Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 106, 5.1 pūrṇā darve parā pata supūrṇā punar ā pata /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 7.2 pūrṇā darve parā pata supūrṇā punar ā pata /
AVŚ, 4, 14, 7.1 pañcaudanaṃ pañcabhir aṅgulibhir darvyoddhara pañcadhaitam odanam /
AVŚ, 9, 6, 17.1 srug darvir nekṣaṇam āyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyam eva kṛṣṇājinam //
AVŚ, 10, 4, 13.2 darviṃ karikrataṃ śvitraṃ darbheṣv asitaṃ jahi //
AVŚ, 11, 1, 24.2 sā gātrāṇi viduṣy odanasya darvir vedyām adhy enaṃ cinotu //
AVŚ, 11, 3, 16.1 bṛhad āyavanaṃ rathantaraṃ darviḥ //
AVŚ, 12, 3, 36.2 vigāhethām āyavanaṃ ca darvir ekasmin pātre adhy uddharainam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 39.5 suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā ity etāvat sarvadarvīhomānām eṣa kalpaḥ //
BaudhGS, 1, 4, 39.1 eṣa āghāravān darvīhomaḥ //
BaudhGS, 1, 4, 44.1 tatrodāharanti āghāraṃ prakṛtiṃ prāha darvīhomasya bādariḥ /
BaudhGS, 2, 11, 30.1 tredhā vapāṃ vicchidyaudumbaryā darvyā juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 9, 3.0 anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 3.0 etadvṛkṣīyām eva darvīṃ karoti tvagbilāṃ mūladaṇḍāratnīm //
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
BhārGS, 1, 3, 4.0 darvīṃ niṣṭapya saṃmṛjya punar niṣṭapya nidadhāti //
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 4, 9.0 sarvadarvihomāṇām eṣa kalpaḥ //
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 3, 2, 12.0 yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 9.5 etasya vā akṣarasya praśāsane gārgi manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 11.0 astamite camasadarvyāv ādāya śūrpaṃ cātipraṇītasyārdhaṃ vrajati //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 4, 2, 28.0 carusthālyau mekṣaṇe kaṃsaṃ darvīm udakam iti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 20.0 darvīṃ kūrcam ājyasthālīṃ praṇītāpraṇayanaṃ yena cārthaḥ //
HirGS, 1, 1, 25.0 darvīṃ niṣṭapya saṃmṛjya punarniṣṭapya nidadhāti //
HirGS, 1, 2, 12.0 atha darvyā juhoti //
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 3, 1.0 sarvadarvihomāṇām eṣa kalpaḥ //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 15, 7.1 śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti /
HirGS, 2, 16, 4.1 darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti /
Jaiminīyabrāhmaṇa
JB, 3, 123, 3.0 atha hāśvinau darvihomiṇau bhiṣajyantāv idaṃ ceratur anapisomau //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
Kauśikasūtra
KauśS, 5, 3, 13.0 dūṣyā dūṣir asīti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati //
KauśS, 5, 7, 20.0 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyām //
KauśS, 8, 3, 3.1 darvyā kumbhyām //
KauśS, 8, 3, 4.1 darvikṛte tatraiva pratyānayati //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 19.1 darvyā kumbhyām //
KauśS, 8, 9, 20.1 darvikṛte tatraiva pratyānayati //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 9, 3, 7.1 sīsaṃ darvyām avadhāyodgrathya manthaṃ juhvañśamayet //
KauśS, 11, 3, 25.1 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyāṃ tṛtīyasyām asthīnyabhijuhoti //
KauśS, 11, 8, 24.0 paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti //
KauśS, 11, 9, 7.1 ato yajñopavītī pitryupavītī darvyoddharati //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 14, 2, 4.0 darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ //
KauśS, 14, 2, 12.0 haviṣāṃ darviṃ pūrayitvā pūrṇā darva iti sadarvīm ekaviṃśīm //
KauśS, 14, 2, 12.0 haviṣāṃ darviṃ pūrayitvā pūrṇā darva iti sadarvīm ekaviṃśīm //
KauśS, 14, 2, 12.0 haviṣāṃ darviṃ pūrayitvā pūrṇā darva iti sadarvīm ekaviṃśīm //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
Khādiragṛhyasūtra
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 36.0 prātar hutvāhutvā vā sthālyāṃ darvyādatte pūrṇā darvīti //
KātyŚS, 5, 6, 36.0 prātar hutvāhutvā vā sthālyāṃ darvyādatte pūrṇā darvīti //
KātyŚS, 6, 10, 17.0 darvihomāḥ paurṇamāsadharmā juhotyaviśeṣāt //
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 35, 1.1 sarṣapān phalīkaraṇamiśrān darvyā juhoti śaṇḍo markopavītas tauṇḍuleyaḥ ulūkhalaś capalo naśyatām itaḥ svāhā /
KāṭhGS, 55, 4.0 yeṣu vā yātudhānā iti darvyāvaṭeṣu saktūnām //
KāṭhGS, 63, 14.0 pṛthivī darvir iti niparaṇaṃ kuryāt //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 6.1 pūrṇā darve parā pata supūrṇā punar āpata /
MS, 1, 10, 16, 13.0 nirṛtigṛhītā vai darviḥ //
MS, 1, 10, 16, 15.0 eṣa khalu vai striyā hasto yad darviḥ //
MS, 1, 10, 16, 16.0 yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate //
MS, 2, 13, 5, 4.1 obhe suścandra viśpate darvī śrīṇīṣa āsani /
Pāraskaragṛhyasūtra
PārGS, 2, 14, 13.0 yathāvaniktaṃ darvyopaghātaṃ saktūn sarpebhyo baliṃ harati //
PārGS, 2, 14, 20.0 darvīṃ śūrpaṃ prakṣālya pratapya prayacchati //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 14, 24.0 darvyācamanaṃ prakṣālya nidadhāti //
Taittirīyasaṃhitā
TS, 1, 8, 4, 4.1 pūrṇā darvi parāpata supūrṇā punar āpata /
TS, 2, 2, 12, 24.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
TS, 5, 4, 7, 64.0 darvihomaṃ karoti yajñasya pratiṣṭhityai //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
Vaitānasūtra
VaitS, 2, 5, 4.1 śvo bhūte pūrṇadarvyaṃ pūrṇā darva iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 49.1 pūrṇā darvi parāpata supūrṇā punar āpata /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 24.1 juhotīti darvihomacodanā //
VārŚS, 1, 1, 1, 27.1 tūṣṇīkāṃ darvihomadharmaḥ //
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 7, 3, 21.0 purā prātar agnihotrād gārhapatye śaroniṣkāṣapūrṇāṃ darvīṃ parāpatety ṛṣabham āhvayate //
Āpastambagṛhyasūtra
ĀpGS, 12, 9.1 tasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyenābhyānāyann uttarā āhutīr hutvā jayādi pratipadyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 2.0 akṣatasaktūnāṃ navaṃ kalaśaṃ pūrayitvā darvīṃ ca baliharaṇīṃ nave śikye nidadhāti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
Ṛgveda
ṚV, 5, 6, 9.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
ṚV, 10, 105, 10.1 śriye te pṛśnir upasecanī bhūcchriye darvir arepāḥ /
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Mahābhārata
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 4, 7, 1.3 khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam //
Amarakośa
AKośa, 2, 620.2 darviḥ kambiḥ khajākā ca syāt tardūrdāruhastakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 18.2 paritaḥ sutarāṃ cāto darvyā tam avaghaṭṭayet //
AHS, Cikitsitasthāna, 3, 66.1 darvīlepini śīte ca pṛthag dvikuḍavaṃ kṣipet /
AHS, Cikitsitasthāna, 3, 138.2 adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca //
AHS, Cikitsitasthāna, 8, 106.1 taiśca śakrayavān pūte tato darvīpralepanam /
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 19, 61.2 mūtre darvīlepī kvātho lepena kuṣṭhaghnaḥ //
AHS, Kalpasiddhisthāna, 1, 15.2 ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham //
AHS, Utt., 32, 25.2 ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt //
Daśakumāracarita
DKCar, 2, 6, 151.1 darvyā cāvaghaṭya mātrayā parivartya samapakveṣu siktheṣu tāṃ sthālīm adhomukhīm avātiṣṭhipat //
DKCar, 2, 6, 159.1 tatastasya śālyodanasya darvīdvayaṃ dattvā sarpirmātrāṃ sūpamupadaṃśaṃ copajahāra //
Matsyapurāṇa
MPur, 16, 25.1 darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam /
MPur, 16, 37.1 dakṣiṇābhimukhaḥ kuryātkare darvīṃ nidhāya vai /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Cik., 6, 8.1 āsādya ca darvīkūrcakaśalākānāmanyatamena kṣāraṃ pātayet /
Viṣṇusmṛti
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 73, 18.1 antarikṣaṃ darvir akṣitā iti dvitīyaṃ piṇḍaṃ pitāmahāya //
ViSmṛ, 73, 19.1 dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
Narmamālā
KṣNarm, 1, 80.2 darvī bṛsī paṭalikā kuṇḍabhāṇḍakaraṇḍikā //
Rasamañjarī
RMañj, 2, 48.2 kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //
RMañj, 3, 11.1 ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /
RMañj, 3, 80.2 kṛtvā tadāyase pātre lohadarvyātha cālayet //
RMañj, 5, 41.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //
RMañj, 5, 45.2 sthūlāgrayā lohadarvyā śanaistad avacālayet //
Rasaprakāśasudhākara
RPSudh, 4, 68.2 agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet //
Rasaratnasamuccaya
RRS, 5, 177.2 vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ //
RRS, 13, 80.2 snigdhayā lohadarvyā ca parpaṭākāratāṃ nayet //
Rasaratnākara
RRĀ, R.kh., 6, 20.2 peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //
RRĀ, R.kh., 9, 35.1 sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /
RRĀ, R.kh., 9, 55.1 pācayet tāmrapātre ca lauhadarvyā vicālayet /
RRĀ, V.kh., 4, 57.2 ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //
RRĀ, V.kh., 19, 42.2 kṣiptvā cālyamayodarvyā hyavatārya suśītalam //
RRĀ, V.kh., 19, 46.2 pācayellohaje pātre lohadarvyā nigharṣayet /
Rasendracintāmaṇi
RCint, 6, 53.2 praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //
RCint, 7, 105.1 kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
RCint, 8, 73.2 tāmre vā lohadarvyā tu cālayed vidhipūrvakam //
RCint, 8, 147.2 saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya //
RCint, 8, 149.1 abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /
RCint, 8, 149.2 ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ //
Rasendracūḍāmaṇi
RCūM, 14, 118.2 pacellohamaye pātre lohadarvyā vighaṭṭayet //
RCūM, 14, 152.2 vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ //
Rasendrasārasaṃgraha
RSS, 1, 210.1 lauhapātre pacettāvallauhadarvyā ca cālayet /
RSS, 1, 283.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca cālayet //
RSS, 1, 290.1 sthūlāgrayā lauhadarvyā śanais tad abhimardayet /
Ānandakanda
ĀK, 1, 4, 341.2 pracālayellohadarvyā guḍapāko yathā bhavet //
ĀK, 1, 7, 117.1 secayettadayodarvyā cālayanpācayediti /
ĀK, 1, 7, 124.1 lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ /
ĀK, 1, 12, 15.1 taṃ gṛhṇīyātpalāśasya darvyālābukapātrake /
ĀK, 2, 5, 37.1 sthālyāṃ vā lohapātre vā lohadarvyā vicālayan /
ĀK, 2, 5, 62.2 pācayettāmrapātre tu lohadarvyā vicālayan //
Āryāsaptaśatī
Āsapt, 2, 628.2 tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 38.1 mṛtpātre drāvite nāge lohadarvyā pracālayet /
ŚdhSaṃh, 2, 11, 41.1 kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.0 ayodarvyā lohamayadaṇḍena atheti paścāt kāryakarmāha bhasmasamam ityādi //
Bhāvaprakāśa
BhPr, 7, 3, 75.2 piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //
BhPr, 7, 3, 84.2 mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 5, 180.2, 1.0 lohacāṭunā lohadarvyā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 4.0 tasmin drute sati ekakarṣaṃ śuddhasūtaṃ tatra kṣiptvā tato darvyā vighaṭṭya itastataḥ saṃcālyaikībhūte satyarjunādīnāṃ pratyekaṃ kṣāraṃ palamitaṃ kṣipet //
RRSṬīkā zu RRS, 5, 178.2, 5.0 tato dorbhyāṃ lohadarvyā vighaṭṭayaṃścālayan viṃśatirātraparyantaṃ tīvrāgninā pacet //
RRSṬīkā zu RRS, 7, 21.3, 1.0 pālikā darvī //
RRSṬīkā zu RRS, 9, 50.2, 2.0 caṣakaṃ darvīsamānaṃ pātram //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
Rasasaṃketakalikā
RSK, 2, 27.2 kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 18.2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //
Yogaratnākara
YRā, Dh., 97.2 kharpare galitaṃ sarvaṃ lohadarvyā vigharṣayet //
YRā, Dh., 101.2 kṣiptvā kṣiptvā caturthāṃśaṃ lohadarvyā vicālayet /