Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Kātyāyanasmṛti
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Āyurvedadīpikā
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
Aitareyabrāhmaṇa
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 22.1 atha prathamāyāṃ pūrvapakṣasyaikaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 10.0 teṣāṃ pūrvapakṣe sutyā sampadyate //
BaudhŚS, 16, 13, 11.0 pūrvapakṣaṃ māsā abhisaṃpadyante //
BaudhŚS, 16, 13, 12.0 pūrvapakṣe prasavaḥ pūrvapakṣe vaiṣuvataṃ pūrvapakṣa utthānam //
BaudhŚS, 16, 13, 12.0 pūrvapakṣe prasavaḥ pūrvapakṣe vaiṣuvataṃ pūrvapakṣa utthānam //
BaudhŚS, 16, 13, 12.0 pūrvapakṣe prasavaḥ pūrvapakṣe vaiṣuvataṃ pūrvapakṣa utthānam //
BaudhŚS, 18, 2, 7.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣāc chāntyai //
BaudhŚS, 18, 13, 23.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣācchāntyai //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 4.0 pūrvapakṣa upagṛhṇīta //
BhārGS, 1, 12, 5.0 vijñāyate pūrvapakṣo devānām iti //
BhārGS, 3, 16, 1.0 nāndīśrāddhasya pūrvapakṣe yathopadeśaṃ pūrvedyur vā yugmān brāhmaṇān bhojayet //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 21.0 tathā satyekādaśyāṃ pūrvapakṣasya dīkṣitvā trayodaśa dīkṣāḥ kurvīran //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 3.0 udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt //
GobhGS, 1, 5, 6.0 āmāvāsyena haviṣā pūrvapakṣam abhiyajate paurṇamāsenāparapakṣam //
Gopathabrāhmaṇa
GB, 1, 2, 9, 5.0 tasya pūrvapakṣāparapakṣau pādau //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 5.0 tasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 1.0 sīmantonnayanaṃ caturthe māsi ṣaṣṭhe 'ṣṭame vā pūrvapakṣe puṇye nakṣatre hastottarābhir vā kuryāt //
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo vā //
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare vā pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
Jaiminīyabrāhmaṇa
JB, 1, 179, 11.0 dvādaśa pūrvapakṣā dvādaśāparapakṣāḥ //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 359, 4.0 sa brūyād amuṃ vai lokaṃ manuṣyāḥ pūrvapakṣe vardhayanty amum āpyāyayanty amuṃ prajanayanti //
JB, 1, 359, 5.0 pūrvapakṣe yajamāno vidyād amum idaṃ lokaṃ vardhayāmy amum āpyāyayāmy amuṃ prajanayāmi //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 23.0 tad vai na tasmin kāle pūrvapakṣe punarvasubhyāṃ sampadyate //
KauṣB, 3, 2, 16.0 pañcadaśa vai pūrvapakṣāparapakṣayor ahāni //
KauṣB, 3, 2, 17.0 tat sāmidhenībhiḥ pūrvapakṣāparapakṣāvāpnoti //
KauṣB, 4, 8, 9.0 pūrvapakṣe nakṣatram udīkṣya yasmin kalyāṇe nakṣatre kāmayeta tasmin yajeta //
KauṣB, 5, 2, 30.0 tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
KauṣB, 5, 5, 26.0 tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
Khādiragṛhyasūtra
KhādGS, 1, 1, 2.0 udagayanapūrvapakṣapuṇyāheṣu prāg āvartanād ahnaḥ kālo 'nādeśe //
KhādGS, 2, 2, 8.0 pūrvapakṣo dārśasya //
Kāṭhakasaṃhitā
KS, 7, 5, 1.0 agnīṣomīyayā pūrvapakṣa upatiṣṭheta //
KS, 7, 5, 9.0 agnīṣomā evainaṃ pūrvapakṣāya paridattaḥ //
KS, 9, 11, 9.0 ya ūrdhva udatṛṇat sa pūrvapakṣaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 22.0 agnīṣomīyayā pūrvapakṣa upastheyaḥ //
MS, 1, 5, 7, 23.0 agnīṣomīyo vai pūrvapakṣaḥ //
MS, 1, 5, 7, 27.0 pūrvapakṣāyaivainaṃ paridadāti //
Taittirīyabrāhmaṇa
TB, 2, 2, 3, 1.5 tau pūrvapakṣaś cāparapakṣaś cābhavatām /
TB, 2, 2, 3, 1.6 pūrvapakṣaṃ devā anvasṛjyanta /
TB, 2, 2, 3, 2.1 taṃ pūrvapakṣe yājayet /
TB, 2, 2, 3, 2.6 tasmāt pūrvapakṣo 'parapakṣāt kāruṇyataraḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 5.1 agnīṣomīyayā pūrvapakṣa aindrāgnyāparapakṣe //
Āpastambagṛhyasūtra
ĀpGS, 1, 2.1 udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 5.1 agnīṣomāv imaṃ su ma iti saptamyā pūrvapakṣe /
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 19, 12, 1.1 navamyāṃ bāhyāyāṃ lekhāyāṃ pañcadaśa pūrvapakṣasyāhāny upadadhāti saṃjñānaṃ vijñānam iti //
ĀpŚS, 19, 12, 3.1 athāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadhāti darśā dṛṣṭeti //
ĀpŚS, 19, 12, 9.1 athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 6.8 viṣṇukramair vai prajāpatiḥ pūrvapakṣān asṛjata vātsapreṇāparapakṣān /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 2.0 teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 13.1 pūrvapakṣāparapakṣau vā indrasya harī /
Carakasaṃhitā
Ca, Si., 12, 43.2 pūrvapakṣavidhānānumatavyākhyānasaṃśayāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 31.1 pūrvapakṣaś cottaraṃ ca pratyākalitam eva ca /
KātySmṛ, 1, 122.2 pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 131.1 pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet /
KātySmṛ, 1, 136.2 anekapadasaṃkīrṇaḥ pūrvapakṣo na sidhyati //
KātySmṛ, 1, 159.1 pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
KātySmṛ, 1, 159.2 pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet //
KātySmṛ, 1, 211.1 kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate /
Nāradasmṛti
NāSmṛ, 1, 2, 1.2 lekhayet pūrvapakṣaṃ tu kṛtakāryaviniścayaḥ //
NāSmṛ, 1, 2, 2.1 pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
NāSmṛ, 1, 2, 2.2 pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ niveśayet //
NāSmṛ, 1, 2, 6.2 pūrvapakṣārthasaṃbandham uttaraṃ syāc caturvidham //
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 146.1 ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet /
Suśrutasaṃhitā
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 25.1 ākṣepapūrvakaḥ praśnaḥ pūrvapakṣaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 17.2 pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 9.0 vātaviṇmūtrasaṃginām ekāṅgavikāram pūrvapakṣamāśaṅkā mūkā upasargādayo vedotpattim diviti rasasya śabdasaṃtānavattīkṣṇāgnīnāṃ iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 7.2, 1.0 munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham //
ĀVDīp zu Ca, Sū., 26, 8.9, 6.0 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam //
ĀVDīp zu Ca, Sū., 26, 8.9, 7.0 pūrvapakṣaśca kapilamatena te //
ĀVDīp zu Ca, Sū., 26, 8.9, 16.0 tataś ca kāryabhedādavaśyaṃ kāraṇabheda iti pūrvapakṣābhiprāyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 2.0 pūrvapakṣoktarasaikatvādivyavasthām āha teṣāṃ ṣaṇṇāmityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 19.0 anayā diśā tiktakaṣāyayorapi pūrvapakṣaparihāraḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 200.0 udita āditye pūrvāhṇe pūrvapakṣa udagayane 'dhīyīta //