Occurrences

Kaṭhopaniṣad
Āpastambadharmasūtra
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 3, 12.2 dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 11.0 anṛttadarśī //
Ṛgvedakhilāni
ṚVKh, 3, 15, 28.1 tad evaiṣv adadhur hṛdayeṣv arthadarśinam /
ṚVKh, 3, 15, 28.2 sarvajñaṃ sarvadarśinaṃ sa naḥ karmāṇi sādhaya //
Aṣṭasāhasrikā
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
Buddhacarita
BCar, 3, 29.2 saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ //
BCar, 4, 94.1 adhṛteḥ śraddadhānasya saktasyādoṣadarśinaḥ /
BCar, 4, 97.1 aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ /
BCar, 5, 20.2 sa hi tadvapuranyabuddhadarśī smṛtaye tasya sameyivāndivaukāḥ //
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 10, 13.1 alolacakṣur yugamātradarśī nivṛttavāgyantritamandagāmī /
BCar, 10, 37.1 ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 17, 121.1 kiyantaḥśirasīye 'sminnadhyāye tattvadarśinā /
Ca, Sū., 20, 25.2 samyaṅmahati rogāṇāmadhyāye tattvadarśinā //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Vim., 4, 4.2 āptā hyavitarkasmṛtivibhāgavido niṣprītyupatāpadarśinaśca /
Ca, Śār., 1, 156.2 katidhāpuruṣīye'sminnirṇītāstattvadarśinā //
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Lalitavistara
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 168.1 ślokā nava tathaivātra saṃkhyātāstattvadarśinā /
MBh, 1, 2, 211.2 viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 219.2 ṣaḍ eva ca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 229.3 ślokānāṃ viṃśatiścaiva saṃkhyātā tattvadarśinā //
MBh, 1, 2, 231.2 viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 53, 10.2 samāpite tataḥ satre vidhivad vidhidarśibhiḥ /
MBh, 1, 55, 3.8 sarvajñaḥ sarvadarśī ca na te hyaviditaṃ kvacit /
MBh, 1, 67, 23.9 abhavad doṣadarśitvād brahmacāriṇy ayantritā /
MBh, 1, 101, 28.2 dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ /
MBh, 1, 110, 13.3 alābhe yadi vā lābhe samadarśī mahātapāḥ //
MBh, 1, 113, 40.44 kalpe kalpe mahābhāgair ṛṣibhistattvadarśibhiḥ /
MBh, 1, 143, 27.20 pārāśaryo mahāprājño divyadarśī mahātapāḥ /
MBh, 1, 157, 16.11 prayātān ekacakrāyāḥ sodaryān devadarśinaḥ /
MBh, 1, 175, 4.2 āgatān ekacakrāyāḥ sodaryān devadarśinaḥ /
MBh, 2, 5, 1.14 pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā /
MBh, 2, 5, 91.2 āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī //
MBh, 2, 61, 56.1 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 66, 27.1 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām /
MBh, 2, 66, 36.1 athābravīnmahārājo gāndhārīṃ dharmadarśinīm /
MBh, 3, 2, 5.3 nārhathāsmān parityaktuṃ bhaktān saddharmadarśinaḥ //
MBh, 3, 2, 30.1 viprayoge na tu tyāgī doṣadarśī samāgamāt /
MBh, 3, 30, 16.1 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ /
MBh, 3, 30, 17.2 tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ //
MBh, 3, 31, 32.1 anyathā paridṛṣṭāni munibhir vedadarśibhiḥ /
MBh, 3, 32, 21.2 purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ //
MBh, 3, 56, 13.2 amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ //
MBh, 3, 80, 24.1 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te /
MBh, 3, 83, 93.1 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā /
MBh, 3, 109, 11.2 anvapadyanta sahasā puruṣā devadarśinaḥ //
MBh, 3, 115, 7.3 pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇaḥ //
MBh, 3, 153, 11.1 ime hyakasmād utpātā mahāsamaradarśinaḥ /
MBh, 3, 177, 28.2 tasmācchīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ //
MBh, 3, 198, 65.2 upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ //
MBh, 3, 281, 22.1 prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ /
MBh, 4, 42, 26.1 ācāryā vai kāruṇikāḥ prājñāścāpāyadarśinaḥ /
MBh, 5, 30, 29.2 agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ //
MBh, 5, 43, 36.2 pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ //
MBh, 5, 43, 36.2 pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ //
MBh, 5, 50, 26.2 viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ //
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 72, 4.1 adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ /
MBh, 5, 75, 7.1 anyathā paridṛṣṭāni kavibhir doṣadarśibhiḥ /
MBh, 5, 134, 12.2 yasya me bhavatī netrī bhaviṣyadbhūtadarśinī //
MBh, 5, 143, 7.2 yat tuṣyantyasya pitaro mātā cāpyekadarśinī //
MBh, 5, 146, 20.3 atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ //
MBh, 5, 158, 3.3 yanmataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ //
MBh, 5, 172, 23.1 evam uktā tu sā tena śālvenādīrghadarśinā /
MBh, 6, 2, 2.2 pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit //
MBh, 6, 10, 74.2 bhūmir bhavati bhūtānāṃ samyag acchidradarśinī //
MBh, 6, 14, 1.3 pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit //
MBh, 6, BhaGī 2, 16.2 ubhayorapi dṛṣṭo 'ntastvanayostattvadarśibhiḥ //
MBh, 6, BhaGī 4, 34.2 upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ //
MBh, 6, BhaGī 5, 18.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 6, 84, 32.2 tad idaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ //
MBh, 7, 47, 36.2 vivyadhustaṃ maheṣvāsāḥ samare chidradarśinaḥ //
MBh, 7, 166, 15.1 taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā /
MBh, 8, 5, 52.2 tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ //
MBh, 8, 49, 53.3 adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ //
MBh, 8, 69, 41.4 tathā satyavratā devī gāndhārī dharmadarśinī //
MBh, 9, 49, 3.2 kāñcane loṣṭake caiva samadarśī mahātapāḥ //
MBh, 10, 1, 50.2 ślokau nyāyam avekṣadbhistattvārthaṃ tattvadarśibhiḥ //
MBh, 10, 9, 58.2 ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai //
MBh, 11, 7, 1.2 aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā /
MBh, 11, 15, 6.2 yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī /
MBh, 12, 10, 1.3 anuvākahatābuddhir naiṣā tattvārthadarśinī //
MBh, 12, 10, 18.2 dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ //
MBh, 12, 14, 4.2 lālitā satataṃ rājñā dharmajñā dharmadarśinī //
MBh, 12, 14, 30.1 anṛtaṃ mābravīcchvaśrūḥ sarvajñā sarvadarśinī /
MBh, 12, 15, 58.2 evaṃ mṛtyumukhaṃ prāhur ye janāstattvadarśinaḥ //
MBh, 12, 19, 4.1 śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ /
MBh, 12, 29, 140.1 amoghadarśinmama cet prasādaṃ sutāghadagdhasya vibho prakuryāḥ /
MBh, 12, 52, 14.3 mahāvīrye mahāsattve sthite sarvārthadarśini //
MBh, 12, 57, 17.1 dviṭchidradarśī nṛpatir nityam eva praśasyate /
MBh, 12, 57, 20.2 satāṃ vṛtte sthitamatiḥ santo hyācāradarśinaḥ //
MBh, 12, 59, 107.1 susūkṣmā me samutpannā buddhir dharmārthadarśinī /
MBh, 12, 69, 27.1 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam /
MBh, 12, 77, 2.2 vidyālakṣaṇasampannāḥ sarvatrāmnāyadarśinaḥ /
MBh, 12, 80, 3.2 parasparasya suhṛdaḥ saṃmatāḥ samadarśinaḥ //
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 93, 8.1 adharmadarśī yo rājā balād eva pravartate /
MBh, 12, 112, 1.2 asaumyāḥ saumyarūpeṇa saumyāścāsaumyadarśinaḥ /
MBh, 12, 112, 61.1 asatyāḥ satyasaṃkāśāḥ satyāścāsatyadarśinaḥ /
MBh, 12, 120, 52.2 śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute //
MBh, 12, 136, 202.2 avijñānāddhi vijñāte gacched āspadadarśiṣu //
MBh, 12, 138, 7.2 acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ //
MBh, 12, 138, 9.1 evam eva praśaṃsanti paṇḍitāstattvadarśinaḥ /
MBh, 12, 152, 30.2 nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 154, 7.1 damaṃ niḥśreyasaṃ prāhur vṛddhā niścayadarśinaḥ /
MBh, 12, 159, 21.2 anāhitāgnir iti sa procyate dharmadarśibhiḥ //
MBh, 12, 162, 8.1 sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ /
MBh, 12, 180, 27.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 187, 55.2 anviṣya manasā yuktastattvadarśī nirutsukaḥ //
MBh, 12, 196, 5.2 sarvajñaḥ sarvadarśī ca kṣetrajñastāni paśyati //
MBh, 12, 207, 3.1 sarvabhūtaviśiṣṭāste sarvajñāḥ sarvadarśinaḥ /
MBh, 12, 217, 49.2 manyante dhruvam evainaṃ ye narāstattvadarśinaḥ //
MBh, 12, 220, 90.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 101.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 224, 52.2 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 230, 6.2 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 230, 8.1 apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca /
MBh, 12, 230, 11.1 tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ /
MBh, 12, 231, 19.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 12, 231, 33.2 śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ //
MBh, 12, 232, 30.1 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
MBh, 12, 233, 7.2 tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ //
MBh, 12, 233, 10.1 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ /
MBh, 12, 236, 16.1 asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ /
MBh, 12, 236, 19.2 ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām //
MBh, 12, 238, 5.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 242, 19.2 dharmaṃ dharmabhṛtāṃ śreṣṭha munayastattvadarśinaḥ //
MBh, 12, 254, 48.1 ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ /
MBh, 12, 256, 15.1 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ /
MBh, 12, 258, 6.2 buddhilāghavayuktena janenādīrghadarśinā //
MBh, 12, 276, 8.1 bhagavann āśramāḥ sarve pṛthagācāradarśinaḥ /
MBh, 12, 282, 3.1 sadbhistu saha saṃsargaḥ śobhate dharmadarśibhiḥ /
MBh, 12, 287, 8.3 na bhidyante kṛtātmāna ātmapratyayadarśinaḥ //
MBh, 12, 291, 28.2 yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ //
MBh, 12, 293, 39.1 anādinidhano 'nantaḥ sarvadarśī nirāmayaḥ /
MBh, 12, 293, 40.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ //
MBh, 12, 301, 1.2 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 12, 301, 2.1 pāyur adhyātmam ityāhur yathātattvārthadarśinaḥ /
MBh, 12, 303, 2.2 prāhur evaṃ mahātmāno munayastattvadarśinaḥ //
MBh, 12, 306, 71.2 na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ //
MBh, 12, 308, 39.2 karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ //
MBh, 12, 308, 44.1 doṣadarśī tu gārhasthye yo vrajatyāśramāntaram /
MBh, 12, 308, 113.2 vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati //
MBh, 12, 309, 12.1 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām /
MBh, 12, 309, 54.2 ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ //
MBh, 12, 312, 31.2 chāyāyām ātape caiva samadarśī mahādyutiḥ //
MBh, 12, 315, 17.2 sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī //
MBh, 12, 317, 6.1 doṣadarśī bhavet tatra yatra rāgaḥ pravartate /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 13, 12, 13.2 strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ /
MBh, 13, 14, 7.2 na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ /
MBh, 13, 16, 30.2 sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā //
MBh, 13, 17, 4.1 yathoktair lokavikhyātair munibhistattvadarśibhiḥ /
MBh, 13, 59, 13.2 kāryam ityeva manvānā dharmajñāḥ sūkṣmadarśinaḥ //
MBh, 13, 63, 3.2 papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī //
MBh, 13, 70, 13.1 pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā /
MBh, 13, 75, 4.1 purā goṣūpanītāsu goṣu saṃdigdhadarśinā /
MBh, 13, 85, 58.1 tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ /
MBh, 13, 108, 3.2 guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata //
MBh, 13, 111, 8.1 sarvatyāgeṣvabhiratāḥ sarvajñāḥ sarvadarśinaḥ /
MBh, 13, 111, 13.2 snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ //
MBh, 13, 130, 26.2 na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ //
MBh, 13, 132, 6.1 pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ /
MBh, 13, 132, 45.2 mahāprajñāstathaivānye jñānavijñānadarśinaḥ //
MBh, 13, 136, 6.2 prabhavaścāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ //
MBh, 13, 136, 11.1 sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ /
MBh, 13, 144, 10.2 bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ //
MBh, 14, 22, 4.2 sūkṣme 'vakāśe santaste kathaṃ nānyonyadarśinaḥ /
MBh, 14, 36, 35.2 atattve tattvadarśī yastamasastattvalakṣaṇam //
MBh, 14, 38, 10.2 brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 42, 33.1 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 14, 47, 1.2 saṃnyāsaṃ tapa ityāhur vṛddhā niścitadarśinaḥ /
MBh, 14, 48, 17.1 manyante brāhmaṇā evaṃ prājñāstattvārthadarśinaḥ /
MBh, 14, 49, 3.1 jñānaṃ niḥśreya ityāhur vṛddhā niścayadarśinaḥ /
MBh, 14, 49, 6.2 anāśīryogasaṃyuktāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 49, 50.2 vidhivad brāhmaṇaiḥ siddhair dharmajñaistattvadarśibhiḥ //
MBh, 14, 50, 32.1 tasmāt karmasu niḥsnehā ye kecit pāradarśinaḥ /
MBh, 14, 50, 38.2 śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā //
MBh, 14, 57, 11.2 prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ /
MBh, 14, 59, 2.1 tvaṃ tu pratyakṣadarśī ca kāryajñaśca mahābhuja /
MBh, 14, 94, 17.1 śatakratustu tad vākyam ṛṣibhistattvadarśibhiḥ /
MBh, 14, 94, 19.1 te tu khinnā vivādena ṛṣayastattvadarśinaḥ /
MBh, 15, 14, 11.2 lokapālopamā hyete sarve dharmārthadarśinaḥ //
MBh, 15, 27, 7.2 vyājahāra satāṃ madhye divyadarśī mahātapāḥ //
MBh, 15, 35, 5.1 mahāprajñā buddhimatī devī dharmārthadarśinī /
MBh, 15, 42, 14.1 viyoge doṣadarśī yaḥ saṃyogam iha varjayet /
Manusmṛti
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 8, 157.1 samudrayānakuśalā deśakālārthadarśinaḥ /
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //
Rāmāyaṇa
Rām, Bā, 6, 1.2 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ //
Rām, Bā, 17, 21.2 hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ //
Rām, Ay, 1, 18.2 vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ //
Rām, Ay, 7, 9.1 sā dahyamānā kopena mantharā pāpadarśinī /
Rām, Ay, 7, 12.2 kubjayā pāpadarśinyā viṣādam agamat param //
Rām, Ay, 8, 12.1 anarthadarśinī maurkhyān nātmānam avabudhyase /
Rām, Ay, 9, 4.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 8.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 11, 2.1 anartharūpā siddhārthā abhītā bhayadarśinī /
Rām, Ay, 64, 7.1 āryā ca dharmaniratā dharmajñā dharmadarśinī /
Rām, Ay, 67, 7.1 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
Rām, Ay, 67, 9.1 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam /
Rām, Ay, 69, 2.2 tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam //
Rām, Ay, 69, 7.2 kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī //
Rām, Ay, 98, 44.2 sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava //
Rām, Ār, 2, 18.1 yā na tuṣyati rājyena putrārthe dīrghadarśinī /
Rām, Ār, 15, 33.2 kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī //
Rām, Ār, 20, 10.2 śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī //
Rām, Ār, 56, 12.1 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī /
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ār, 65, 17.2 ekenorasi ghoreṇa nayanenāśudarśinā //
Rām, Ki, 30, 37.2 mantriṇo vānarendrasya saṃmatodāradarśinau //
Rām, Ki, 31, 4.1 asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ /
Rām, Ki, 36, 19.2 sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ //
Rām, Ki, 57, 10.1 adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam /
Rām, Su, 9, 37.2 niścitaikāntacittasya kāryaniścayadarśinī //
Rām, Su, 19, 12.1 svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ /
Rām, Utt, 6, 43.2 bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ //
Rām, Utt, 65, 10.2 amṛtyavastadā sarve jajñire dīrghadarśinaḥ //
Rām, Utt, 81, 6.1 etān sarvān samānīya vākyajñastattvadarśinaḥ /
Rām, Utt, 81, 20.2 yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ //
Saundarānanda
SaundĀ, 8, 25.1 viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ /
SaundĀ, 13, 20.2 aṇumātreṣvavadyeṣu bhayadarśī dṛḍhavrataḥ //
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
SaundĀ, 18, 40.1 aho viśeṣeṇa viśeṣadarśin tvayānukampā mayi darśiteyaṃ /
Yogasūtra
YS, 4, 24.1 viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ //
Agnipurāṇa
AgniPur, 6, 16.1 protsāhitā kubjayā sā anarthe cārthadarśinī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 70.1 puṃnāmadaurhṛdapraśnaratā puṃsvapnadarśinī /
AHS, Śār., 3, 101.1 alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ /
AHS, Nidānasthāna, 3, 7.1 svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati /
AHS, Utt., 7, 13.2 bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ //
AHS, Utt., 7, 15.1 śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet /
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.6 tasmānna kasyāṃcid avasthāyām ātmavān hitāhitayos tulyadarśī syāt //
Bodhicaryāvatāra
BoCA, 5, 84.2 niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ //
BoCA, 9, 8.1 na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 70.2 tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ //
BKŚS, 15, 3.2 vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ //
BKŚS, 20, 395.2 apāyaśatadarśinyaḥ svacchavṛtte 'pi buddhayaḥ //
Daśakumāracarita
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 6, 29.1 tato 'hameva bhaveyamadhvadarśī //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 1, 158.0 ahaṃ bhavantaḥ pratyakṣadarśī kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante //
Divyāv, 1, 179.0 sa cāha ahaṃ bhavantaḥ pratyakṣadarśī //
Divyāv, 1, 206.0 sa cāha ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye śroṇa ahaṃ vāsavagrāmake aurabhrika āsīt //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 293.0 ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt //
Divyāv, 2, 484.1 viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin /
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 13, 305.2 upāyapāśairvīreṇa baddhvāhaṃ tattvadarśinā /
Harivaṃśa
HV, 18, 25.2 vedādhyayanasampannāś catvāro 'cchinnadarśinaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 13.2 taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ //
KumSaṃ, 8, 11.1 darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ /
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 4, 10.2 tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati //
Kātyāyanasmṛti
KātySmṛ, 1, 59.1 śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ //
Kūrmapurāṇa
KūPur, 1, 3, 16.2 etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ //
KūPur, 1, 10, 67.1 yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ /
KūPur, 1, 11, 47.2 procyate sarvavedeṣu munibhistattvadarśibhiḥ //
KūPur, 1, 24, 9.1 upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ /
KūPur, 1, 29, 14.2 gūḍhamaprājñavidviṣṭaṃ sevitaṃ sūkṣmadarśibhiḥ //
KūPur, 2, 2, 48.2 prāhurmahāntaṃ puruṣaṃ māmekaṃ tattvadarśinaḥ //
KūPur, 2, 2, 49.1 paśyanti ṛṣayo hetumātmanaḥ sūkṣmadarśinaḥ /
KūPur, 2, 2, 52.1 yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 1.3 prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ //
LiPur, 1, 28, 20.2 sarvaṃ rudra iti prāhurmunayastattvadarśinaḥ //
LiPur, 1, 65, 73.1 niśācaraḥ pretacārī sarvadarśī maheśvaraḥ /
LiPur, 2, 14, 31.2 śivānandaṃ tadityāhur munayas tattvadarśinaḥ //
Matsyapurāṇa
MPur, 42, 11.2 yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ /
MPur, 103, 24.2 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam /
MPur, 143, 15.2 evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ /
MPur, 154, 80.1 ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām /
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
MPur, 154, 344.1 prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ /
MPur, 160, 5.2 bālatvādatha te buddhirevaṃ svalpārthadarśinī //
MPur, 164, 20.2 tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām /
Nāradasmṛti
NāSmṛ, 2, 20, 16.2 caturviṃśat samākhyātaṃ saṃkhyātattvārthadarśibhiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 4, 9, 35.0 nahi pratyakṣadarśināṃ vacanāni visaṃvadantītyarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 157.1 paravārtānabhijñās te svasvasvapnaikadarśinaḥ /
Suśrutasaṃhitā
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Su, Sū., 33, 23.2 pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati //
Su, Sū., 40, 13.1 pṛthaktvadarśināmeṣa vādināṃ vādasaṃgrahaḥ /
Su, Utt., 1, 33.1 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati /
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 39.2 sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam //
Su, Utt., 8, 10.1 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe /
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 17, 3.2 tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ //
Su, Utt., 19, 20.1 tasmānmatimatā nityaṃ nānāśāstrārthadarśinā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
Viṣṇupurāṇa
ViPur, 2, 14, 31.2 vijñānaṃ paramārtho 'sau dvaitino 'tattvadarśinaḥ //
ViPur, 3, 11, 6.2 dṛṣṭādṛṣṭavināśāya trivarge samadarśitā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 2, 40.1, 1.1 svāṅge jugupsāyāṃ śaucam ārabhamāṇaḥ kāyāvadyadarśī kāyānabhiṣvaṅgī yatir bhavati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 16.2 viśeṣo naiva dhīrasya sarvatra samadarśinaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 1.2 bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ /
BhāgPur, 4, 14, 40.2 lokānnāvārayañchaktā api taddoṣadarśinaḥ //
BhāgPur, 4, 18, 3.1 asminloke 'thavāmuṣminmunibhistattvadarśibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 751.1 kiṃ na dagdhā vayaṃ sarve dagdhapāṇḍavadarśinaḥ /
BhāMañj, 1, 1172.1 mahāśayo jagādātha samadarśī pitāmahaḥ /
BhāMañj, 1, 1392.1 astrāṇi pārtha dāsyāmi kāle te rudradarśinaḥ /
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //
BhāMañj, 5, 166.1 janmāntare 'pyasukhadaṃ ghoramāyatidarśinaḥ /
BhāMañj, 5, 663.2 mahāstradarśī satataṃ hantu māsena tadbalam /
BhāMañj, 6, 52.2 anādaraviraktānāṃ sadāpyadhyātmadarśinām //
BhāMañj, 6, 82.2 ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam //
BhāMañj, 6, 95.1 ghrāṇāgradarśī śāntātmā māmupaiti samādhinā /
BhāMañj, 6, 118.2 asaktaṃ māṃ na jānanti malināmoghadarśinaḥ //
BhāMañj, 13, 214.1 aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām /
BhāMañj, 13, 274.1 svāminā kelisaktena śanakairmarmadarśinaḥ /
BhāMañj, 13, 341.1 ārjavaṃ na tu kośeṣu praśaṃsantyarthadarśinaḥ /
BhāMañj, 13, 584.2 gṛdhravad dīrghadarśī syādbakavatkapaṭavrataḥ //
BhāMañj, 13, 724.1 dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ /
BhāMañj, 13, 823.2 kṛtā mahābhūtamayī chāyevākāśadarśinī //
BhāMañj, 13, 848.1 asamyagdarśināmeṣāṃ duḥkhatatparamanyathā /
BhāMañj, 13, 912.1 dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ /
BhāMañj, 13, 1035.2 bhīṣmo yadgālavaṃ prāha nāradaḥ sarvadarśinam //
BhāMañj, 14, 77.1 etatpatyurvacaḥ śrutvā brāhmaṇī tattvadarśinī /
BhāMañj, 14, 80.1 bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ /
Garuḍapurāṇa
GarPur, 1, 81, 25.1 idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
Hitopadeśa
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Kathāsaritsāgara
KSS, 3, 1, 81.2 uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ //
KSS, 5, 1, 49.2 iti te cāvadan sarve anyonyānanadarśinaḥ //
KSS, 5, 2, 297.2 bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 11.1 praṇetrasarvadarśitvān na sphuṭo vastusaṃgrahaḥ /
MṛgT, Vidyāpāda, 11, 24.2 kurvannapānaśabdena gīyate tattvadarśibhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 2.0 tādṛgvidhasūkṣmadarśinyā buddhyā paramāṇukāraṇatām abhidadhānā na te vācyatām arhanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 3.0 yasmālliṅgasāpekṣatvena parimitārthādanumānān sarvadarśijñānasyāgamarūpasyāparimitārthatvena jyāyastvamityāgamādiḥ //
Rasaratnasamuccaya
RRS, 14, 36.1 khādetparamayā bhaktyā lokeśe sarvadarśinī /
Rasendracūḍāmaṇi
RCūM, 7, 1.1 kathyante somadevena sāmprataṃ darśino rasāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 49.2 paramārthadarśibhir yadupādāyotpattiḥ kathyate tadasti //
SarvSund zu AHS, Sū., 9, 1.2, 78.0 yasya tattvadarśibhiḥ karmopadiśyate tadasti //
SarvSund zu AHS, Sū., 9, 1.2, 82.2 tattvadarśibhir agner dravyotpattihetutvenopadeśād astitvam //
Tantrāloka
TĀ, 3, 105.2 nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ //
TĀ, 6, 16.2 matiṃ pramāṇīkurvantaścārvākās tattvadarśinaḥ //
TĀ, 6, 92.1 heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ /
Ānandakanda
ĀK, 1, 10, 117.1 mahātejaḥprajananī bilanidhyādidarśinī /
Abhinavacintāmaṇi
ACint, 1, 40.2 mānato dviguṇaṃ proktaṃ taddravyaṃ tattvadarśibhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 85.1 gaṅgādhāreti tām āhur munayas tattvadarśinaḥ /
Haribhaktivilāsa
HBhVil, 1, 117.3 ekāgramanasaś cāpi viṣṇusāmānyadarśinaḥ //
HBhVil, 5, 453.2 avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 95.1 ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 64.2, 5.1 etat kumbhapuṭaṃ jñeyaṃ kathitaṃ śāstradarśibhiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
SDhPS, 10, 18.1 tathāgatadarśī ca veditavyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 115, 3.2 pratyakṣadarśī bhagavān uvāca kṣitinandanam //