Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 53, 26.3 yathā kathitavān brahman pramatiḥ pūrvajastava /
MBh, 1, 59, 18.1 prahrādaḥ pūrvajasteṣāṃ saṃhrādastadanantaram /
MBh, 1, 70, 36.1 taṃ putro devayāneyaḥ pūrvajo yadur abravīt /
MBh, 1, 99, 24.2 mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt //
MBh, 1, 212, 1.460 idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 3, 142, 11.2 yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ //
MBh, 4, 66, 9.2 bhīmād avarajaḥ pārtho yamābhyāṃ cāpi pūrvajaḥ //
MBh, 5, 13, 10.2 gatiśca nastvaṃ deveśa pūrvajo jagataḥ prabhuḥ /
MBh, 5, 143, 3.1 kānīnastvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ /
MBh, 6, 92, 33.1 putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ /
MBh, 7, 172, 51.1 yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ /
MBh, 9, 33, 16.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 9, 50, 51.1 tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha /
MBh, 9, 54, 41.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 11, 27, 11.2 sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata /
MBh, 12, 200, 14.2 tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ //
MBh, 12, 323, 9.1 ādyaḥ kaṭhastaittiriśca vaiśaṃpāyanapūrvajaḥ /
MBh, 18, 4, 13.1 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ /
Manusmṛti
ManuS, 2, 225.1 ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ /
ManuS, 3, 171.2 parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ //
ManuS, 9, 121.1 putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ /
ManuS, 9, 122.1 ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ /
Rāmāyaṇa
Rām, Ay, 44, 1.1 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ /
Rām, Ay, 46, 64.1 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ /
Rām, Ay, 48, 12.1 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ /
Rām, Ay, 53, 21.1 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ /
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ār, 63, 1.1 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam /
Rām, Ki, 4, 6.2 tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ //
Rām, Ki, 9, 4.1 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ /
Rām, Su, 24, 18.1 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ /
Rām, Su, 24, 37.1 nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ /
Rām, Yu, 31, 1.1 atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ /
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /
Rām, Utt, 76, 18.1 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ /
Agnipurāṇa
AgniPur, 18, 14.2 pṛthur vainyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ //
Amarakośa
AKośa, 2, 307.1 varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 108.2 ekataḥ pūrvajas teṣāṃ madhyamāntyau dvitatritau //
Harivaṃśa
HV, 2, 22.2 pṛthur vainyas tadā cemāṃ rarakṣa kṣatrapūrvajaḥ //
HV, 27, 28.1 navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ /
HV, 28, 32.2 khyātimantas trayas teṣāṃ bhaṅgakāras tu pūrvajaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 3.1 kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk /
KūPur, 1, 23, 75.2 ṛjudāso bhadradāsaḥ kīrtimānapi pūrvajaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 42.1 navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ /
LiPur, 1, 98, 137.1 hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā /
Matsyapurāṇa
MPur, 24, 60.1 taṃ putro devayāneyaḥ pūrvajo yadurabravīt /
MPur, 25, 4.2 yayātiḥ pūrvajo'smākaṃ daśamo yaḥ prajāpateḥ /
MPur, 44, 74.1 navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ /
MPur, 45, 19.3 khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ //
MPur, 150, 153.2 ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 33.2 abhāve bījino mātā tadabhāve tu pūrvajaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 60.1 ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ /
ViPur, 1, 22, 79.1 lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ /
ViPur, 5, 1, 15.1 prajāpatipatirbrahmā pūrveṣāmapi pūrvajaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 8.1 sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ /
BhāgPur, 11, 9, 33.1 avadhūtavacaḥ śrutvā pūrveṣāṃ naḥ sa pūrvajaḥ /