Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Rasendracintāmaṇi
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 39.5 suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā ity etāvat sarvadarvīhomānām eṣa kalpaḥ //
BaudhGS, 1, 4, 39.1 eṣa āghāravān darvīhomaḥ //
BaudhGS, 1, 4, 44.1 tatrodāharanti āghāraṃ prakṛtiṃ prāha darvīhomasya bādariḥ /
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 9, 3.0 anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 9.0 sarvadarvihomāṇām eṣa kalpaḥ //
BhārGS, 3, 2, 12.0 yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 1.0 sarvadarvihomāṇām eṣa kalpaḥ //
Jaiminīyabrāhmaṇa
JB, 3, 123, 3.0 atha hāśvinau darvihomiṇau bhiṣajyantāv idaṃ ceratur anapisomau //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
Kauśikasūtra
KauśS, 8, 3, 4.1 darvikṛte tatraiva pratyānayati //
KauśS, 8, 9, 20.1 darvikṛte tatraiva pratyānayati //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 17.0 darvihomāḥ paurṇamāsadharmā juhotyaviśeṣāt //
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
Taittirīyasaṃhitā
TS, 5, 4, 7, 64.0 darvihomaṃ karoti yajñasya pratiṣṭhityai //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 24.1 juhotīti darvihomacodanā //
VārŚS, 1, 1, 1, 27.1 tūṣṇīkāṃ darvihomadharmaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Mahābhārata
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 66.1 darvīlepini śīte ca pṛthag dvikuḍavaṃ kṣipet /
AHS, Cikitsitasthāna, 3, 138.2 adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca //
AHS, Cikitsitasthāna, 8, 106.1 taiśca śakrayavān pūte tato darvīpralepanam /
AHS, Cikitsitasthāna, 19, 61.2 mūtre darvīlepī kvātho lepena kuṣṭhaghnaḥ //
AHS, Kalpasiddhisthāna, 1, 15.2 ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham //
AHS, Utt., 32, 25.2 ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt //
Daśakumāracarita
DKCar, 2, 6, 159.1 tatastasya śālyodanasya darvīdvayaṃ dattvā sarpirmātrāṃ sūpamupadaṃśaṃ copajahāra //
Matsyapurāṇa
MPur, 16, 25.1 darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Cik., 6, 8.1 āsādya ca darvīkūrcakaśalākānāmanyatamena kṣāraṃ pātayet /
Rasendracintāmaṇi
RCint, 8, 149.1 abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /
RCint, 8, 149.2 ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 50.2, 2.0 caṣakaṃ darvīsamānaṃ pātram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 18.2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //