Occurrences

Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 6, 3.1 mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tadgurūṇāṃ ca //
GautDhS, 3, 10, 3.1 sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 2.1 devānāṃ ca ṛṣīṇāṃ cāsurāṇāṃ ca pūrvajam /
Vasiṣṭhadharmasūtra
VasDhS, 11, 41.2 devabrāhmaṇasampannam abhinandanti pūrvajāḥ //
Ṛgveda
ṚV, 10, 14, 15.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
Mahābhārata
MBh, 1, 53, 26.3 yathā kathitavān brahman pramatiḥ pūrvajastava /
MBh, 1, 55, 3.7 pūrvajānāṃ kathāṃ māṃ vai tan no vada mahāmate /
MBh, 1, 59, 18.1 prahrādaḥ pūrvajasteṣāṃ saṃhrādastadanantaram /
MBh, 1, 70, 36.1 taṃ putro devayāneyaḥ pūrvajo yadur abravīt /
MBh, 1, 99, 24.2 mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt //
MBh, 1, 115, 21.1 pūrvajaṃ nakuletyevaṃ sahadeveti cāparam /
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha /
MBh, 1, 212, 1.460 idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 3, 142, 5.1 nakulāt pūrvajaṃ pārthaṃ na paśyāmyamitaujasam /
MBh, 3, 142, 11.2 yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ //
MBh, 4, 66, 9.2 bhīmād avarajaḥ pārtho yamābhyāṃ cāpi pūrvajaḥ //
MBh, 5, 2, 1.2 śrutaṃ bhavadbhir gadapūrvajasya vākyaṃ yathā dharmavad arthavacca /
MBh, 5, 13, 10.2 gatiśca nastvaṃ deveśa pūrvajo jagataḥ prabhuḥ /
MBh, 5, 143, 3.1 kānīnastvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ /
MBh, 6, 61, 19.2 sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 92, 33.1 putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ /
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 103, 53.1 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 103, 65.1 tato 'bravīcchāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja /
MBh, 6, 104, 27.1 prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 105, 10.1 na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 112, 59.1 prāgjyotiṣastato hitvā pāṇḍavaṃ pāṇḍupūrvaja /
MBh, 7, 172, 51.1 yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ /
MBh, 8, 17, 46.1 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja /
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 33, 16.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 9, 50, 51.1 tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha /
MBh, 9, 54, 41.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 11, 27, 11.2 sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata /
MBh, 12, 1, 37.2 pūrvajaṃ bhrātaraṃ karṇaṃ pṛthāyā vacanāt prabho //
MBh, 12, 175, 35.3 brahmāṇaṃ pūrvajaṃ cāha bhavān saṃdeha eva me //
MBh, 12, 200, 14.2 tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ //
MBh, 12, 200, 19.1 aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam /
MBh, 12, 323, 9.1 ādyaḥ kaṭhastaittiriśca vaiśaṃpāyanapūrvajaḥ /
MBh, 12, 323, 40.1 namaste 'stu hṛṣīkeśa mahāpuruṣapūrvaja /
MBh, 12, 335, 34.1 namaste brahmahṛdaya namaste mama pūrvaja /
MBh, 14, 7, 10.2 pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tvidam //
MBh, 18, 4, 12.2 enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ //
MBh, 18, 4, 13.1 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ /
Manusmṛti
ManuS, 2, 225.1 ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ /
ManuS, 3, 171.2 parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ //
ManuS, 9, 31.1 putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ /
ManuS, 9, 121.1 putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ /
ManuS, 9, 122.1 ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ /
Rāmāyaṇa
Rām, Ay, 44, 1.1 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ /
Rām, Ay, 46, 64.1 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ /
Rām, Ay, 48, 12.1 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ /
Rām, Ay, 53, 21.1 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ /
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 102, 30.2 pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate //
Rām, Ār, 63, 1.1 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam /
Rām, Ki, 2, 15.1 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ /
Rām, Ki, 4, 6.2 tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ //
Rām, Ki, 9, 4.1 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ /
Rām, Ki, 29, 52.1 sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam /
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 30, 28.1 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān /
Rām, Su, 24, 18.1 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ /
Rām, Su, 24, 37.1 nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ /
Rām, Su, 31, 24.2 pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ //
Rām, Su, 33, 22.2 dadarśatur mṛgapatiṃ pūrvajenāvaropitam //
Rām, Su, 33, 24.2 paricaryāmahe rājyāt pūrvajenāvaropitam //
Rām, Yu, 31, 1.1 atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ /
Rām, Utt, 8, 18.1 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam /
Rām, Utt, 54, 20.2 bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ //
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /
Rām, Utt, 70, 14.2 mūḍhaścākṛtividyaśca na śuśrūṣati pūrvajān //
Rām, Utt, 76, 18.1 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ /
Agnipurāṇa
AgniPur, 18, 14.2 pṛthur vainyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ //
Amarakośa
AKośa, 2, 307.1 varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 108.2 ekataḥ pūrvajas teṣāṃ madhyamāntyau dvitatritau //
Daśakumāracarita
DKCar, 2, 2, 89.1 śrutismṛtivihitenaiva vartmanā mama pūrvajāḥ prāvartanta //
Harivaṃśa
HV, 1, 31.2 sanatkumāraṃ ca ṛṣiṃ pūrveṣām api pūrvajam //
HV, 2, 22.2 pṛthur vainyas tadā cemāṃ rarakṣa kṣatrapūrvajaḥ //
HV, 8, 17.1 pūrvajasya manos tāta sadṛśo 'yam iti prabhuḥ /
HV, 8, 18.2 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai //
HV, 12, 11.2 viddhi māṃ brahmaṇaḥ putraṃ mānasaṃ pūrvajaṃ prabho /
HV, 22, 31.1 evaṃ śaptvā sutān sarvāṃś caturaḥ pūrupūrvajān /
HV, 27, 28.1 navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ /
HV, 28, 32.2 khyātimantas trayas teṣāṃ bhaṅgakāras tu pūrvajaḥ //
HV, 29, 9.2 pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt //
Kūrmapurāṇa
KūPur, 1, 9, 3.1 kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk /
KūPur, 1, 10, 13.2 ṛbhuṃ sanatkumāraṃ ca pūrvajaṃ taṃ sanātanam //
KūPur, 1, 23, 75.2 ṛjudāso bhadradāsaḥ kīrtimānapi pūrvajaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 37, 14.1 purā mahendradāyādād gadataścāsya pūrvajāt /
LiPur, 1, 69, 42.1 navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ /
LiPur, 1, 70, 172.1 pūrvotpannau purā tebhyaḥ sarveṣāmapi pūrvajau /
LiPur, 1, 70, 193.1 pūrvotpannau paraṃ tebhyaḥ sarveṣāmapi pūrvajau /
LiPur, 1, 98, 137.1 hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā /
Matsyapurāṇa
MPur, 4, 27.2 sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam //
MPur, 24, 60.1 taṃ putro devayāneyaḥ pūrvajo yadurabravīt /
MPur, 25, 4.2 yayātiḥ pūrvajo'smākaṃ daśamo yaḥ prajāpateḥ /
MPur, 44, 74.1 navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ /
MPur, 45, 19.3 khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ //
MPur, 45, 20.1 atha vratavatī tasmādbhaṅgakārāttu pūrvajāt /
MPur, 48, 71.2 vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam //
MPur, 150, 153.2 ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 33.2 abhāve bījino mātā tadabhāve tu pūrvajaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 60.1 ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ /
ViPur, 1, 22, 79.1 lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ /
ViPur, 3, 2, 13.2 pūrvajasya savarṇo 'sau sāvarṇistena kathyate //
ViPur, 5, 1, 15.1 prajāpatipatirbrahmā pūrveṣāmapi pūrvajaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 1.2 devadeva namaste 'stu bhūtabhāvana pūrvaja /
BhāgPur, 2, 8, 25.2 apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam //
BhāgPur, 3, 1, 10.1 yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena /
BhāgPur, 3, 12, 8.1 sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ /
BhāgPur, 3, 15, 12.2 mānasā me sutā yuṣmatpūrvajāḥ sanakādayaḥ /
BhāgPur, 11, 9, 33.1 avadhūtavacaḥ śrutvā pūrveṣāṃ naḥ sa pūrvajaḥ /
BhāgPur, 11, 14, 4.1 tena proktā svaputrāya manave pūrvajāya sā /
Garuḍapurāṇa
GarPur, 1, 12, 4.2 subrahmaṇya namaste 'stu mahāpuruṣa pūrvaja //
Kathāsaritsāgara
KSS, 3, 5, 11.1 lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
KSS, 3, 5, 15.1 tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ /
KSS, 4, 1, 31.1 tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
Tantrāloka
TĀ, 1, 278.1 tatrocyate puroddeśaḥ pūrvajānujabhedavān /
TĀ, 1, 286.2 ityeṣa pūrvajoddeśaḥ kathyate tvanujo 'dhunā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 70.2 triḥsaptapūrvajāstasya svarge modanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 121, 10.1 svargasthāstena pitaraḥ pūrvajāste pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 1.3 pretatvādyatra mucyante piṇḍenaikena pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 77.2 rauravādiṣu ye kiṃcit pacyante tasya pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 14.2 vikarmasthāśca gacchanti gatimiṣṭāṃ hi pūrvajāḥ //