Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 4.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvanaimittikadravatvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 2.0 tasya guṇāḥ śabdasaṅkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 5.0 tasya guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 2.0 guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //