Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Yogasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
Mahābhārata
MBh, 12, 331, 11.1 dhanyāśca sarva evāsan brahmaṃste mama pūrvakāḥ /
MBh, 13, 144, 8.2 lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ //
MBh, 13, 147, 9.2 pratyakṣaṃ lokataḥ siddhaṃ lokāścāgamapūrvakāḥ /
MBh, 15, 1, 3.1 kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ /
Rāmāyaṇa
Rām, Su, 58, 10.1 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ /
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Kūrmapurāṇa
KūPur, 1, 7, 18.1 prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ /
Laṅkāvatārasūtra
LAS, 1, 44.48 niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LAS, 1, 44.75 kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante te prahātavyāḥ /
LAS, 1, 44.87 yadapyuktavānasi laṅkādhipate pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ taiśca visarjitaṃ pūrvam /
Liṅgapurāṇa
LiPur, 1, 70, 168.1 abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
Matsyapurāṇa
MPur, 167, 29.1 sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ /
Viṣṇupurāṇa
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 30.1 catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /