Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 25.0 athāsyaiṣā pūrvedyur eva pāśubandhikī vedir vimitā bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 16, 1.0 nāndīśrāddhasya pūrvapakṣe yathopadeśaṃ pūrvedyur vā yugmān brāhmaṇān bhojayet //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 2.0 āmāvāsyena haviṣā yakṣyamāṇa ekasyā dvayor vā pūrvedyur havirātañcanaṃ dohayati //
BhārŚS, 1, 6, 2.1 pūrvedyur evāmāvāsyāyām //
BhārŚS, 7, 4, 5.0 pūrvedyur agniṃ praṇayed ity ekaṃ prokṣāntāṃ parivased ity aparam //
BhārŚS, 7, 6, 1.1 atra barhirādi karma pratipadyate yadi pūrvedyur agniṃ praṇayet /
Gopathabrāhmaṇa
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 2, 1, 23, 12.0 atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti //
GB, 2, 2, 24, 4.0 tasmāt pūrvedyur devatāḥ parigṛhṇīyāt //
GB, 2, 2, 24, 5.0 yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti //
GB, 2, 5, 14, 14.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 18.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 22.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 1.0 athāto nāndīmukhebhyaḥ pitṛbhyaḥ pūrvedyur vyākhyāsyāmaḥ //
Jaiminīyabrāhmaṇa
JB, 2, 1, 18.0 imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 21.0 pūrvedyuḥ karmaṇā evaitat prātaḥ karmopasaṃtanoti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 2.0 pūrvedyur dakṣiṇāgnau nistuṣām abhṛṣṭayavānāṃ karambhapātrakaraṇam //
KātyŚS, 5, 6, 2.0 pūrvedyuḥ pūrvāhṇe 'gnaye 'nīkavate puroḍāśaḥ //
KātyŚS, 5, 7, 6.0 pūrvedyur vā //
KātyŚS, 5, 11, 20.0 pūrvedyur vaiśvadeve pāśukam //
Kāṭhakasaṃhitā
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 11, 8, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ caruṃ pūrvedyur etayā yakṣyamāṇaḥ //
KS, 11, 8, 6.0 etā eva devatāḥ pūrvedyur gṛhṇāti //
KS, 19, 12, 9.0 pūrvedyuḥ prakrāmati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 3.0 bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate //
MS, 1, 4, 5, 6.0 devatā vā etat pūrvedyur agrahīt //
MS, 2, 3, 5, 2.0 pūrvedyuḥ //
MS, 2, 3, 5, 11.0 prāṇān vā etat pūrvedyur gṛhītvopavasati //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
Taittirīyasaṃhitā
TS, 5, 2, 1, 7.3 pūrvedyuḥ prakrāmaty uttaredyur upatiṣṭhate /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 9, 17.0 paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca //
Vaitānasūtra
VaitS, 1, 1, 11.1 yajamāno 'māvāsyāyāṃ pūrvedyur upavatsyadbhaktam aśnāty aparāhṇe //
VaitS, 2, 4, 9.1 pūrvedyur vaiśvānarapārjanyeṣṭir vā agne vaiśvānara abhi kranda stanayeti //
VaitS, 2, 5, 2.1 pūrvedyur iṣṭyām agner anīkavato 'cikradad iti /
VaitS, 2, 5, 25.1 punaḥprayoge pūrvedyuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 8.1 ubhayoḥ pūrvedyuḥ samanvādhānam //
VārŚS, 1, 2, 2, 31.1 śītabudhnaṃ dadhnātanakti dvayor ekasyā vā dugdhena pūrvedyur nihitena //
VārŚS, 1, 3, 2, 2.1 etadantaṃ pūrvedyuḥ karoti //
VārŚS, 1, 7, 2, 5.0 pūrvedyur agnipraṇayanam //
VārŚS, 2, 1, 3, 20.1 vyatyāsaṃ kramaṇaṃ vātsapreṇa karoti pūrvedyuḥ krāmaty uttaredyur vātsapram //
VārŚS, 3, 2, 6, 18.0 atha cet pūrvedyur añjanena sametyocchrayaṇena samīyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 11.0 pūrvedyur nivedanam //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 7.1 pūrvedyur viṣṇukramān krāmati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 3.1 pūrvedyuḥ pitṛbhyo dadyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 14.0 dvitīyasyāhno 'nusavanaṃ purolāśeṣu pūrvedyur havīṃṣi //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 15.1 atha pūrvedyuḥ /
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 5, 4, 20.1 atha pūrvedyuḥ /
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 8.1 yo vā evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 22.0 sadyaḥ parut parāryaiṣamaḥ paredyavyadyapūrvedyuranyedyuranyataredyuritaredyuraparedyuradharedyurubhayedyuruttaredyuḥ //
Mahābhārata
MBh, 1, 152, 14.3 adya te rākṣaso vāraḥ pūrvedyur jñāpito mama /
Manusmṛti
ManuS, 3, 187.1 pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite /
Daśakumāracarita
DKCar, 2, 2, 355.1 pūrvedyuḥ prasannakalpaḥ prakṛtistha eva jātaḥ //
DKCar, 2, 6, 211.1 tadatraiva saṃsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyurmāmakathayat //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Kūrmapurāṇa
KūPur, 2, 22, 2.1 śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
Matsyapurāṇa
MPur, 16, 17.2 pūrvedyuraparedyurvā vinītātmā nimantrayet //
MPur, 58, 38.1 pūrvedyuramito rātrāvevaṃ kṛtvādhivāsanam /
MPur, 98, 2.2 pūrvedyurekabhaktena dantadhāvanapūrvakam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
Viṣṇusmṛti
ViSmṛ, 73, 1.1 atha śrāddhepsuḥ pūrvedyur brāhmaṇān āmantrayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 225.1 nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ /
Garuḍapurāṇa
GarPur, 1, 99, 8.1 nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 157.2 dvādaśadvādaśīr hanti pūrvedyuḥ pāraṇe kṛte //
Ānandakanda
ĀK, 1, 15, 194.2 pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim //
ĀK, 1, 15, 540.1 pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn /
ĀK, 1, 16, 115.1 pūrvedyureva susnātaḥ kṛtadantaviśodhanaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 207.0 na pūrvedyur māṃsam attvā //
KaṭhĀ, 3, 4, 208.0 na pūrvedyur abrahmacaryam upetya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 2, 1.0 agnīn anvādadhīteṣṭipaśubandheṣu pūrvedyuḥ //