Occurrences

Brahmabindūpaniṣat
Buddhacarita
Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kāmasūtra
Saṃvitsiddhi
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Śyainikaśāstra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 6.2 pakṣapātavinirmuktaṃ brahma sampadyate tadā //
Buddhacarita
BCar, 7, 47.1 evaṃ pravṛttān bhavataḥ śaraṇyānatīva saṃdarśitapakṣapātān /
Mahābhārata
MBh, 1, 125, 1.3 pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ //
MBh, 7, 90, 2.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca /
MBh, 10, 16, 6.1 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava /
MBh, 17, 2, 6.2 pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye /
Bodhicaryāvatāra
BoCA, 8, 180.1 śarīrapakṣapātena vṛthā duḥkham upārjyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 43.2 pakṣapātān narendreṇa dṛṣṭā madanamañjukā //
BKŚS, 20, 203.1 dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān /
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Kirātārjunīya
Kir, 1, 11.1 asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā /
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 21.2 asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ //
Kir, 14, 65.2 katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe //
Kāmasūtra
KāSū, 4, 2, 12.1 nāyakena tu kalahitām enāṃ pakṣapātāvalambanopabṛṃhitām āśvāsayet //
Saṃvitsiddhi
SaṃSi, 1, 195.2 asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ //
Viṣṇupurāṇa
ViPur, 2, 6, 7.1 kūṭasākṣī tathā samyakpakṣapātena yo vadet /
Śatakatraya
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
Bhāratamañjarī
BhāMañj, 17, 14.2 babhūva pakṣapāto 'syāḥ sarvadābhyadhiko 'rjune //
Kathāsaritsāgara
KSS, 5, 3, 35.2 sa pakṣī darśitāścarya pakṣapāto vidhir yathā //
Śyainikaśāstra
Śyainikaśāstra, 4, 33.2 saṃsthāne sāhase mūlye pakṣapātādisauṣṭhave /
Kokilasaṃdeśa
KokSam, 1, 85.2 tasyādūre kanakabhavanaṃ pakṣapātāt praviṣṭaḥ sampanmūrtiṃ praṇama girijāṃ sā hi viśvasya mātā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 25.2 pakṣapātena vo dharmo na ca niḥśreyabhāvataḥ //