Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śvetāśvataropaniṣad
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 5, 12, 6.0 sa pūrvyo mahānām iti marutvatīyasya pratipad anto vai mahad antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 6, 9, 5.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtānīti //
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 6.1 nūnaṃ tad asya kāvyo hinoti maho devasya pūrvyasya dhāma /
AVŚ, 5, 1, 4.1 pra yad ete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam /
AVŚ, 7, 21, 1.2 sa pūrvyo nūtanam āvivāsat taṃ vartanir anu vāvṛta ekam it puru //
AVŚ, 18, 3, 39.1 svāsasthe bhavatam indave no yuje vāṃ brahma pūrvyaṃ namobhiḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.2 āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 14, 2.1 brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 5.2 āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
HirGS, 2, 13, 2.2 parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 17, 2.2 ni hotā pūrvyaḥ sadaḥ //
MS, 2, 13, 7, 8.1 agniṃ vaḥ pūrvyaṃ girā devam īḍe vasūnām /
Mānavagṛhyasūtra
MānGS, 1, 10, 17.3 ārohasva same pādau pra pūrvyāyuṣmatī kanye putravatī bhava /
Pañcaviṃśabrāhmaṇa
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
Taittirīyasaṃhitā
TS, 1, 8, 5, 14.1 pareta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
Vaitānasūtra
VaitS, 8, 3, 5.1 dvitīyeṣu tam indraṃ vājayāmasy astāvi manma pūrvyaṃ taṃ te madaṃ gṛṇīmasīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
VSM, 13, 37.2 ni hotā pūrvyaḥ sadaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 17.1 yuje vām brahma pūrvyaṃ namobhir iti /
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
Ṛgveda
ṚV, 1, 26, 5.1 pūrvya hotar asya no mandasva sakhyasya ca /
ṚV, 1, 35, 11.1 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe /
ṚV, 1, 61, 13.1 asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ /
ṚV, 1, 74, 2.1 yaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu /
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 117, 4.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni //
ṚV, 1, 117, 14.1 yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā /
ṚV, 1, 117, 25.1 etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan /
ṚV, 1, 118, 8.1 yuvaṃ dhenuṃ śayave nādhitāyāpinvatam aśvinā pūrvyāya /
ṚV, 1, 121, 3.1 nakṣaddhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn /
ṚV, 1, 132, 1.1 tvayā vayam maghavan pūrvye dhana indra tvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ /
ṚV, 1, 142, 1.2 tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe //
ṚV, 1, 153, 4.2 uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ //
ṚV, 1, 156, 2.1 yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati /
ṚV, 1, 156, 3.1 tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana /
ṚV, 1, 180, 3.1 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ /
ṚV, 2, 2, 9.1 evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā /
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 20, 5.2 muṣṇann uṣasaḥ sūryeṇa stavān aśnasya cicchiśnathat pūrvyāṇi //
ṚV, 2, 22, 4.1 tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam /
ṚV, 2, 36, 6.1 juṣethāṃ yajñam bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu /
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 3, 10, 5.1 pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat /
ṚV, 3, 11, 3.1 agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ /
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 23, 3.1 daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam /
ṚV, 3, 31, 6.1 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
ṚV, 3, 32, 10.2 yaddha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ //
ṚV, 3, 32, 13.2 ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ //
ṚV, 3, 36, 3.2 yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān //
ṚV, 3, 39, 2.1 divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā /
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 55, 3.1 vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi /
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 16, 8.1 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te /
ṚV, 4, 41, 7.1 yuvām iddhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī /
ṚV, 4, 44, 3.2 ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat //
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 4, 55, 2.1 pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ /
ṚV, 5, 8, 2.1 tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire /
ṚV, 5, 15, 1.1 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya /
ṚV, 5, 15, 3.1 aṃhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya /
ṚV, 5, 20, 3.2 yajñeṣu pūrvyaṃ girā prayasvanto havāmahe //
ṚV, 5, 35, 6.2 ugram pūrvīṣu pūrvyaṃ havante vājasātaye //
ṚV, 5, 45, 3.1 asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 6, 4, 3.2 vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi //
ṚV, 6, 14, 1.2 bhasan nu ṣa pra pūrvya iṣaṃ vurītāvase //
ṚV, 6, 20, 11.1 tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya /
ṚV, 6, 37, 2.2 indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā //
ṚV, 6, 44, 13.2 yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām //
ṚV, 7, 6, 2.2 purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni //
ṚV, 7, 76, 4.1 ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ /
ṚV, 7, 94, 1.1 iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ /
ṚV, 8, 3, 7.2 samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam //
ṚV, 8, 3, 11.2 śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya //
ṚV, 8, 6, 43.1 imāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm /
ṚV, 8, 7, 36.1 agnir hi jāni pūrvyaś chando na sūro arciṣā /
ṚV, 8, 13, 14.2 tantuṃ tanuṣva pūrvyaṃ yathā vide //
ṚV, 8, 19, 2.2 asya medhasya somyasya sobhare prem adhvarāya pūrvyam //
ṚV, 8, 22, 2.1 pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam /
ṚV, 8, 22, 6.1 daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ /
ṚV, 8, 23, 7.1 agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām /
ṚV, 8, 23, 22.1 prathamaṃ jātavedasam agniṃ yajñeṣu pūrvyam /
ṚV, 8, 24, 17.1 indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim /
ṚV, 8, 27, 3.1 pra sū na etv adhvaro 'gnā deveṣu pūrvyaḥ /
ṚV, 8, 31, 14.1 agniṃ vaḥ pūrvyaṃ girā devam īᄆe vasūnām /
ṚV, 8, 35, 19.1 atrer iva śṛṇutam pūrvyastutiṃ śyāvāśvasya sunvato madacyutā /
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 39, 8.2 tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same //
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 41, 4.2 sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same //
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 8, 46, 20.2 prāsahā samrāṭ sahuriṃ sahantam bhujyuṃ vājeṣu pūrvyam //
ṚV, 8, 52, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚV, 8, 57, 1.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 8, 63, 1.1 sa pūrvyo mahānāṃ venaḥ kratubhir ānaje /
ṚV, 8, 68, 7.2 yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ //
ṚV, 8, 75, 1.2 ni hotā pūrvyaḥ sadaḥ //
ṚV, 8, 79, 6.1 vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat /
ṚV, 8, 102, 10.2 agniṃ yajñeṣu pūrvyam //
ṚV, 9, 2, 10.2 ātmā yajñasya pūrvyaḥ //
ṚV, 9, 6, 3.1 abhi tyam pūrvyam madaṃ suvāno arṣa pavitra ā /
ṚV, 9, 36, 3.1 sa no jyotīṃṣi pūrvya pavamāna vi rocaya /
ṚV, 9, 67, 8.1 kakuhaḥ somyo rasa indur indrāya pūrvyaḥ /
ṚV, 9, 70, 1.1 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani /
ṚV, 9, 77, 2.1 sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyad iṣitas tiro rajaḥ /
ṚV, 9, 86, 20.1 manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośāṁ acikradat /
ṚV, 9, 96, 10.1 sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau /
ṚV, 9, 109, 7.1 pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ //
ṚV, 9, 110, 8.1 divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata /
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 31, 6.1 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ /
ṚV, 10, 32, 4.2 mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ //
ṚV, 10, 48, 1.1 aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ /
ṚV, 10, 49, 1.1 ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam /
ṚV, 10, 72, 2.2 devānām pūrvye yuge 'sataḥ sad ajāyata //
ṚV, 10, 72, 9.1 saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam /
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /
Ṛgvedakhilāni
ṚVKh, 1, 4, 2.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚVKh, 3, 4, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
Śvetāśvataropaniṣad
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
ŚvetU, 2, 7.1 savitrā prasavena juṣeta brahma pūrvyam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 32.2 ā yasmin sapta vāsavā rohanti pūrvyā ruhaḥ /
ŚāṅkhŚS, 5, 11, 7.3 yaḥ pūrvyāya tam u stotāraḥ //