Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 17.1 yuje vām brahma pūrvyaṃ namobhir iti /
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //