Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Vaikhānasaśrautasūtra
Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅganighaṇṭu

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 10.0 dārbhyaḥ syur darbho vā oṣadhīnām apahatapāpmā tasmād dārbhyaḥ syuḥ //
Atharvaprāyaścittāni
AVPr, 2, 5, 14.2 darbho rājā samudriyaḥ /
Atharvaveda (Paippalāda)
AVP, 12, 22, 14.2 tato hiraṇyayo bindus tato darbho ajāyata //
Atharvaveda (Śaunaka)
AVŚ, 6, 43, 1.1 ayaṃ darbho vimanyukaḥ svāya cāraṇāya ca /
AVŚ, 6, 43, 2.2 darbhaḥ pṛthivyā utthito manyuśamana ucyate //
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 10, 4, 2.1 darbhaḥ śocis tarūṇakam aśvasya vāraḥ paruṣasya vāraḥ /
AVŚ, 11, 6, 15.2 darbho bhaṅgo yavaḥ sahas te no muñcantv aṃhasaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 13.2 trivṛtpalāśe darbha iyān prādeśasaṃmitaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 39, 8.1 etasya ha vā idam akṣarasya krator darbha ity ācakṣate //
Kauśikasūtra
KauśS, 4, 12, 32.0 ayaṃ darbha ity oṣadhivat //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
Carakasaṃhitā
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Rāmāyaṇa
Rām, Su, 65, 13.2 tatastu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha //
Amarakośa
AKośa, 2, 214.2 astrī kuśaṃ kutho darbhaḥ pavitramatha kattṛṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 22.2 darbho vidārī vārāhī śālimūlaṃ trikaṇṭakaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 96.2 darbhaḥ kuśo lavaḥ sthūlaḥ sūkṣmo vedapavitrakaḥ //