Occurrences

Jaiminigṛhyasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 11, 12.0 tasmiṃstisro darbhapiñjūlīr upadadhātyekāṃ vā //
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 2, 2.0 anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //