Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Kāmasūtra
Ratnaṭīkā
Rājanighaṇṭu
Tantrāloka
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
Khādiragṛhyasūtra
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 24.0 vibhāṣā pūrvāhṇāparāhṇābhyām //
Aṣṭādhyāyī, 4, 3, 28.0 pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarād vun //
Lalitavistara
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
Mahābhārata
MBh, 6, 45, 1.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe /
MBh, 6, 55, 3.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 9, 1, 14.1 tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ /
Kāmasūtra
KāSū, 1, 4, 6.7 pūrvāhṇāparāhṇayor bhojanam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 27.0 prāgādityodayāt ghaṭikādvayaṃ pūrvāhṇasaṃdhyā //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Kṣīrādivarga, 27.1 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
Tantrāloka
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 12.7, 2.0 balasya kālo balakālaḥ tasya viśeṣo vasantapūrvāhṇādir balakālaviśeṣaḥ //