Occurrences

Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Nyāyasūtra
Vaiśeṣikasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Nibandhasaṃgraha
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Carakasaṃhitā
Ca, Sū., 1, 45.1 sāmānyamekatvakaraṃ viśeṣastu pṛthaktvakṛt /
Ca, Sū., 1, 99.2 sāmānyena mayoktastu pṛthaktvena pravakṣyate //
Ca, Sū., 20, 25.1 pṛthaktvena ca doṣāṇāṃ nirdiṣṭāḥ samupakramāḥ /
Ca, Sū., 26, 9.3 taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ //
Ca, Sū., 26, 29.2 vibhāgaśca pṛthaktvaṃ ca parimāṇamathāpi ca //
Ca, Sū., 26, 33.2 pṛthaktvaṃ syādasaṃyogo vailakṣaṇyamanekatā //
Ca, Sū., 30, 16.1 tatrāyurvedavidas tantrasthānādhyāyapraśnānāṃ pṛthaktvena vākyaśo vākyārthaśo 'rthāvayavaśaśca pravaktāro mantavyāḥ /
Ca, Śār., 7, 18.1 tadetaccharīraṃ saṃkhyātamanekāvayavaṃ dṛṣṭamekatvena saṅgaḥ pṛthaktvenāpavargaḥ /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Mahābhārata
MBh, 1, 1, 64.3 saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ /
MBh, 1, 7, 9.2 ekībhūtāśca pūjyante pṛthaktvena ca parvasu //
MBh, 1, 57, 75.2 saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ /
MBh, 3, 203, 3.3 eṣāṃ guṇān pṛthaktvena nibodha gadato mama //
MBh, 6, BhaGī 18, 21.1 pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān /
MBh, 6, BhaGī 18, 29.2 procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya //
MBh, 7, 172, 69.1 adbhyaḥ stokā yānti yathā pṛthaktvaṃ tābhiścaikyaṃ saṃkṣaye yānti bhūyaḥ /
MBh, 12, 208, 25.1 pṛthaktvāt saṃprayogācca nāsūyur veda śāśvatam /
MBh, 12, 262, 35.1 ekatve ca pṛthaktve ca viśeṣo nānya ucyate /
MBh, 12, 308, 176.1 na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ /
MBh, 12, 308, 177.1 varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ /
MBh, 12, 308, 178.2 āśritāśrayayogena pṛthaktvenāśrayā vayam //
MBh, 12, 308, 180.1 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca /
MBh, 12, 308, 180.2 parasparapṛthaktvācca kathaṃ te varṇasaṃkaraḥ //
MBh, 14, 17, 38.2 ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ //
MBh, 14, 39, 1.2 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ /
MBh, 14, 39, 12.2 tamaḥ sattvaṃ rajaścaiva pṛthaktvaṃ nānuśuśruma //
MBh, 14, 48, 11.2 maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate //
MBh, 14, 49, 34.2 pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 6, 4.2 pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati //
MMadhKār, 6, 5.2 pṛthaktve sahabhāvaścet syāt sahāyaṃ vināpi saḥ //
MMadhKār, 6, 6.1 pṛthaktve sahabhāvaśca yadi kiṃ rāgaraktayoḥ /
MMadhKār, 6, 8.2 sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi //
Nyāyasūtra
NyāSū, 4, 1, 34.0 sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt //
Vaiśeṣikasūtra
VaiśSū, 4, 1, 12.1 saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpidravyasamavāyāccākṣuṣāṇi //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 7, 2, 4.0 ekatvapṛthaktvayor ekatvapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 4.0 ekatvapṛthaktvayor ekatvapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 8.0 kāryakāraṇaikatvapṛthaktvābhāvād ekatvapṛthaktve na vidyete //
VaiśSū, 7, 2, 8.0 kāryakāraṇaikatvapṛthaktvābhāvād ekatvapṛthaktve na vidyete //
Kūrmapurāṇa
KūPur, 1, 11, 298.1 ekatvena pṛthaktvena tathā cobhayato 'pi vā /
KūPur, 2, 9, 5.2 ekatve ca pṛthaktve ca proktametannidarśanam //
Liṅgapurāṇa
LiPur, 2, 27, 34.1 teṣu teṣu pṛthaktvena padeṣu kamalaṃ kramāt /
Suśrutasaṃhitā
Su, Sū., 27, 23.3 tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet //
Su, Sū., 40, 13.1 pṛthaktvadarśināmeṣa vādināṃ vādasaṃgrahaḥ /
Su, Utt., 55, 20.1 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 4.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvanaimittikadravatvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 2.0 tasya guṇāḥ śabdasaṅkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 5.0 tasya guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 2.0 guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 28.2 tatrāpānastato mṛtyuḥ pṛthaktvam ubhayāśrayam //
BhāgPur, 3, 9, 9.1 yāvat pṛthaktvam idam ātmana indriyārthamāyābalaṃ bhagavato jana īśa paśyet /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 vyākhyānayanti darśayannāha pṛthaktvaṃ heturvaktavyaḥ vistarato kāśirājasya mukulāvasthāyāmeva rūkṣam māsenārtavasya tiryaggāmitvaṃ āha anuṣṇaśītam ityāha kuṣṭhetyādi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
Tantrāloka
TĀ, 17, 63.1 pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 52.0 lakṣaṇena pṛthaktvaṃ lakṣaṇapṛthaktvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 52.0 lakṣaṇena pṛthaktvaṃ lakṣaṇapṛthaktvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 23.0 taccācāryas traividhyenāha pṛthaktvamityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 25.0 tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 26.0 viśiṣṭalakṣaṇayuktatvalakṣitaṃ vijātīyānāṃ pṛthaktvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 27.0 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 37.2, 1.0 abhiprāyapṛthaktve sati yathā grantho boddhavyas tadāha ataś cetyādi //
ĀVDīp zu Ca, Sū., 26, 44, 1.0 pṛthaktveneti ekaikaśo mātraśaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 5.0 tāramākṣikāt pṛthaktvenābhihitavimalalakṣaṇabhedaśuddhisattvaguṇapāṭhānāṃ vaiyarthyāpatteśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 47.2 ekatve ca pṛthaktve ca yajatāṃ ca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 20, 17.2 tadardhaṃ tu pṛthaktvena kāñcanaṃ ratnabhūṣitam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 25.1 pṛthagvyavahārakāraṇaṃ pṛthaktvam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 24.0 mantrapṛthaktvāt karmapṛthaktvam //
ŚāṅkhŚS, 1, 2, 24.0 mantrapṛthaktvāt karmapṛthaktvam //
ŚāṅkhŚS, 1, 17, 8.0 na ceṣṭayaḥ pṛthaktvataḥ śakyāḥ parisaṃkhyātum //
ŚāṅkhŚS, 4, 6, 7.0 karmādau deśapṛthaktve ca //