Occurrences

Carakasaṃhitā
Mahābhārata
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī

Carakasaṃhitā
Ca, Sū., 17, 121.1 kiyantaḥśirasīye 'sminnadhyāye tattvadarśinā /
Ca, Sū., 20, 25.2 samyaṅmahati rogāṇāmadhyāye tattvadarśinā //
Ca, Śār., 1, 156.2 katidhāpuruṣīye'sminnirṇītāstattvadarśinā //
Mahābhārata
MBh, 1, 2, 168.1 ślokā nava tathaivātra saṃkhyātāstattvadarśinā /
MBh, 1, 2, 211.2 viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 219.2 ṣaḍ eva ca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 229.3 ślokānāṃ viṃśatiścaiva saṃkhyātā tattvadarśinā //
MBh, 1, 2, 231.2 viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 3, 83, 93.1 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā /
MBh, 5, 172, 23.1 evam uktā tu sā tena śālvenādīrghadarśinā /
MBh, 7, 166, 15.1 taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā /
MBh, 11, 7, 1.2 aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā /
MBh, 12, 258, 6.2 buddhilāghavayuktena janenādīrghadarśinā //
MBh, 13, 75, 4.1 purā goṣūpanītāsu goṣu saṃdigdhadarśinā /
MBh, 14, 50, 38.2 śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā //
Divyāvadāna
Divyāv, 13, 305.2 upāyapāśairvīreṇa baddhvāhaṃ tattvadarśinā /
Matsyapurāṇa
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
Suśrutasaṃhitā
Su, Utt., 19, 20.1 tasmānmatimatā nityaṃ nānāśāstrārthadarśinā /
Bhāratamañjarī
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //