇamya praṇatāḥ pūrvaṃ saṃkṣobhastimitekṣaṇāḥ /
ViPur, 1, 9, 90.2 havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā //
ViPur, 1, 9, 138.1 bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ /
ViPur, 1, 9, 145.2 kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
ViPur, 1, 12, 83.3 tvayāhaṃ toṣitaḥ pūrvam anyajanmani bālaka //
ViPur, 1, 12, 84.1 tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā /
ViPur, 1, 12, 96.2 evaṃ pūrvaṃ jagannāthād devadevāj janārdanāt /
ViPur, 1, 13, 9.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt //
ViPur, 1, 13, 15.1 tatas tam ṛṣayaḥ pūrvaṃ sampūjya pṛthivīpatim /
ViPur, 1, 13, 29.2 nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā //
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
ViPur, 1, 14, 22.2 śṛṇu maitreya govindaṃ yathāpūrvaṃ pracetasaḥ /
ViPur, 1, 15, 7.2 bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā //
ViPur, 1, 15, 11.1 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ /
ViPur, 1, 15, 60.1 iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ /
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 79.2 aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā /
ViPur, 1, 15, 83.1 kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama /
ViPur, 1, 15, 85.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 15, 132.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
ViPur, 1, 15, 144.2 na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite //
ViPur, 1, 18, 10.3 sāmapūrvam athocus te prahlādaṃ vinayānvitam //
ViPur, 1, 21, 28.2 pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān //
ViPur, 1, 22, 1.2 yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ /
ViPur, 1, 22, 59.2 mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate //
ViPur, 2, 4, 5.1 pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā /
ViPur, 2, 7, 34.1 evam avyākṛtātpūrvaṃ jāyante mahadādayaḥ /
ViPur, 2, 12, 9.1 apsu tasminn ahorātre pūrvaṃ viśati candramāḥ /
ViPur, 2, 14, 7.1 pūrvameva mahābhāgaṃ kapilarṣimahaṃ dvija /
ViPur, 3, 1, 6.1 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā /
ViPur, 3, 2, 53.1 tataḥ prabuddho bhagavānyathā pūrvaṃ tathā punaḥ /
ViPur, 3, 5, 5.1 pūrvam evaṃ munigaṇaiḥ samayo 'bhūtkṛto dvija /
ViPur, 3, 6, 29.1 jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ /
ViPur, 3, 9, 6.1 avagāhedapaḥ pūrvamācāryeṇāvagāhitāḥ /
ViPur, 3, 11, 86.1 aśnīyāttanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam /
ViPur, 3, 15, 46.2 paścādvisarjayeddevānpūrvaṃ paitrānmahāmate //
ViPur, 3, 15, 48.1 āpādaśaucanāt pūrvaṃ kuryāddevadvijanmasu /
ViPur, 3, 17, 16.1 tatreśa tava yatpūrvaṃ tvannābhikamalodbhavam /
ViPur, 3, 18, 35.2 tena rakṣābhavatpūrvaṃ neśurnaṣṭe ca tatra te //
ViPur, 3, 18, 68.2 praṇāmapūrvamāhedaṃ dayitaṃ taṃ kuyonijam //
ViPur, 3, 18, 82.1 aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ /
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
ViPur, 4, 14, 46.1 sa vā pūrvam apy udāravikramo daityānām ādipuruṣo hiraṇyakaśipur abhavat //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 4, 24, 128.1 pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ /
ViPur, 5, 1, 5.1 devakasya sutāṃ pūrvaṃ vasudevo mahāmune /
ViPur, 5, 3, 14.2 stuto 'haṃ yattvayā pūrvaṃ putrārthinyā tadadya te /
ViPur, 5, 7, 40.1 avatārya bhavān pūrvaṃ gokule 'tra surāṅganāḥ /
ViPur, 5, 30, 70.2 apaśyato yathā pūrvaṃ praṇayābhyāgatāṃ śacīm //
ViPur, 5, 33, 40.1 sa upetyāha govindaṃ sāmapūrvamumāpatiḥ /
ViPur, 6, 4, 14.1 āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam /
Viṣṇusmṛti
ViSmṛ, 67, 40.1 adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 4, 7.1, 9.1 itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 31.2 āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan //
YāSmṛ, 1, 248.1 yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ /
Śatakatraya
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 230.2 ahaṃ pūrvamahaṃ pūrvamityugratvaṃ tu caṇḍatā //
AbhCint, 2, 230.2 ahaṃ pūrvamahaṃ pūrvamityugratvaṃ tu caṇḍatā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 18.0 tasmāt pūrvam eva vyākhyānaṃ yuktam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 1.2 kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 31.2 pūrvaṃ dṛṣṭam anudhyāyan parīkṣeta nareṣviha //
BhāgPur, 3, 12, 18.2 tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān //
BhāgPur, 3, 12, 43.2 nyāse kuṭīcakaḥ pūrvaṃ bahvodo haṃsaniṣkriyau //
BhāgPur, 3, 20, 17.2 lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā //
BhāgPur, 4, 22, 42.2 kṛto me 'nugrahaḥ pūrvaṃ hariṇārtānukampinā /
BhāgPur, 8, 7, 2.2 hariḥ purastāj jagṛhe pūrvaṃ devāstato 'bhavan //
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 11, 3, 42.1 evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike /
BhāgPur, 11, 17, 1.2 yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 75.2 papraccha svakulaṃ pūrvaṃ sa ca pṛṣṭo 'bhyabhāṣata //
BhāMañj, 1, 100.1 aṇḍebhyo niḥsṛtāḥ pūrvaṃ kadrūputrā yadāhayaḥ /
BhāMañj, 1, 103.2 mathyamāno 'driṇā pūrvaṃ dadau caṇḍīśamaṇḍanam //
BhāMañj, 1, 166.1 śrutametanmayā pūrvaṃ bālena bhujagādhipa /
BhāMañj, 1, 239.2 mama janmakathā pūrvaṃ kathitā muninā yathā //
BhāMañj, 1, 272.1 snehasyāyatanaṃ pūrvaṃ paścāddākṣiṇyabhājanam /
BhāMañj, 1, 335.2 ṛtāvadyārthitaḥ pūrvaṃ praṇayaḥ pūryatāṃ vibho //
BhāMañj, 1, 485.1 tapasyato muneḥ pūrvaṃ māṇḍavyasyāntike dhanam /
BhāMañj, 1, 492.2 pucche yatputtikā pūrvaṃ tvayā viddhā tṛṇāṅkuraiḥ //
BhāMañj, 1, 546.1 ārādhitānmayā pūrvaṃ prāpto durvāsaso muneḥ /
BhāMañj, 1, 606.1 punastapasyataḥ pūrvaṃ gautamasya śaradvataḥ /
BhāMañj, 1, 668.2 praṇayātpūrvamābhāṣya sakhyaṃ tena suyodhanaḥ //
BhāMañj, 1, 908.2 tatprītipūrvamāgneyamastrametatprayaccha me //
BhāMañj, 1, 1298.2 preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me //
BhāMañj, 5, 53.1 prāptastāvadbhavānpūrvaṃ caramaḥ śvetavāhanaḥ /
BhāMañj, 5, 197.1 pūrvaṃ gāvalgane brūhi kimāha sa dhanaṃjayaḥ /
BhāMañj, 5, 247.1 pāśabaddhau khagau pūrvaṃ paśyataḥ pāśajīvinaḥ /
BhāMañj, 5, 346.1 bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule /
BhāMañj, 5, 420.2 pūrvaṃ pūrvā diśaḥ prāpa devānāṃ pūrvamālayam //
BhāMañj, 5, 473.1 vidurā svasutaṃ pūrvaṃ rājānaṃ śatrubhirjitam /
BhāMañj, 5, 535.1 pūrvaṃ bhīṣmeṇa no yuddhaṃ bhaviṣyati mahaujasā /
BhāMañj, 5, 595.1 sālvarājo mayā pūrvaṃ manasā dayito vṛtaḥ /
BhāMañj, 5, 641.1 ajāyata sutāṃ pūrvaṃ drupadasyeśvarecchayā /
BhāMañj, 6, 134.1 kurusenāgragānvīrānpūrvaṃ vinihatānmayā /
BhāMañj, 6, 181.1 pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaḍgaṭāṅkāranādamukhareṣu baleṣu rājñām /
BhāMañj, 6, 442.2 sa hi māmāśiṣā pūrvaṃ vātsalyātsamayojayat //
BhāMañj, 7, 102.1 caturmūrtibhṛtā pūrvaṃ pṛthivīvacasā mayā /
BhāMañj, 7, 170.2 sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt //
BhāMañj, 7, 224.2 prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham //
BhāMañj, 7, 526.2 yayāce praṇataḥ pūrvaṃ raṇaṃ prāyajuṣo ripoḥ //
BhāMañj, 7, 530.1 sa tena nirjitaḥ pūrvaṃ somadatto 'timanyunā /
BhāMañj, 8, 55.1 gandharvasamare pūrvaṃ tvayi dhīmati vidrute /
BhāMañj, 10, 46.1 vasiṣṭhena jitaḥ pūrvaṃ dhenuhṛdbrahmatejasā /
BhāMañj, 10, 52.2 apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale //
BhāMañj, 11, 22.1 kṛṣṇasya śāsanātpūrvaṃ yāteṣu śibirāntaram /
BhāMañj, 12, 13.2 eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam //
BhāMañj, 12, 67.2 itaḥ pūrvamanenākṣairito bāṇaiḥ kirīṭinā //
BhāMañj, 13, 32.2 yāte duryodhane pūrvameko darpādayodhayat //
BhāMañj, 13, 35.2 śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca //
BhāMañj, 13, 200.1 dhṛtvā daivatavatpūrvaṃ dhṛtarāṣṭraṃ vadhūsakham /
BhāMañj, 13, 258.1 prajānāṃ pālane dharmaṃ pūrvaṃ papraccha dharmajaḥ /
BhāMañj, 13, 294.1 māṃdhāturnṛpateḥ pūrvaṃ yajñadarśanakāṅkṣiṇaḥ /
BhāMañj, 13, 300.1 arājakāḥ prajāḥ pūrvaṃ nimagnāḥ sthitiviplave /
BhāMañj, 13, 301.1 rājñā sumanasā pūrvaṃ kausalyena bṛhaspatiḥ /
BhāMañj, 13, 344.1 kosalādhipateḥ pūrvaṃ nagare kṣemadarśinaḥ /
BhāMañj, 13, 525.2 dīrghadarśī tadā pūrvaṃ svayaṃ prāyātsaraḥ param //
BhāMañj, 13, 555.1 kāmpilye nagare pūrvaṃ brahmadattasya bhūpateḥ /
BhāMañj, 13, 582.1 pūrvaṃ māyābhighātī syāddhataṃ śocetsvabandhuvat /
BhāMañj, 13, 586.1 gaṇāṃścopajapetpūrvaṃ dhanairākṛṣya vallabhān /
BhāMañj, 13, 614.2 pṛṣṭaḥ pūrvaṃ jagādedaṃ mucukundena bhārgavaḥ //
BhāMañj, 13, 646.1 śambukasya vadhātpūrvaṃ mṛto 'pi brāhmaṇātmajaḥ /
BhāMañj, 13, 730.1 maṅkirnāma dvijaḥ pūrvamīhamāno 'sakṛddhanam /
BhāMañj, 13, 819.1 prajāpatirmanuḥ pūrvametadūce bṛhaspatim /
BhāMañj, 13, 841.1 janakasyābhavat pūrvam ācāryaśatasevinaḥ /
BhāMañj, 13, 907.1 śubhāśubhasya pṛṣṭo 'tha pūrvaṃ rūpaṃ mahībhujā /
BhāMañj, 13, 911.1 asurāḥ pūrvamabhavansadācāravibhūṣaṇāḥ /
BhāMañj, 13, 922.2 asito devalaḥ pūrvaṃ jaigīṣavyamabhāṣata //
BhāMañj, 13, 953.1 antarjalatapāḥ pūrvamabhavajjājalirmuniḥ /
BhāMañj, 13, 962.1 gītaṃ vicaravnunā pūrvaṃ dharme 'smin eva bhūbhujā /
BhāMañj, 13, 1025.1 tataḥ prajāpatiḥ pūrvaṃ devāhitavināśakam /
BhāMañj, 13, 1062.2 bhagavāñjanakaṃ pūrvaṃ vasiṣṭho yadabhāṣata //
BhāMañj, 13, 1282.2 uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ //
BhāMañj, 13, 1295.1 narau janmāntare pūrvaṃ kapijambukatāṃ gatau /
BhāMañj, 13, 1297.1 pratiśrutya mayā pūrvaṃ na vitīrṇaṃ dvijanmane /
BhāMañj, 13, 1302.2 pūrvaṃ śeṣāṃ bṛsīmetāṃ kuruṣvetyavadanmuniḥ //
BhāMañj, 13, 1368.1 taṇḍirnāma muniḥ pūrvaṃ guhyairgītaiḥ svayaṃbhuvā /
BhāMañj, 13, 1377.1 aṣṭāvakro muniḥ pūrvaṃ vivāhārthī sulocanām /
BhāMañj, 13, 1439.1 vītahavyasutaiḥ pūrvaṃ hehayairbalavattaraiḥ /
BhāMañj, 13, 1471.1 devaśarmā muniḥ pūrvaṃ yajñārthaṃ gantumudyataḥ /
BhāMañj, 13, 1484.1 ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā /
BhāMañj, 13, 1640.1 gautamenāśrame pūrvaṃ śiśurhastī vivardhitaḥ /
BhāMañj, 13, 1755.1 somaputryā vṛtaḥ pūrvamuttasthe yādasāṃ prabhum /
BhāMañj, 14, 66.1 pūrvaṃ bhāveṣu nirvāṇastataḥ kāraṇavṛttiṣu /
BhāMañj, 14, 93.1 uttaṅko 'pi hariṃ dṛṣṭvā prītipūrvamanāmayam /
BhāMañj, 19, 6.1 apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ /
BhāMañj, 19, 38.1 svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā /
BhāMañj, 19, 302.1 kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat /
Garuḍapurāṇa
GarPur, 1, 4, 8.2 śarīragrahaṇaṃ pūrvaṃ sṛṣṭyarthaṃ kurute prabhuḥ //
GarPur, 1, 4, 22.1 sisṛkṣor jaghanātpūrvamasurā jajñire tataḥ /
GarPur, 1, 5, 21.1 mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī /
GarPur, 1, 5, 21.2 tato brahmātmasambhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhuḥ //
GarPur, 1, 6, 14.1 asṛjanmanasā dakṣaḥ prajāḥ pūrvaṃ caturvidhāḥ /
GarPur, 1, 11, 14.2 hṛdaye cintayetpūrvaṃ yogapīṭhaṃ samāhitaḥ //
GarPur, 1, 12, 7.2 pūrvamullikhya cābhyukṣya praṇavena tu mantravit //
GarPur, 1, 12, 8.2 pūrvaṃ tatsakalaṃ dhyātvā maṇḍale manasā nyaset //
GarPur, 1, 18, 2.1 oṅkāraṃ pūrvamuddhṛtya juṃkāraṃ tadanantaram /
GarPur, 1, 19, 5.1 pūrvaṃ dinapatirbhuṅkte ardhayāmaṃ tato 'pare /
GarPur, 1, 44, 11.2 pūrvaṃ cetaḥ sthiraṃ na syāttatomūrtiṃ vicintayet //
GarPur, 1, 46, 36.2 īśānādau bhavetpūrvam agneyyādau tu dakṣiṇam //
GarPur, 1, 49, 21.1 jñānaṃ pūrvaṃ nivṛttaṃ syātpravṛttaṃ cāgnidevakṛt /
GarPur, 1, 50, 65.2 dhyātvā praṇavapūrvaṃ vai devaṃ vārisamāhitaḥ //
GarPur, 1, 66, 21.1 nāmodayasya pūrvaṃ ca tathā bhavati nānyathā /
GarPur, 1, 71, 17.2 tadapi guṇavatsaṃjñāmāpnoti hi yādṛśī pūrvam //
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 86, 10.2 daityarākṣasanāśārthaṃ matsyaḥ pūrvaṃ yathābhavat //
GarPur, 1, 87, 1.3 manuḥ svāyambhuvaḥ pūrvam agnighrādyāśca tatsutāḥ //
GarPur, 1, 88, 2.2 ruciḥ prajāpatiḥ pūrvaṃ nirmamo nirahaṃkṛtiḥ /
GarPur, 1, 88, 10.3 bhavatyato mayā pūrvaṃ na kṛto dārasaṃgrahaḥ //
GarPur, 1, 93, 1.2 yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kayaṃ hare /
GarPur, 1, 94, 17.2 āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan //
GarPur, 1, 98, 15.2 etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ //
GarPur, 1, 99, 28.2 yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ //
GarPur, 1, 113, 52.2 bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ //
GarPur, 1, 114, 53.1 pūrvaṃ paścāccarantyārye sadaiva bahusampadaḥ /
GarPur, 1, 115, 83.2 kathayāmāsa vai pūrvaṃ tatra śuśrāva śaṅkaraḥ /
GarPur, 1, 146, 1.3 ātreyādyairmunivarairyathā pūrvamudīritam //
GarPur, 1, 147, 31.2 pūrvaṃ caitastato dehastato visphoṭadigbhramaiḥ //
GarPur, 1, 147, 34.1 pūrvaṃ śarire śarīre tāpo manasi mānase /
GarPur, 1, 147, 60.1 dvidhā kaphoṇijaṅghābhyāṃ sa pūrvaṃ śirasānilāt /
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
GarPur, 1, 162, 20.2 ālasyaṃ cātibhavati teṣāṃ pūrvamupadravaḥ //
GarPur, 1, 167, 5.1 saṃstabhya janayetpūrvaṃ paścātsarvatra dhāvati /
GarPur, 1, 167, 9.1 tvaṅmāṃsāśrayamattānaṃ tatpūrvaṃ jāyate tataḥ /
Gītagovinda
GītGov, 5, 12.1 pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñjamanmathamahātīrthe punaḥ mādhavaḥ /
Hitopadeśa
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 4, 123.1 mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati /
Kathāsaritsāgara
KSS, 1, 1, 27.1 asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā /
KSS, 1, 2, 52.1 praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ /
KSS, 1, 2, 68.1 tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
KSS, 1, 3, 19.1 anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ /
KSS, 1, 3, 27.1 vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
KSS, 1, 3, 39.2 tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram //
KSS, 1, 3, 56.1 pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā /
KSS, 1, 5, 49.1 tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman /
KSS, 1, 6, 29.1 garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ /
KSS, 1, 6, 74.2 pūrvaṃ maunī nirāhāro dvijaḥ kaścitsamāyayau //
KSS, 1, 6, 125.2 nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana //
KSS, 1, 6, 132.1 upalabdho mayā caiṣa pūrvam eva tadāśayaḥ /
KSS, 1, 7, 53.1 tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram /
KSS, 1, 7, 88.1 tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
KSS, 2, 1, 77.1 vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
KSS, 2, 2, 52.2 tasmād eva samuttasthau yasmāt pūrvam avātarat //
KSS, 2, 2, 76.2 vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ //
KSS, 2, 3, 3.2 dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat //
KSS, 2, 5, 57.1 tathā ca pūrvamabhavadrājā kaścidaputrakaḥ /
KSS, 2, 5, 89.1 prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam /
KSS, 2, 5, 93.2 iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt //
KSS, 2, 5, 163.2 rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā //
KSS, 2, 5, 178.1 evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim /
KSS, 3, 1, 22.2 etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān //
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 1, 97.1 ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
KSS, 3, 1, 108.1 kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ /
KSS, 3, 1, 110.2 yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā //
KSS, 3, 2, 8.2 prahvām abhyarthayāmāsa bhrātrā pūrvaṃ prabodhitām //
KSS, 3, 2, 59.2 dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām //
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 69.2 tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ //
KSS, 3, 4, 315.2 ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk //
KSS, 3, 4, 361.2 nidadhe bhadrayā pūrvaṃ dattaṃ ratnāṅgulīyakam //
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 3, 5, 62.2 brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau //
KSS, 3, 6, 63.2 priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ //
KSS, 3, 6, 131.2 devadāruvane pūrvam api śarvāya cukrudhuḥ //
KSS, 3, 6, 204.2 yādṛśe bhavatā pūrvam āryatātasya kārite //
KSS, 3, 6, 225.2 pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat //
KSS, 4, 2, 56.1 asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
KSS, 4, 2, 170.1 kiṃtu pūrvam ito gatvā mama pitror nivedaya /
KSS, 4, 2, 204.2 samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ //
KSS, 4, 3, 9.1 tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayestathā /
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
KSS, 5, 3, 271.2 nirjīvitānyapaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni //
KSS, 6, 1, 109.1 kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
KSS, 6, 1, 148.2 gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam //
KSS, 6, 1, 156.2 laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ //
KSS, 6, 2, 13.1 tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
Kālikāpurāṇa
KālPur, 52, 17.1 parakīyetare toye snānaṃ pūrvaṃ samācaret /
KālPur, 53, 38.1 prāntena kuryād vinyāsaṃ pūrvaṃ karataladvaye /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 7.1 tatrāpi pūrvaṃ jñātavyā dravyanāmaguṇāguṇāḥ /
Maṇimāhātmya
MaṇiMāh, 1, 26.1 gopitaṃ yan mayā pūrvaṃ tan me nigadataḥ śṛṇu /
Mukundamālā
MukMā, 1, 22.2 hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham //
Mātṛkābhedatantra
MBhT, 7, 5.2 kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
Narmamālā
KṣNarm, 1, 92.1 tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā /
KṣNarm, 2, 80.2 tasmātsnigdhā dadhi pūrvamatra yojyaṃ saśarkaram //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 srotāṃsi parasparāsaṃsṛṣṭam ca nānāvastvavalambinī teṣāṃ sthitaye jīvaraktam ekāṅgajā utkarṣaśabdo ityasyārtho pare śoṇitaṃ jāḍyadāhakampādayaḥ kadācid pūrvaṃ ṣoḍaśaṃ garbhasyetyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 150.0 śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 22.0 etad evābhivyañjayituṃ pūrvam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 3.0 atra hiṃsāprāyāṃ iti manuvacanaṃ pūrvamevodāhṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.2 bhavatpūrvaṃ caredbhaikṣyamupanīto dvijottamaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.2 jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.2 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
Rasahṛdayatantra
RHT, 16, 20.1 dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /
RHT, 18, 32.1 tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /
Rasaprakāśasudhākara
RPSudh, 4, 51.1 śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /
RPSudh, 4, 87.1 pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /
RPSudh, 6, 18.1 sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /
RPSudh, 6, 18.1 sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /
RPSudh, 8, 5.2 yāmapūrvamapi raktikāmito bhakṣitaḥ sakalaśītajūrtihṛt //
RPSudh, 11, 63.1 gairikaṃ sthāpayetpūrvaṃ khaṭikāṃ ca tathopari /
RPSudh, 12, 21.1 palaṃ pūrvamito līḍhvā tato'nnam upayojayet /
Rasaratnasamuccaya
RRS, 3, 18.1 balinā sevitaḥ pūrvaṃ prabhūtabalahetave //
RRS, 3, 131.1 pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /
RRS, 3, 131.1 pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /
RRS, 4, 27.2 pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //
RRS, 4, 27.2 pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //
RRS, 9, 15.2 yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //
RRS, 12, 15.1 vilipya pūrvaṃ rasanāṃ ca tāludeśaṃ ca sindhūdbhavajīrakārdraiḥ /
RRS, 22, 4.1 garbhasrāvī smṛtā pūrvaṃ mṛtavatsā dvitīyakā /
Rasaratnākara
RRĀ, R.kh., 1, 16.1 yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /
RRĀ, R.kh., 5, 21.1 pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /
RRĀ, Ras.kh., 6, 60.1 bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam /
RRĀ, Ras.kh., 6, 68.1 tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt /
RRĀ, V.kh., 6, 40.2 tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //
RRĀ, V.kh., 6, 104.1 pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /
RRĀ, V.kh., 6, 112.2 arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //
RRĀ, V.kh., 7, 7.1 pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /
RRĀ, V.kh., 7, 41.1 tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /
RRĀ, V.kh., 9, 32.1 anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /
RRĀ, V.kh., 9, 52.2 somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //
RRĀ, V.kh., 9, 54.2 caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //
RRĀ, V.kh., 14, 4.1 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /
RRĀ, V.kh., 16, 35.1 caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /
RRĀ, V.kh., 16, 35.2 tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai //
RRĀ, V.kh., 16, 61.1 mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /
RRĀ, V.kh., 18, 79.2 jāryāḥ samā yathāpūrvaṃ tārabījena sārayet /
RRĀ, V.kh., 19, 102.2 tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane //
Rasendracūḍāmaṇi
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
RCūM, 11, 6.1 balinā sevitaḥ pūrvaṃ prabhūtabalahetave /
RCūM, 15, 22.2 yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //
Rasendrasārasaṃgraha
RSS, 1, 79.1 kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet /
Rasādhyāya
RAdhy, 1, 182.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
RAdhy, 1, 352.2 vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ //
RAdhy, 1, 462.1 avāṅmāsaikataḥ pūrvaṃ niṣpatter ā phalādapi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 13.2, 2.0 teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 383.2, 8.0 ataḥ pūrvaṃ sā śodhitā amṛtasamānā bhavati //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
Rasārṇava
RArṇ, 1, 54.1 gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /
RArṇ, 3, 5.1 praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram /
RArṇ, 6, 10.1 ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /
RArṇ, 7, 97.2 lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //
RArṇ, 13, 2.2 yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā /
RArṇ, 17, 72.2 tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /
RArṇ, 17, 166.1 pūrvaṃ lohe parīkṣeta tato dehe prayojayet /
RArṇ, 18, 22.0 varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet //
Rājanighaṇṭu
RājNigh, 13, 141.1 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 25.3 pūrvaṃ lohe parīkṣeta paścāddehe prayojayediti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 3.0 evaṃ yo'pi śodhyaḥ so 'pi pūrvaṃ snehyaḥ //
SarvSund zu AHS, Sū., 16, 12.2, 1.0 sādhāraṇe ṛtau śrāvaṇādau saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ sarpirādiś catuṣprakāro 'pi śastaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Utt., 39, 10.2, 21.0 evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha //
Skandapurāṇa
SkPur, 1, 26.1 kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ /
SkPur, 5, 56.3 viśadāṃ putra putreti pūrvaṃ devena coditām //
SkPur, 5, 57.2 yac ca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe //
SkPur, 12, 12.2 manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 4.1 viśeṣaleśaḥ saṃdohe darśitaḥ pūrvamadya tu /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 7.0 prākpūrvaṃ tamasyandhakāre prabhraśyati patati sati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 3.0 pūrvaṃ prathamaṃ pāvakena vahninā kṛtābhyudgatiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 21.0 pūrvaṃ jyotistvenaikatvam //
Tantrasāra
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 27.1 pūrvaṃ svabodhe tadanu prameye viśramya meyaṃ paripūrayeta /
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
Tantrāloka
TĀ, 1, 246.2 anudghāṭitarūpaṃ tatpūrvameva prakāśate //
TĀ, 3, 211.1 pūrvaṃ visṛjyasakalaṃ kartavyaṃ śūnyatānale /
TĀ, 4, 156.2 pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate //
TĀ, 4, 233.1 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
TĀ, 5, 137.1 smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ /
TĀ, 6, 209.2 samāne 'pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram //
TĀ, 7, 38.1 vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ /
TĀ, 8, 70.1 meroḥ pūrvaṃ mālyavānyo bhadrāśvastasya pūrvataḥ /
TĀ, 9, 12.1 sa pūrvamatha paścātsa iti cetpūrvapaścimau /
TĀ, 11, 48.2 varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā //
TĀ, 16, 122.2 kālasya pūrvaṃ vinyāso niyaterabhidhīyate //
TĀ, 16, 132.2 pūrvaṃ daśapadī coktā svatantrā nyasyate yadā //
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
TĀ, 17, 47.2 teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet //
TĀ, 17, 59.2 mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye //
TĀ, 21, 13.1 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
Ānandakanda
ĀK, 1, 2, 75.1 smarettannāma pūrvaṃ ca tadanujñāmavāpya ca /
ĀK, 1, 2, 152.15 āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 3, 32.1 pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ /
ĀK, 1, 3, 71.2 kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ //
ĀK, 1, 4, 166.2 rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 403.2 drutaṃ taṃ vāpayetpūrvaṃ kalkitaiḥ saptavārakam //
ĀK, 1, 4, 499.1 śatavedhirasaṃ pūrvaṃ tataḥ sāhasravedhakam /
ĀK, 1, 5, 1.2 sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva /
ĀK, 1, 5, 77.1 catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ /
ĀK, 1, 6, 1.3 dehavedhastvayā pūrvaṃ saṃkṣepāt kathitaḥ prabho //
ĀK, 1, 7, 22.1 dhameddṛḍhataraṃ pūrvaṃ paścādgajapuṭe pacet /
ĀK, 1, 8, 8.1 pūrvam abhrakamaśnīyāttataḥ kāntarasāyanam /
ĀK, 1, 10, 24.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai //
ĀK, 1, 15, 57.2 pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret /
ĀK, 1, 15, 74.2 aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet /
ĀK, 1, 15, 171.2 triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ //
ĀK, 1, 15, 182.2 pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā //
ĀK, 1, 15, 454.1 madhunā sevitā bhukteḥ pūrvaṃ sā vājigandhayā /
ĀK, 1, 16, 116.2 pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām //
ĀK, 1, 17, 15.1 anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam /
ĀK, 1, 20, 35.1 rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate /
ĀK, 1, 21, 1.2 kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī /
ĀK, 1, 21, 23.1 karṇikāyāṃ likhetpūrvaṃ vaṭukāyeti vīpsitam /
ĀK, 1, 21, 29.2 rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ //
ĀK, 1, 21, 42.2 karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi //
ĀK, 1, 26, 87.2 yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //
ĀK, 2, 1, 1.3 tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam //
ĀK, 2, 1, 315.2 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //
ĀK, 2, 2, 21.1 suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase /
ĀK, 2, 4, 38.1 tamarkaṃ ḍhālayetpūrvaṃ nirguṇḍīsalilāntare /
Āryāsaptaśatī
Āsapt, 2, 402.1 bālāvilāsabandhān aprabhavan manasi cintayan pūrvam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 4.0 ayaṃ cārthaḥ pūrvaṃ pratiṣiddho 'pyanuguṇaspaṣṭahetuprāptyā punar niṣidhyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 39.0 ihāmrātakamamlaṃ grāhyaṃ pūrvaṃ tu madhuramāmrātakam uktam //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.2 pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya //
ŚivaPur, Dharmasaṃhitā, 4, 9.1 jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvam āha /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 7.0 jāgrad ityādisūtreṇa pūrvam udyamavattayā //
Śukasaptati
Śusa, 1, 8.3 tato yāvatsā tāṃ sārikāṃ galamoṭanapūrvaṃ vināśayati tāvaduḍḍīya yayau /
Śusa, 8, 3.6 tāṃ ca niyantraṇāt pūrvameko vaṇigyakṣagṛhe sthitaḥ sakāmāmabhajat /
Śusa, 9, 2.3 rājāpi tadvacanātpuṣpahāsaṃ mantriṇaṃ vastradānapūrvaṃ mantripade pratiṣṭhāpya matsyahāsyakāraṇaṃ papraccha /
Śusa, 11, 3.2 yathā rambhikayā pūrvaṃ brāhmaṇārthe 'dbhutaṃ kṛtam //
Śusa, 11, 19.1 śrūyate rukmiṇī pūrvaṃ kṛṣṇeva madanāturā /
Śusa, 23, 25.2 tataḥ sa putraḥ pratijñāpūrvaṃ vaṇije samarpitaḥ /
Śusa, 23, 41.13 tā dvāri dṛṣṭvā sahasotthāya nāśayitumudyataḥ pūrvameva saṃketitam /
Śusa, 24, 2.10 yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
Śusa, 25, 1.4 śvetāmbareṇa ruddhena yathā pūrvaṃ kṛtaṃ tathā //
Śusa, 28, 1.4 jārasaṃyuktayā pūrvaṃ yathā devikayā kṛtam //
Śyainikaśāstra
Śyainikaśāstra, 4, 6.1 teṣāṃ viśrambhaṇaṃ pūrvaṃ yathāvadiha kathyate /
Śāktavijñāna
ŚāktaVij, 1, 19.1 hṛdayaṃ kampate pūrvaṃ tālukadvārameva ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 1.0 tāvat pūrvaṃ tatsaṃkhyāha yathā svarṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 3.0 gajapuṭaṃ pūrvaṃ darśitameva evamityamunā prakāreṇa puṭadvayaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.0 dattvopari śarāvam ityanena taddravyapiṇḍaṃ pūrvam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 2.0 śuddhiḥ pūrvaṃ kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 3.0 dhānyābhrakavidhānaṃ pūrvameva pradarśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 4.0 dolāyantravidhistu pūrvaṃ darśita eva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.0 ratnānāṃ śodhanamāraṇamapyāha tāvat pūrvaṃ vajrasya śodhanamāha kulatthaketi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.3 gomūtragandhi sarveṣāṃ yathāpūrvamanuttamam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 2.0 mukhyā pūrvaṃ darśitā tajjātiṣu śreṣṭhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.3 niyāmanaṃ dīpanameva cāṣṭau pūrvaṃ kṛtāḥ karmaṇi sūtakasya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 18.0 bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 2.0 śuddhiścāsya pūrvaṃ kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 4.0 asmatsampradāye tu lokanāthapoṭṭalīvat kartavyā sā ca pūrvaṃ kathitaiva muktāścātra śaṅkhavat prakṣiptā jñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 16.0 tatpūrvaṃ pratipāditameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 4.0 etadapi pūrvaṃ kathitameva eke muṇḍamiti kiṭṭaviśeṣaṃ manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 11.0 bhūdharayantraṃ tu pūrvaṃ darśitameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 19.0 lohapātre tat kṣiptveti pūrvaṃ mṛtpātre dhāryamiti prāptam //
Abhinavacintāmaṇi
ACint, 1, 46.1 drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 3.0 idānīṃ narmavyāpāravistāre 'paricitanarmasukhānandāya nidhuvanāt pūrvaṃ kāpiśāyanaprāśanaṃ narmakhedāpanuttaye 'tyāvaśyakatvenānudarśayati //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Dhanurveda
DhanV, 1, 187.2 pūrvaṃ sārathimāropya rathe sajjet tataḥ svayam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 9.3 kva gato 'si bhavān pūrvaṃ kim uddiśya prayojanam //
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 5, 2.2 brahmaṇo mānasāttāta jātā pūrvam aninditā //
GokPurS, 5, 27.3 brahmā jagatpatiḥ pūrvaṃ sandhyārūpī babhūva ha //
GokPurS, 5, 51.2 candrikānagare pūrvam āste vaiśyaḥ sabāndhavaḥ //
GokPurS, 6, 27.3 dattaṃ mayā pūrvam eva śivabhaktyā na saṃśayaḥ //
GokPurS, 6, 49.2 siddho 'si pūrvam eva tvaṃ devasenāpatir bhava /
GokPurS, 6, 66.2 brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa /
GokPurS, 6, 75.2 siddhāsi pūrvam eva tvaṃ jihvāyāṃ vasa sarvadā //
GokPurS, 7, 25.2 arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho //
GokPurS, 8, 55.2 bhṛguvaṃśodbhavaḥ pūrvam aurvo nāma mahāmuniḥ /
GokPurS, 9, 45.2 harabhālāgninā dagdhaḥ pūrvaṃ kāmaḥ śucānvitaḥ //
GokPurS, 9, 49.2 devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
Haribhaktivilāsa
HBhVil, 1, 144.1 bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmi vaḥ /
HBhVil, 1, 167.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ /
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //
HBhVil, 2, 10.2 gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ //
HBhVil, 2, 78.1 pūrvaṃ prāṇapratiṣṭhāyās tāsām āvāhanāt param /
HBhVil, 3, 188.1 saṃhatya tisṛbhiḥ pūrvam āsyam evam upaspṛśet /
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 3, 335.2 brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn /
HBhVil, 3, 348.1 sandhyopāsanataḥ pūrvaṃ kecid devāditarpaṇam /
HBhVil, 4, 72.2 tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet /
HBhVil, 5, 74.1 virecya pavanaṃ pūrvaṃ saṃkocya gudamaṇḍalam /
HBhVil, 5, 92.2 kakudyase ca hṛtpūrvaṃ pāṇipādayuge tataḥ /
HBhVil, 5, 116.2 namaḥ parāyeti pūrvam ātmane nama ity anu //
HBhVil, 5, 122.2 kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam /
HBhVil, 5, 131.14 tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā /
HBhVil, 5, 247.1 smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat /
Haṃsadūta
Haṃsadūta, 1, 100.1 amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 21.1 medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret /
Janmamaraṇavicāra
JanMVic, 1, 124.2 sa punarmaraṇāt pūrvam upapattikṣaṇāt param /
JanMVic, 1, 157.1 yasmāt pūrvaṃ pare nyasto yenātmā brahmaṇi svayam /
Kokilasaṃdeśa
KokSam, 1, 79.1 kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 2, 6.2, 19.3 viṣais triphalayā pūrvaṃ bṛhatyopaviṣastathā //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 20.2, 7.0 sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 12.2, 13.0 evaṃvidhe pūrvaṃ nirmite yantre hemapatrāṇi sthāpya vidhūpyante //
MuA zu RHT, 5, 36.2, 3.0 garbhadrutiḥ pūrvamuktā bāhyadrutir adhunābhidhīyate //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 10, 3.2, 5.0 āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 11, 9.2, 4.0 punastadbījaṃ cāritajāritamātraṃ pūrvaṃ ca paścāt jāritaṃ santaṃ sūtaṃ rañjayati rāgaṃ prāpayati badhnāti ceti //
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 19, 41.2, 2.1 etaiścīrṇajīrṇaṃ pūrvaṃ cīrṇaṃ kavalitaṃ paścājjīrṇaṃ jāraṇam āpannaṃ tasya sūtasya guñjā mātrā bhakṣaṇāya guñjā yathā /
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 75.1 pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva /
Nāḍīparīkṣā, 1, 81.1 pūrvaṃ nāḍī tu vegotthā tataḥ paradine yadi /
Nāḍīparīkṣā, 1, 87.0 lakṣaṇe svasthasya talagā pūrvaṃ nāḍī syād aprapañcanāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 41.2 atithiṃ taṃ vijānīyān nātithiḥ pūrvam āgataḥ //
ParDhSmṛti, 2, 2.1 taṃ pravakṣyāmy ahaṃ pūrvaṃ parāśaravaco yathā /
ParDhSmṛti, 8, 14.1 pañca pūrvaṃ mayā proktās teṣāṃ cāsaṃbhave trayaḥ /
ParDhSmṛti, 9, 12.2 pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate //
ParDhSmṛti, 12, 29.1 asthisaṃcayanāt pūrvaṃ ruditvā snānam ācaret /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 89.2, 2.2 pūrvaṃ vyāpyākhilaṃ kāyaṃ tataḥ pākaṃ ca gacchati /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
Rasasaṃketakalikā
RSK, 4, 121.1 malāḥ pūrvaṃ jalaṃ paścāttataścāmaḥ śanaiḥ śanaiḥ /
Rasārṇavakalpa
RAK, 1, 471.1 niṣeko'yaṃ tridhā pūrvaṃ punaḥ śulvaṃ tridhā tridhā /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 106.1 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan //
SDhPS, 3, 81.2 pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 155.2 tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam /
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 5, 118.2 aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi //
SDhPS, 5, 140.2 yadahaṃ pūrvamanyatkarma kṛtavān tena me na kaścid guṇo 'dhigataḥ //
SDhPS, 5, 142.1 pūrvaṃ cāhamalpaprajño 'lpapratisaṃvedī andhabhūto 'smyāsīt //
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 8, 114.1 saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni //
SDhPS, 11, 15.2 ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt //
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 204.1 tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 21.2 vedāḥ pratiṣṭhitāḥ pūrvaṃ purāṇe nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.1 ārādhya paśubhartāraṃ mayā pūrvaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.2 evaṃ stuto mahādevaḥ pūrvaṃ sṛṣṭayā mayānagha //
SkPur (Rkh), Revākhaṇḍa, 7, 6.2 tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā //
SkPur (Rkh), Revākhaṇḍa, 10, 33.2 kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam //
SkPur (Rkh), Revākhaṇḍa, 11, 80.1 ye pūrvamiha saṃsiddhā ṛṣayo vedapāragāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 17.2 narmadā dharmadā pūrvaṃ saṃvibhaktā yathākramam //
SkPur (Rkh), Revākhaṇḍa, 13, 28.2 ekāham abhavaṃ pūrvaṃ mahāghore janakṣaye //
SkPur (Rkh), Revākhaṇḍa, 17, 14.2 śuṣkaṃ pūrvamanāvṛṣṭyā sakalākulabhūtalam //
SkPur (Rkh), Revākhaṇḍa, 24, 2.1 mardayitvā karau pūrvaṃ viṣṇurdaityajighāṃsayā /
SkPur (Rkh), Revākhaṇḍa, 26, 1.2 jāleśvare 'pi yatproktaṃ tvayā pūrvaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 28, 123.1 kṛtvā kṛcchratrayaṃ pūrvaṃ japtvā lakṣaṃ daśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 29, 45.1 śivena sthāpite pūrvaṃ kāveryādyabhirakṣake /
SkPur (Rkh), Revākhaṇḍa, 33, 4.3 kathayāmi yathāpūrvaṃ śrutametanmaheśvarāt //
SkPur (Rkh), Revākhaṇḍa, 35, 26.1 pūrvaṃ tu garjanaṃ nāma sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 36, 4.2 sa putraṃ śaptavānpūrvaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 36, 14.2 kathito 'yaṃ mayā pūrvaṃ yathā me śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 36, 16.2 tasmiṃstīrthe naraḥ snātvā vidhipūrvaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 48, 10.2 ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 23.2 hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 17.2 yathā hi gayāśiraḥ puṇyaṃ pūrvameva paṭhyate /
SkPur (Rkh), Revākhaṇḍa, 56, 33.1 snātvā snātvā pūjya viprān bhaktipūrvam atandritā /
SkPur (Rkh), Revākhaṇḍa, 56, 80.2 na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare /
SkPur (Rkh), Revākhaṇḍa, 56, 98.2 niṣedhaśca kṛtaḥ pūrvaṃ sarvaṃ satye pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 128.2 tīrthāvagāhanaṃ pūrvaṃ pāpena na kṛtaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 58, 14.3 yaḥ śrutaḥ śaṅkarātpūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 83, 4.2 pūrvaṃ jātaṃ mahadyuddhaṃ rāmarāvaṇayorapi //
SkPur (Rkh), Revākhaṇḍa, 83, 24.1 na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye /
SkPur (Rkh), Revākhaṇḍa, 84, 2.2 pūrvaṃ tretāyuge skanda hato rāmeṇa rāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 43.2 svasthānam agaman pūrvaṃ muktvā tannāma cottamam //
SkPur (Rkh), Revākhaṇḍa, 90, 97.1 sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā /
SkPur (Rkh), Revākhaṇḍa, 97, 10.1 āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 94.1 pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 97, 141.1 pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 100, 3.1 sthāpitaṃ tu mayā pūrvaṃ svargasopānasaṃnibham /
SkPur (Rkh), Revākhaṇḍa, 103, 80.2 pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 1.3 skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 111, 3.2 devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 118, 23.1 yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 4.2 brāhmaṇānveṣitaṃ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 142, 34.1 yathā tārāmaye pūrvaṃ saṅgrāme lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 142, 49.1 pūrvaṃ dattā svayaṃ deva jānakī janakena vai /
SkPur (Rkh), Revākhaṇḍa, 146, 36.2 yanme pitāmahātpūrvaṃ vijñātam ṛṣisaṃsadi //
SkPur (Rkh), Revākhaṇḍa, 146, 64.1 brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 156, 12.2 kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 7.3 sakāśādbrahmaṇaḥ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 159, 37.2 ātmā gṛhṇātyajaḥ pūrvaṃ tṛtīye spandate ca saḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 38.1 tataḥ provāca bhagavān smitapūrvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 60.2 śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija /
SkPur (Rkh), Revākhaṇḍa, 186, 27.2 bhasmakābhihṛtā pūrvaṃ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 190, 12.1 svargasthāstena pitaraḥ pūrvaṃ jātā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 198, 48.2 pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 204, 6.2 svaputrikāmabhigantumicchanpūrvaṃ pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 78.2 na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 82.2 adṛṣṭapūrvamasmābhirvadanaṃ mitraghātinām /
SkPur (Rkh), Revākhaṇḍa, 211, 11.2 yo 'tra pūrvaṃ samāyātaḥ sa yogī parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 4.2 āsītpūrvaṃ mahārāja haihayādhipatirmahān /
SkPur (Rkh), Revākhaṇḍa, 219, 6.2 devalokaṃ gatāḥ pūrvamiti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 10.1 nānopacārair vidhivan mantrapūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 231, 2.2 mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate //
SkPur (Rkh), Revākhaṇḍa, 231, 29.2 viṣṇunādhiṣṭhitāny eva prāha pūrvaṃ mṛkaṇḍajaḥ //
Sātvatatantra
SātT, 1, 8.2 jayapūrvaṃ namaskṛtya goparūpiṇam īśvaram //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 75.2 utpatteḥ pūrvaṃ kāryasya /
Uḍḍāmareśvaratantra
UḍḍT, 4, 2.2 idaṃ mantraṃ pūrvaṃ sahasradaśakaṃ japet /
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //