Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 2.0 tādṛgvidhasūkṣmadarśinyā buddhyā paramāṇukāraṇatām abhidadhānā na te vācyatām arhanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 3.0 yasmālliṅgasāpekṣatvena parimitārthādanumānān sarvadarśijñānasyāgamarūpasyāparimitārthatvena jyāyastvamityāgamādiḥ //