Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
Arthaśāstra
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Avadānaśataka
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
Buddhacarita
BCar, 2, 40.2 yuddhādṛte vṛttaparaśvadhena dviḍdarpam udvṛttam abebhidiṣṭa //
BCar, 11, 14.2 darpānmaharṣīnapi vāhayitvā kāmeṣvatṛpto nahuṣaḥ papāta //
BCar, 13, 3.1 tasyātmajā vibhramaharṣadarpāstisro 'ratiprītitṛṣaśca kanyāḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.91 kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 23.1 mānamadadarpavigatāḥ sadārjavāmandavāśca aśaṭhāśca /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 7, 124.3 hanta gacchāmastamabhivandituṃ mānayituṃ pūjayitum abhistotum anyeṣāṃ ca mānābhibhūtānāṃ devaputrāṇāṃ mānamadadarpacchedanārtham /
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
Mahābhārata
MBh, 1, 1, 151.2 duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 27, 32.2 na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ //
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 73, 33.2 krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ //
MBh, 1, 86, 17.6 vihāya matsaraṃ stainyaṃ darpaṃ dambhaṃ ca paiśunam /
MBh, 1, 114, 9.5 balavantaṃ mahākāyaṃ sarvadarpaprabhañjanam /
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 128, 4.17 darpotsekaḥ kumārāṇām avāryo dvijasattama /
MBh, 1, 128, 6.1 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam /
MBh, 1, 178, 2.2 samṛddhadarpā madavegabhinnā mattā yathā haimavatā gajendrāḥ //
MBh, 1, 179, 7.1 yadyeṣa darpād dharṣād vā yadi vā brahmacāpalāt /
MBh, 1, 179, 15.6 tad arjuno vīryavatāṃ sadarpas tad aindrir indrāvarajaprabhāvaḥ //
MBh, 1, 189, 17.2 ānīyatām eṣa yato 'ham ārān mainaṃ darpaḥ punar apyāviśeta //
MBh, 1, 192, 16.3 vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān //
MBh, 1, 193, 15.3 darpaṃ vidadhatāṃ teṣāṃ kecid atra manasvinaḥ /
MBh, 1, 213, 12.56 tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja /
MBh, 1, 213, 69.1 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam /
MBh, 2, 19, 11.2 vayam āsādane tasya darpam adya nihanma hi //
MBh, 2, 20, 21.1 jahi tvaṃ sadṛśeṣveva mānaṃ darpaṃ ca māgadha /
MBh, 2, 60, 1.2 dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ /
MBh, 3, 2, 41.1 kārpaṇyaṃ darpamānau ca bhayam udvega eva ca /
MBh, 3, 15, 9.1 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmyaham /
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 37, 6.1 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam /
MBh, 3, 45, 23.1 tarkayante surān hantuṃ baladarpasamanvitāḥ /
MBh, 3, 92, 7.2 tān adharmakṛto darpaḥ pūrvam eva samāviśat //
MBh, 3, 92, 8.1 darpānmānaḥ samabhavan mānāt krodho vyajāyata /
MBh, 3, 92, 10.1 tān alakṣmīsamāviṣṭān darpopahatacetasaḥ /
MBh, 3, 92, 11.2 darpābhibhūtān kaunteya kriyāhīnān acetasaḥ //
MBh, 3, 92, 22.1 dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ /
MBh, 3, 134, 4.1 yo vai darpāt saṃhananopapannaḥ sudurbalaḥ parvatam āvihanti /
MBh, 3, 136, 2.2 darpas te bhavitā tāta varāṃllabdhvā yathepsitān /
MBh, 3, 136, 2.3 sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi //
MBh, 3, 136, 7.3 sa tacchrutvākarod darpam ṛṣīṃś caivāvamanyata //
MBh, 3, 136, 14.1 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ /
MBh, 3, 148, 14.2 nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam //
MBh, 3, 158, 54.2 maurkhyād ajñānabhāvācca darpānmohācca bhārata /
MBh, 3, 163, 23.1 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava /
MBh, 3, 177, 8.1 tad aiśvaryaṃ samāsādya darpo mām agamat tadā /
MBh, 3, 224, 8.1 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ /
MBh, 3, 228, 10.1 yūyaṃ cāpyaparādhyeyur darpamohasamanvitāḥ /
MBh, 3, 268, 13.1 ye tvayā baladarpābhyām āviṣṭena vanecarāḥ /
MBh, 3, 287, 28.1 sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini /
MBh, 3, 294, 40.1 śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan /
MBh, 4, 21, 28.1 darpācca sūtaputro 'sau gandharvān avamanyate /
MBh, 4, 29, 6.1 tasmiṃśca nihate rājan hīnadarpo nirāśrayaḥ /
MBh, 4, 49, 5.2 tam eva māṃ prāpaya rājaputra duryodhanāpāśrayajātadarpam //
MBh, 5, 5, 9.1 atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ /
MBh, 5, 8, 31.1 yathā sa hṛtadarpaśca hṛtatejāśca pāṇḍava /
MBh, 5, 14, 13.2 darpāviṣṭaśca duṣṭātmā mām uvāca śatakrato /
MBh, 5, 27, 19.2 varān haniṣyan dviṣato raṅgamadhye vyaneṣyathā dhārtarāṣṭrasya darpam //
MBh, 5, 33, 17.1 krodho harṣaśca darpaśca hrīstambho mānyamānitā /
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 47, 60.2 darpasyānte vihite vepamānaḥ paścānmandastapsyati dhārtarāṣṭraḥ //
MBh, 5, 54, 19.2 āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ //
MBh, 5, 90, 17.2 vayodarpād amarṣācca na te śreyo grahīṣyati //
MBh, 5, 94, 8.2 darpeṇa mahatā mattaḥ kaṃcid anyam acintayan //
MBh, 5, 94, 32.1 mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana /
MBh, 5, 127, 32.1 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 147, 8.1 na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ /
MBh, 5, 160, 12.1 sa darpapūrṇo na samīkṣase tvam anartham ātmanyapi vartamānam /
MBh, 5, 160, 17.1 abhimānasya darpasya krodhapāruṣyayostathā /
MBh, 5, 178, 35.2 vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva //
MBh, 5, 178, 37.2 yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet //
MBh, 5, 178, 38.2 vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ //
MBh, 6, 22, 13.2 vṛkodaraṃ vāraṇarājadarpaṃ yodhāstvadīyā bhayavignasattvāḥ //
MBh, 6, BhaGī 16, 4.1 dambho darpo 'timānaśca krodhaḥ pāruṣyameva ca /
MBh, 6, BhaGī 16, 18.1 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ /
MBh, 6, BhaGī 18, 53.1 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham /
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 7, 45, 8.1 ekastu sukhasaṃvṛddho bālyād darpācca nirbhayaḥ /
MBh, 7, 98, 7.1 kva te mānaśca darpaśca kva ca tad vīra garjitam /
MBh, 7, 134, 5.3 darpam utsiktam etat te phalguno nāśayiṣyati //
MBh, 7, 166, 24.1 kāmāt krodhād avajñānād darpād bālyena vā punaḥ /
MBh, 7, 172, 6.1 sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ /
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 15, 2.2 śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca //
MBh, 8, 17, 54.2 sa yudhyasva mayā śaktyā vineṣye darpam adya te //
MBh, 8, 22, 18.1 karṇam āśritya saṃgrāme darpo duryodhane punaḥ /
MBh, 8, 24, 142.2 tais tadā darpamohāndhair abādhyanta divaukasaḥ //
MBh, 8, 24, 150.1 avadhīd devaśatrūṃs tān madadarpabalānvitān /
MBh, 8, 26, 41.2 mānena darpeṇa ca dahyamānaḥ krodhena dīpyann iva niḥśvasitvā //
MBh, 8, 28, 16.2 tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate //
MBh, 8, 46, 37.1 yo 'sau sadā ślāghate rājamadhye duryodhanaṃ harṣayan darpapūrṇaḥ /
MBh, 8, 46, 44.1 yad darpapūrṇaḥ sa suyodhano 'smān avekṣate karṇasamāśrayeṇa /
MBh, 9, 4, 19.1 nikṣipya mānaṃ darpaṃ ca vāsudevasahodarā /
MBh, 9, 16, 15.2 viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau //
MBh, 9, 30, 18.1 sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ /
MBh, 9, 32, 45.1 adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa /
MBh, 11, 1, 23.1 tathā yauvanajaṃ darpam āsthite te sute nṛpa /
MBh, 11, 4, 12.2 dhanadarpeṇa dṛptaśca daridrān parikutsayan //
MBh, 11, 18, 16.2 mattamātaṅgadarpāṇāṃ paśyantyadya pṛthagjanāḥ //
MBh, 11, 22, 9.1 sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam /
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 91, 24.1 darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ /
MBh, 12, 91, 26.1 sa yathā darpasahitam adharmaṃ nānusevase /
MBh, 12, 121, 27.2 madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau //
MBh, 12, 152, 19.1 darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā /
MBh, 12, 153, 6.3 kāmaḥ krodhaśca darpaśca tandrīr ālasyam eva ca //
MBh, 12, 154, 18.1 kāmaḥ krodhaśca lobhaśca darpaḥ stambho vikatthanam /
MBh, 12, 160, 30.3 na jagmuḥ saṃvidaṃ taiśca darpād asurasattamāḥ //
MBh, 12, 172, 31.1 apagatabhayarāgamohadarpo dhṛtimatibuddhisamanvitaḥ praśāntaḥ /
MBh, 12, 205, 23.2 viṣādaśokāvaratir mānadarpāvanāryatā //
MBh, 12, 206, 1.3 krodhalobhau bhayaṃ darpa eteṣāṃ sādhanācchuciḥ //
MBh, 12, 206, 4.2 mānadarpād ahaṃkāram ahaṃkārāt tataḥ kriyāḥ //
MBh, 12, 215, 27.2 budhyamānasya darpo vā māno vā kiṃ kariṣyati //
MBh, 12, 217, 22.2 syānme harṣaśca darpaśca krodhaścaiva śacīpate //
MBh, 12, 258, 67.1 rāge darpe ca māne ca drohe pāpe ca karmaṇi /
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 283, 10.1 teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ /
MBh, 12, 283, 10.2 darpātmanāṃ tataḥ krodhaḥ punasteṣām ajāyata //
MBh, 12, 301, 23.3 darpo dveṣo 'tivādaśca ete proktā rajoguṇāḥ //
MBh, 13, 17, 88.1 maṇḍalī merudhāmā ca devadānavadarpahā /
MBh, 13, 102, 22.3 pratikartuṃ balavati nahuṣe darpam āsthite //
MBh, 14, 77, 5.2 tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ //
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /
Manusmṛti
ManuS, 8, 213.1 yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ /
ManuS, 8, 215.1 bhṛto nārto na kuryād yo darpāt karma yathoditam /
ManuS, 8, 272.1 dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ /
ManuS, 8, 273.2 vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam //
ManuS, 8, 282.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
ManuS, 8, 367.1 abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ /
Rāmāyaṇa
Rām, Bā, 14, 21.1 tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam /
Rām, Bā, 53, 16.2 tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ //
Rām, Bā, 54, 10.2 hatadarpo hatotsāho nirvedaṃ samapadyata //
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 75, 8.2 moghaḥ patati vīryeṇa baladarpavināśanaḥ //
Rām, Ay, 8, 26.1 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā /
Rām, Ay, 25, 10.2 caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam //
Rām, Ay, 91, 17.1 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
Rām, Ār, 21, 10.1 teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām /
Rām, Ār, 31, 23.2 dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ //
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 36, 13.2 balī dattavaro darpād ājagāma tadāśramam //
Rām, Ār, 54, 15.1 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham /
Rām, Ār, 54, 24.2 darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ //
Rām, Ki, 11, 27.2 viṣāṇenollikhan darpāt taddvāraṃ dvirado yathā //
Rām, Ki, 15, 11.1 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ /
Rām, Ki, 16, 7.2 darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate //
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 30, 24.2 sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ //
Rām, Ki, 60, 3.1 ahaṃ caiva jaṭāyuśca saṃgharṣād darpamohitau /
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Su, 58, 13.2 pitāmahavarotsekāt paramaṃ darpam āsthitau //
Rām, Su, 61, 27.1 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān /
Rām, Yu, 22, 14.1 chinnaṃ te sarvato mūlaṃ darpaste nihato mayā /
Rām, Yu, 28, 21.2 sadṛśā ye'tra darpeṇa rāvaṇasya durātmanaḥ //
Rām, Yu, 31, 53.1 nūnam adya gato darpaḥ svayambhūvaradānajaḥ /
Rām, Yu, 44, 20.1 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ /
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 105.1 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ /
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Rām, Yu, 51, 4.2 kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ //
Rām, Yu, 56, 6.1 hā vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 56, 8.1 katham evaṃvidho vīro devadānavadarpahā /
Rām, Yu, 57, 11.2 sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 59, 3.2 atikāyo 'drisaṃkāśo devadānavadarpahā //
Rām, Yu, 59, 34.2 rāvaṇasya suto dhīmān devadānavadarpahā //
Rām, Yu, 59, 54.1 paśya me niśitān bāṇān aridarpaniṣūdanān /
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Rām, Yu, 92, 14.2 darpānmṛtyum upādāya śūro 'ham iti manyase //
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Rām, Utt, 38, 3.1 ūcuścaiva mahīpālā baladarpasamanvitāḥ /
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //
Saundarānanda
SaundĀ, 2, 33.2 bhṛtyaireva ca sodyogaṃ dviṣaddarpamadīdapat //
SaundĀ, 17, 64.2 nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena //
SaundĀ, 18, 9.1 yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt /
Amarakośa
AKośa, 1, 226.2 darpo 'valoko 'vaṣṭambhaś cittodrekaḥ smayo madaḥ //
AKośa, 2, 567.2 āhopuruṣikā darpādyā syātsaṃbhāvanātmani //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 11.2 kuṅkumena sadarpeṇa pradigdho 'gurudhūpitaḥ //
Bhallaṭaśataka
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
Bodhicaryāvatāra
BoCA, 8, 169.1 kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 63.1 jitagomukhadarpas tu jito 'pi priyadarśanaḥ /
BKŚS, 28, 77.2 yena prabaladarpeṇa kṛtaṃ vaiṣamyam īdṛśam //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
Divyāvadāna
Divyāv, 13, 390.1 yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ tadā niṣpalāyitumārabdhaḥ //
Harivaṃśa
HV, 15, 29.2 darpānvito darparuciḥ satataṃ cānaye rataḥ //
HV, 15, 29.2 darpānvito darparuciḥ satataṃ cānaye rataḥ //
HV, 15, 37.1 sa darpapūrṇo hatvājau nīpān anyāṃś ca pārthivān /
Kirātārjunīya
Kir, 4, 11.2 dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām //
Kir, 14, 35.1 tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam /
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 56.1 tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān /
Kāmasūtra
KāSū, 6, 3, 7.7 darpavighātaḥ /
Kūrmapurāṇa
KūPur, 1, 8, 20.1 śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 35.1 kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca /
LiPur, 1, 65, 102.2 prāsādastu balo darpo darpaṇo havya indrajit //
LiPur, 1, 70, 294.2 śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ //
LiPur, 1, 96, 112.2 eṣa eva nṛsiṃhātmā sadarpaś ca mahābalaḥ //
Matsyapurāṇa
MPur, 27, 34.3 krodhasaṃraktanayanā darpapūrṇānanā tataḥ //
MPur, 69, 8.2 kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ //
MPur, 133, 26.1 te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ /
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 136, 68.1 gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi /
MPur, 144, 4.2 yātrā vadhaḥ paro daṇḍo māno darpo'kṣamā balam //
MPur, 173, 17.1 kharastu vikṣarandarpānnetrābhyāṃ roṣajaṃ jalam /
MPur, 175, 3.2 dharmādharmasamāyuktaṃ darpeṇa vinayena ca //
Meghadūta
Megh, Pūrvameghaḥ, 35.2 atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād ity āgantūn ramayati jano yatra bandhūn abhijñaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 67.1 darpād vā yadi vā mohācchlāghayā vā svayaṃ vadet /
NāSmṛ, 2, 15/16, 24.1 dharmāpadeśaṃ darpeṇa dvijānām asya kurvataḥ /
NāSmṛ, 2, 15/16, 27.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 25.1 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam /
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 5, 14, 12.1 tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ /
Viṣṇusmṛti
ViSmṛ, 5, 24.1 darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye //
ViSmṛ, 99, 11.2 vṛṣe tathā darpasamanvite ca vipre tathaivādhyayanaprapanne //
Śatakatraya
ŚTr, 2, 63.1 dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām /
ŚTr, 2, 75.2 kintu bravīmi balināṃ purataḥ prasahya kandarpadarpadalane viralā manuṣyāḥ //
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 16.1 pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.1 ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 229.1 darpo 'bhimāno mamatā mānaścittonnatiḥ smayaḥ /
AbhCint, 2, 230.1 darpātsāhopuruṣikā syādahaṃpūrvikā punaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 298.1 mṛganābhirmṛgamadaḥ kastūrī darpasaṃjñakaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 51.1 yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata /
Bhāratamañjarī
BhāMañj, 1, 298.2 na bhaktatyāgino vidyā tava darpātphaliṣyati //
BhāMañj, 1, 905.2 nirjito 'haṃ tvayā vīra darpastyakto 'dhunā mayā //
BhāMañj, 1, 1052.1 darpajṛmbhābhirāmāṇāṃ bhujastambhāvalokinām /
BhāMañj, 1, 1055.2 dordarpātkalayanto 'ntarvarākaṃ sarvarājakam //
BhāMañj, 1, 1130.2 krīḍantamakṣaistaṃ dṛṣṭvā darpātprovāca vṛtrahā //
BhāMañj, 1, 1135.1 tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ /
BhāMañj, 1, 1184.2 kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca //
BhāMañj, 5, 22.2 kuto vā dīnadarpāṇāmākrāntivikaṭā giraḥ //
BhāMañj, 5, 146.1 vṛttihīno 'pi nākāryaṃ na darpaṃ balavānapi /
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 5, 370.2 jagaccacāra yuddhārthī mūrto darpa ivākhilam //
BhāMañj, 5, 373.1 evaṃ nāmāśanirdarpaḥ kauraveśvaramāgamaḥ /
BhāMañj, 5, 403.2 adarpaśikṣāguruṇā guruṇā tena so 'patat //
BhāMañj, 5, 405.1 iti darpo 'vamānāya vināśāyaiva durnayaḥ /
BhāMañj, 5, 405.2 duryodhana vṛthā darpaṃ mā kṛthā vyasanodayam //
BhāMañj, 5, 462.1 pravṛttadarpā vairāktāḥ pāṇḍavā mānino bhuvi /
BhāMañj, 5, 547.2 tadeva gatvā darpāndho duryodhanamabhāṣata //
BhāMañj, 5, 571.1 mohādakāraṇadveṣāddarpādvā marmadāraṇam /
BhāMañj, 5, 622.2 cāpadvitīyaḥ sajjo 'haṃ tvaddarpocchittaye yataḥ //
BhāMañj, 6, 358.2 darpādviloḍayāmāsa gajendro nalinīmiva //
BhāMañj, 7, 87.2 saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ //
BhāMañj, 7, 339.1 ayaṃ sa kartā darpāndho nikārāṇāṃ sthavīyasām /
BhāMañj, 7, 371.2 dordarpasya ca samprāptaḥ kālo 'yamucitastava //
BhāMañj, 7, 727.2 caturvarṣaśato darpādyuveva vicacāra saḥ //
BhāMañj, 8, 12.1 bhīṣmadroṇārjunaspardhāṃ darpajvarabhavāṃ nayaḥ /
BhāMañj, 8, 72.1 smartāsi vigaladdarpo nirjitaḥ savyasācinā /
BhāMañj, 8, 80.1 tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā /
BhāMañj, 8, 81.2 arjunaṃ samare prāpya hīnadarpo bhaviṣyasi //
BhāMañj, 9, 21.2 bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat //
BhāMañj, 13, 32.2 yāte duryodhane pūrvameko darpādayodhayat //
BhāMañj, 13, 451.2 sa jātadarpaḥ sahasā taṃ muniṃ hantumudyayau //
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 662.1 śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ /
BhāMañj, 13, 724.1 dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ /
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 915.2 viḍambayanti darpāndhā helollolitakuntalāḥ //
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
BhāMañj, 13, 1644.2 na tatyāja gajaṃ darpāttadā taṃ gautamo 'vadat //
BhāMañj, 14, 17.2 kiṃtu taddarpasaṃgharṣādbhavantamahamarthaye //
BhāMañj, 17, 20.2 so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te //
Garuḍapurāṇa
GarPur, 1, 5, 31.2 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam //
GarPur, 1, 115, 12.2 prabhraṣṭamānadarpasya kiṃ dhanena kimāyuṣā //
Hitopadeśa
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 124.10 tato 'sau krodhādhmāto darpāt tasyopary ātmānaṃ nikṣipya pañcatvaṃ gataḥ /
Hitop, 2, 144.3 svanāśāya yathā nyasto darpāt sarpamukhe karaḥ //
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 2, 165.2 poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntyai sṛṇiḥ /
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 100.3 sadarpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam //
Kathāsaritsāgara
KSS, 1, 2, 13.1 evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau /
KSS, 1, 5, 135.1 taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
KSS, 1, 6, 119.1 parityaktajalakrīḍo vītadarpaśca tatkṣaṇam /
KSS, 2, 1, 4.1 asti vatsa iti khyāto deśo darpopaśāntaye /
KSS, 2, 3, 21.1 kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
KSS, 3, 4, 88.1 āruroha varāśvaṃ ca darpodyaddharmanirjharam /
KSS, 5, 1, 21.2 rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā //
KSS, 5, 3, 57.1 tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ /
KSS, 5, 3, 173.2 hatānekajano darpād ito 'bhimukham āgataḥ //
KSS, 6, 1, 141.1 deva dordaṇḍadarpeṇa śastravidyāmadena ca /
KSS, 6, 1, 142.2 darpād bhujasahasrasya tāvad ārādhya yācitaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 153.2 kevalaṃ baladarpeṇa sa karoti kṛṣiṃ vṛthā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 271.2 sarpadarpaharā tīkṣṇā visarpaviṣavāriṇī //
Maṇimāhātmya
MaṇiMāh, 1, 34.2 āstīkasya kulotpannaḥ sa maṇir viṣadarpahā //
MaṇiMāh, 1, 37.2 śuddho bindugaṇair yutaḥ savimalo nāgendradarpāpahaḥ /
Narmamālā
KṣNarm, 1, 2.2 khaṇḍitākhaṇḍalāvāsadarpaṃ kaśmīramaṇḍalam //
KṣNarm, 1, 64.1 tīvradarpo mahākopaḥ prāṇahṛnniṣpratikriyaḥ /
KṣNarm, 1, 145.2 iti darpagirā tasyā nābhavat kasya vismayaḥ //
KṣNarm, 2, 1.2 bhidyamāneva darpeṇa na dadarśa vasundharām //
Rasamañjarī
RMañj, 3, 54.1 kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 81.2 kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 26.2 malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /
Rasaratnasamuccaya
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
Rasaratnākara
RRĀ, Ras.kh., 7, 44.1 madadarpaharā tāsāṃ madavihvalakārakā /
Rasendracintāmaṇi
RCint, 4, 29.2 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //
RCint, 8, 10.2 jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //
Rasendracūḍāmaṇi
RCūM, 15, 23.1 doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /
RCūM, 15, 41.2 darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //
RCūM, 16, 48.2 pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //
RCūM, 16, 49.1 kandarpadarpajidrūpe pāpasantāpavarjitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
RSS, 1, 159.2 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām /
Rasādhyāya
RAdhy, 1, 17.2 viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //
RAdhy, 1, 22.2 darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //
RAdhy, 1, 40.1 nāhyārasena sampiṣṭād darpadoṣo vinaśyati /
Rasārṇava
RArṇ, 2, 32.2 dāpayettvaritāmantraṃ japettaṃ darpavarjitā //
RArṇ, 12, 366.1 lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 18.0 mahāvismayaḥ ca vigato vinaṣṭaḥ smayo mitāmitāhaṃkāradarpaḥ sarvollaṅghanavṛttyā svarūpānupraveśaḥ //
Ānandakanda
ĀK, 1, 15, 69.1 mattanāgabalo dhīro yuvā darpavigrahaḥ /
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 16, 50.2 kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān //
ĀK, 1, 19, 94.1 kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /
ĀK, 1, 23, 566.1 lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ /
ĀK, 1, 24, 195.2 madadarpaharā tāsāṃ madavihvalakārakā //
ĀK, 1, 24, 206.2 rāmāṇāṃ madadarpāṇāṃ drāvikāgnighṛtau yathā //
Āryāsaptaśatī
Āsapt, 2, 541.2 darpaśilām iva bhavatīṃ kataras taruṇo vicālayati //
Śukasaptati
Śusa, 23, 31.2 gatena jāyate khedo darpaś caivāgatena ca //
Bhāvaprakāśa
BhPr, 6, 8, 4.1 kandarpadarpavidhvastacetaso jātavedasaḥ /
Caurapañcaśikā
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
Dhanurveda
DhanV, 1, 174.2 śūrasyāpi raṇe puṃso darpaṃ harati tatkṣaṇāt //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 52.2 bāṇasya darpahananaṃ kṛtvāpnuhi svapautrakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.1 kandarpadarpavidhvastacetaso jātavedasaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 15.1 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 11.1 paulastyānvayasaṃjāto devadānavadarpahā /
SkPur (Rkh), Revākhaṇḍa, 83, 31.1 udadhikramaṇaśreṣṭho daśagrīvasya darpahā /
Sātvatatantra
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.1 hiraṇyakaśipudhvaṃsī bahudānavadarpahā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.1 arātikuladarpaghno dhvastabhārgavavikramaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.2 kālīyadarpadalano nāganārīnutipriyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 135.2 vipradarpapraśamano viprapatnīprasādadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 136.1 śatakratuvaradhvaṃsī śakradarpamadāpahaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 181.1 pārthadarpapraśamano mṛtaviprasutapradaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 234.2 jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ //