Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 64.3 saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ /
MBh, 1, 7, 9.2 ekībhūtāśca pūjyante pṛthaktvena ca parvasu //
MBh, 1, 57, 75.2 saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ /
MBh, 3, 203, 3.3 eṣāṃ guṇān pṛthaktvena nibodha gadato mama //
MBh, 6, BhaGī 18, 21.1 pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān /
MBh, 6, BhaGī 18, 29.2 procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya //
MBh, 7, 172, 69.1 adbhyaḥ stokā yānti yathā pṛthaktvaṃ tābhiścaikyaṃ saṃkṣaye yānti bhūyaḥ /
MBh, 12, 208, 25.1 pṛthaktvāt saṃprayogācca nāsūyur veda śāśvatam /
MBh, 12, 262, 35.1 ekatve ca pṛthaktve ca viśeṣo nānya ucyate /
MBh, 12, 308, 176.1 na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ /
MBh, 12, 308, 177.1 varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ /
MBh, 12, 308, 178.2 āśritāśrayayogena pṛthaktvenāśrayā vayam //
MBh, 12, 308, 180.1 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca /
MBh, 12, 308, 180.2 parasparapṛthaktvācca kathaṃ te varṇasaṃkaraḥ //
MBh, 14, 17, 38.2 ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ //
MBh, 14, 39, 1.2 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ /
MBh, 14, 39, 12.2 tamaḥ sattvaṃ rajaścaiva pṛthaktvaṃ nānuśuśruma //
MBh, 14, 48, 11.2 maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate //
MBh, 14, 49, 34.2 pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ //