Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 10.0 pūrvāhṇa upagṛhṇīta //
BhārGS, 1, 12, 11.0 vijñāyate pūrvāhṇo devānāmiti //
Chāndogyopaniṣad
ChU, 5, 11, 7.3 te ha samitpāṇayaḥ pūrvāhṇe praticakramire /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 13, 1, 15.0 pūrvāhṇe 'dhvaryuḥ kṣīraudanam ṛṣabhasya ravathe juhoti brahmāṇam upaveśya //
Gautamadharmasūtra
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 9, 21.0 tasya pūrvāhṇe pāṃsubhiḥ parikiran japet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
Jaiminīyabrāhmaṇa
JB, 1, 231, 15.0 pūrvāhṇo madhyaṃdino 'parāhṇaḥ pūrvarātro madhyarātro 'pararātraḥ //
JB, 1, 249, 12.0 tasmān māṃ ya eva pūrvāhṇe didṛkṣante te 'parāhṇe didṛkṣante //
JB, 1, 298, 11.0 tasmā etaṃ pūrvaṃ yogaṃ prāyacchad etaṃ pūrvāhṇam //
JB, 1, 298, 12.0 pūrvāhṇo ha vai rathantarasya yogo 'parāhṇo bṛhataḥ //
Kauśikasūtra
KauśS, 1, 8, 1.0 purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 8, 8, 20.0 pūrvāhṇe bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 15.0 prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam //
KauṣB, 8, 8, 13.0 triṣṭubvatībhyāṃ pūrvāhṇe //
KauṣB, 8, 9, 12.0 upasadyāya mīḍhuṣa ityetaṃ tṛcaṃ pūrvāhṇe anubrūyāt //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 11, 11.0 yāḥ pūrvāhṇe puronuvākyās tā aparāhṇe yājyāḥ karoti //
Khādiragṛhyasūtra
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 2.0 pūrvedyuḥ pūrvāhṇe 'gnaye 'nīkavate puroḍāśaḥ //
Kāṭhakasaṃhitā
KS, 8, 3, 23.0 pūrvāhna ādheyaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.6 pūrvāhṇamaparāhṇaṃ cobhau madhyaṃdinā saha /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
Vaitānasūtra
VaitS, 3, 5, 5.2 aparedyuḥ pūrvāhṇe 'parāhṇe ca /
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 34.1 sāvitro 'ṣṭākapālaḥ pūrvāhṇe savitre prasavitra ekādaśakapālo madhyandine savitra āsavitre dvādaśakapālo 'parāhṇe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 8, 12.1 supūrvāhṇeṣv aparāhṇe ca //
ĀśvŚS, 4, 8, 17.1 aupavasathya ubhe pūrvāhṇe //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 3, 1.4 punar ahnaḥ pūrvāhṇo devā aparāhṇaḥ pitaraḥ //
ŚBM, 6, 7, 4, 12.5 athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.6 ahar haitad yat pūrvāhṇaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 4, 5.0 rathantarasya stotriyeṇa punarādāyaṃ kakupkāraṃ tisraḥ pūrvāhṇe juhoti //
ŚāṅkhGS, 4, 4, 5.0 pūrvāhṇe //
Ṛgveda
ṚV, 10, 34, 11.2 pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda //
Avadānaśataka
AvŚat, 2, 1.2 atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat /
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 18, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 18, 5.4 athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat /
AvŚat, 22, 1.3 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 23, 3.2 tataḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 24.0 vibhāṣā pūrvāhṇāparāhṇābhyām //
Aṣṭādhyāyī, 4, 3, 28.0 pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarād vun //
Carakasaṃhitā
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Cik., 1, 3, 33.1 tisrastisrastu pūrvāhṇaṃ bhuktvāgre bhojanasya ca /
Lalitavistara
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
Mahābhārata
MBh, 2, 5, 59.2 pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava //
MBh, 2, 5, 62.2 anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava //
MBh, 4, 5, 6.10 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ /
MBh, 5, 47, 61.1 pūrvāhṇe māṃ kṛtajapyaṃ kadācid vipraḥ provācodakānte manojñam /
MBh, 5, 110, 5.3 bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ //
MBh, 6, 43, 1.2 pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate /
MBh, 6, 45, 1.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe /
MBh, 6, 55, 3.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 66, 2.1 pūrvāhṇe tanmahāraudraṃ rājñāṃ yuddham avartata /
MBh, 6, 79, 11.1 pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ /
MBh, 6, 112, 122.1 pūrvāhṇe tu tathā rājan parājitya mahārathān /
MBh, 9, 1, 14.1 tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ /
MBh, 9, 10, 7.2 pūrvāhṇe caiva samprāpte bhāskarodayanaṃ prati //
MBh, 12, 83, 16.2 pūrvāhṇe brāhmaṇo vākyaṃ kṣemadarśinam abravīt //
MBh, 12, 133, 4.1 araṇye sāyapūrvāhṇe mṛgayūthaprakopitā /
MBh, 12, 169, 14.1 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
MBh, 12, 200, 29.2 pūrvāhṇaṃ cāparāhṇaṃ ca sarvam evānvakalpayat //
MBh, 12, 217, 53.1 pūrvāhṇam aparāhṇaṃ ca madhyāhnam api cāpare /
MBh, 12, 309, 72.1 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
MBh, 13, 87, 19.2 tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //
MBh, 13, 107, 21.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
Manusmṛti
ManuS, 3, 256.1 darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ /
ManuS, 3, 278.2 tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //
ManuS, 4, 96.2 māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani //
ManuS, 4, 152.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
ManuS, 8, 87.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
Rāmāyaṇa
Rām, Ay, 94, 43.3 utthāyotthāya pūrvāhṇe rājaputro mahāpathe //
Rām, Ār, 15, 19.1 agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ /
Rām, Utt, 41, 18.1 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 7.1 pratyaṅmukhas tu pūrvāhṇe parāhṇe haridiṇmukhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 13.1 niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam /
AHS, Sū., 20, 14.2 svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ //
AHS, Śār., 5, 73.1 saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet /
AHS, Nidānasthāna, 1, 18.2 pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṃ tu saṃkarāt //
AHS, Cikitsitasthāna, 13, 8.2 ūṣakādipratīvāpaṃ pūrvāhṇe vidradhau pibet //
AHS, Utt., 14, 9.2 deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ //
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
Divyāvadāna
Divyāv, 1, 451.0 athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat //
Divyāv, 2, 389.0 athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 2, 392.0 athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 209.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 4, 2.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat //
Divyāv, 7, 16.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 10, 31.1 sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ //
Divyāv, 11, 9.1 bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat //
Divyāv, 12, 216.1 atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 332.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 452.1 āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 16, 27.0 atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan //
Divyāv, 17, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat //
Divyāv, 17, 500.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat //
Divyāv, 18, 172.1 bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya //
Divyāv, 19, 7.1 bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat //
Divyāv, 19, 491.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //
Kāmasūtra
KāSū, 1, 4, 6.7 pūrvāhṇāparāhṇayor bhojanam /
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 60.1 sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /
KātySmṛ, 1, 344.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
KātySmṛ, 1, 450.1 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
Kūrmapurāṇa
KūPur, 2, 14, 59.2 māghaśuklasya vā prāpte pūrvāhne prathame 'hani //
KūPur, 2, 22, 94.1 pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
KūPur, 2, 27, 3.1 śuklapakṣasya pūrvāhne praśaste cottarāyaṇe /
KūPur, 2, 33, 100.3 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
Liṅgapurāṇa
LiPur, 1, 54, 9.1 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ /
LiPur, 1, 83, 11.1 devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā /
LiPur, 1, 85, 195.2 japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai //
Matsyapurāṇa
MPur, 55, 25.2 dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet //
MPur, 57, 20.3 dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam //
MPur, 60, 14.3 śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret //
MPur, 124, 34.2 pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 33.1 na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit /
NāSmṛ, 2, 20, 42.1 pūrvāhṇe sopavāsasya snātasyārdrapaṭasya ca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 9.0 kālaḥ pūrvāhṇaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 27.0 prāgādityodayāt ghaṭikādvayaṃ pūrvāhṇasaṃdhyā //
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 21, 24.2 pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 20.1 athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet /
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Utt., 18, 5.2 pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam //
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 11, 10.1 ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha /
Viṣṇusmṛti
ViSmṛ, 20, 41.1 śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 14.2 gurubudhasaurāḥ paurāḥ pauraḥ sūryo 'pi pūrvāhṇe //
Bhāratamañjarī
BhāMañj, 13, 1410.1 yajeta devānpūrvāhṇe śuciḥ śuklo jitendriyaḥ /
Garuḍapurāṇa
GarPur, 1, 52, 18.2 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
GarPur, 1, 99, 8.2 ājāntāṃścaiva pūrvāhne hyāsaneṣūpaveśayet //
GarPur, 1, 146, 19.2 pūrvāhne pūrvarātre ca śleṣmā vakṣyāmi saṅkarān //
Rasamañjarī
RMañj, 8, 2.1 pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate /
Rasaprakāśasudhākara
RPSudh, 4, 54.1 vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /
Rasaratnākara
RRĀ, Ras.kh., 3, 213.1 tataś cottiṣṭhate siddhaḥ pūrvāhṇe bhāskaro yathā /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Kṣīrādivarga, 27.1 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 9.0 bhūyo'pi viśeṣyante pūrvāhṇe viprakīrṇāḥ ahnaḥ pūrvo bhāgastatra vikṣiptāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 21.0 pūrvāhṇe pratyuṣasi viprakīrṇā bhavanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 20.0 pūrvāhṇe dinamukhe navatvaṃ pratyagratvaṃ yānti bhajante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 31.0 pūrvāhṇe navatvamiti śabdasāmyānnavatvaṃ navasaṃkhyāyogitā pradarśiteti //
Tantrāloka
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
Ānandakanda
ĀK, 1, 19, 10.2 evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ //
ĀK, 2, 1, 149.1 pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 12.7, 2.0 balasya kālo balakālaḥ tasya viśeṣo vasantapūrvāhṇādir balakālaviśeṣaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 200.0 udita āditye pūrvāhṇe pūrvapakṣa udagayane 'dhīyīta //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 102.2 pratipatsu ca yā nārī pūrvāhṇe ca śucivratā //
SkPur (Rkh), Revākhaṇḍa, 83, 51.2 śvaḥkṛtyam adya kurvīta pūrvāhṇe cāparāhṇikam /
Uḍḍāmareśvaratantra
UḍḍT, 12, 32.2 mantreṇānena pūrvāhṇe pūjayann upacārakaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 22.0 prātaryāvāṇā iti pūrvāhṇe sūktam //
ŚāṅkhŚS, 5, 10, 19.0 gharmasyāgne vīhīty anuvaṣaṭkarotīti pūrvāhṇe //
ŚāṅkhŚS, 5, 11, 1.0 upasadyāyeti pūrvāhṇe tisraḥ sāmidhenīr anavānam ekaikāṃ sapraṇavāṃ tris trir āha //
ŚāṅkhŚS, 5, 11, 10.0 imāṃ me 'gne samidham iti dvitīye 'hani pūrvāhṇe tisraḥ sāmidhenīḥ //