Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa

Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 2.1 devānāṃ ca ṛṣīṇāṃ cāsurāṇāṃ ca pūrvajam /
Mahābhārata
MBh, 1, 115, 21.1 pūrvajaṃ nakuletyevaṃ sahadeveti cāparam /
MBh, 3, 142, 5.1 nakulāt pūrvajaṃ pārthaṃ na paśyāmyamitaujasam /
MBh, 12, 1, 37.2 pūrvajaṃ bhrātaraṃ karṇaṃ pṛthāyā vacanāt prabho //
MBh, 12, 175, 35.3 brahmāṇaṃ pūrvajaṃ cāha bhavān saṃdeha eva me //
MBh, 12, 200, 19.1 aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam /
MBh, 18, 4, 12.2 enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ //
Rāmāyaṇa
Rām, Ki, 29, 52.1 sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam /
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 30, 28.1 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān /
Rām, Utt, 8, 18.1 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam /
Harivaṃśa
HV, 1, 31.2 sanatkumāraṃ ca ṛṣiṃ pūrveṣām api pūrvajam //
HV, 12, 11.2 viddhi māṃ brahmaṇaḥ putraṃ mānasaṃ pūrvajaṃ prabho /
HV, 29, 9.2 pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt //
Kūrmapurāṇa
KūPur, 1, 10, 13.2 ṛbhuṃ sanatkumāraṃ ca pūrvajaṃ taṃ sanātanam //
Matsyapurāṇa
MPur, 4, 27.2 sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam //
MPur, 48, 71.2 vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam //