Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 1, 7.8 sarvāḥ prādeśamātryo darbheṇāvalikhet //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 18.0 tejo 'sītyājyamavekṣya paścādagnerdarbheṣvāsādayati //
VārGS, 4, 9.0 dakṣiṇasmin keśānte darbham ūrdhvāgraṃ nidadhāti //
VārGS, 4, 10.0 oṣadhe trāyasvainam iti darbhamantardadhāti //
VārGS, 5, 23.0 paścād agner darbheṣūpaviśati dakṣiṇataśca brahmacārī //
VārGS, 5, 25.1 prabhujya dakṣiṇaṃ jānuṃ pāṇī saṃdhāya darbhahastāv oṃ ity uktvā vyāhṛtīḥ sāvitrīṃ cānubrūyāt /
VārGS, 8, 5.1 oṃ bhūr bhuvaḥ svar iti darbhapāṇis triḥ sāvitrīm adhītyāditaś ca trīn anuvākāṃs tathāṅgānām ekaikam /
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
VārGS, 14, 5.0 paścād agneḥ kaṭe tejanyāṃ vā darbheṣv āsanam //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 15.1 paścād agner darbheṣv aśmānam avasthāpayati /
VārGS, 16, 7.2 paścād agner darbheṣv āsīnāyāḥ sarvān keśān vipramucya /