Occurrences

Carakasaṃhitā
Mahābhārata
Vaiśeṣikasūtra
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Nibandhasaṃgraha
Tantrāloka
Āyurvedadīpikā
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Carakasaṃhitā
Ca, Sū., 26, 29.2 vibhāgaśca pṛthaktvaṃ ca parimāṇamathāpi ca //
Mahābhārata
MBh, 14, 48, 11.2 maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate //
Vaiśeṣikasūtra
VaiśSū, 4, 1, 12.1 saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpidravyasamavāyāccākṣuṣāṇi //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 28.2 tatrāpānastato mṛtyuḥ pṛthaktvam ubhayāśrayam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 vyākhyānayanti darśayannāha pṛthaktvaṃ heturvaktavyaḥ vistarato kāśirājasya mukulāvasthāyāmeva rūkṣam māsenārtavasya tiryaggāmitvaṃ āha anuṣṇaśītam ityāha kuṣṭhetyādi //
Tantrāloka
TĀ, 17, 63.1 pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 52.0 lakṣaṇena pṛthaktvaṃ lakṣaṇapṛthaktvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 52.0 lakṣaṇena pṛthaktvaṃ lakṣaṇapṛthaktvam //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 23.0 taccācāryas traividhyenāha pṛthaktvamityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 25.0 tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 26.0 viśiṣṭalakṣaṇayuktatvalakṣitaṃ vijātīyānāṃ pṛthaktvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 27.0 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 25.1 pṛthagvyavahārakāraṇaṃ pṛthaktvam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 24.0 mantrapṛthaktvāt karmapṛthaktvam //