Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 29, 2.0 caśabdaḥ pūrvoktasamuccaye //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 2, 21, 2.0 asya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 3, 18, 2.0 paribhavaḥ pūrvoktaḥ //
PABh zu PāśupSūtra, 3, 19, 3.0 māna ityasya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 3, 20, 2.0 asya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 4, 1, 4.0 vidyā pūrvoktā svaparānyaprakāśikā pradīpavat //
PABh zu PāśupSūtra, 4, 1, 10.0 niruktamasya pūrvoktam //
PABh zu PāśupSūtra, 4, 8, 2.0 niruktamasya pūrvoktam mūḍha iti //
PABh zu PāśupSūtra, 4, 21, 1.0 asya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 5, 19, 1.0 atra adbhiḥ āṅ iva adbhireva āpo jalamityādiprasiddhāḥ pūrvoktāḥ //
PABh zu PāśupSūtra, 5, 21, 15.0 niruktamasyāḥ pūrvoktam //
PABh zu PāśupSūtra, 5, 22, 2.0 niruktamasyāḥ pūrvoktam //
PABh zu PāśupSūtra, 5, 23, 7.0 pravartate ityasya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 33, 5.1 pūrvokto dhyeyo'rthaḥ satatam anusmartavyaḥ /
PABh zu PāśupSūtra, 5, 40, 2.0 asya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 5, 40, 3.0 vidhinaiva pūrvoktena vidhinā japtavyam //