Occurrences

Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 5, 20, 1.0 sa vā eṣa daśadhā catuḥ sampadyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 4.1 tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 28, 3.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 28, 5.3 sa daśadhā bhavati //
JUB, 1, 28, 7.3 sa daśadhā bhavati //
JUB, 1, 28, 9.3 sa daśadhā bhavati //
JUB, 1, 29, 1.3 sa daśadhā bhavati //
JUB, 1, 29, 3.3 sa daśadhā bhavati //
JUB, 1, 29, 5.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
Kāṭhakasaṃhitā
KS, 9, 11, 3.0 sa daśadhātmānaṃ vyadhatta //
KS, 9, 11, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvā sa āyatanam aicchat //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 3, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aicchat //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 1.3 tena daśadhātmānaṃ vidhāya /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
Mahābhārata
MBh, 1, 158, 47.2 daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani //
MBh, 4, 52, 18.3 sāpatad daśadhā chinnā bhūmau pārthena dhīmatā //
MBh, 7, 114, 49.1 sāpatad daśadhā rājannikṛttā karṇasāyakaiḥ /
MBh, 13, 47, 12.1 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira /
MBh, 13, 47, 16.1 daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ /
Manusmṛti
ManuS, 9, 151.1 sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca /
Agnipurāṇa
AgniPur, 17, 11.1 apsu pāriplavāṃ pṛthivīṃ diśaś ca daśadhā dadhe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 22.2 pāpaṃ karmeti daśadhā kāyavāṅmānasais tyajet //
AHS, Sū., 12, 42.2 karma prāṇātipātādi daśadhā yac ca ninditam //
Harivaṃśa
HV, 1, 27.2 apsu pāriplavāṃ pṛthvīṃ diśaś ca daśadhā dadhe //
HV, 9, 17.2 daśadhā tadgataṃ kṣatram akarot pṛthivīm imām //
HV, 20, 5.2 netrābhyāṃ vāri susrāva daśadhā dyotayad diśaḥ //
HV, 20, 6.1 taṃ garbhaṃ daśadhā dṛṣṭvā daśa devyo dadhus tataḥ /
HV, 20, 27.2 virarājāti rājendro daśadhā bhāvayan diśaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 4.2 bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 1, 9, 3.1 daśadhābhiprajāyante muneryogāntarāyakāḥ /
Matsyapurāṇa
MPur, 23, 28.1 tathāpyarājata vidhurdaśadhā bhāvayandiśaḥ /
MPur, 83, 2.2 meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava /
MPur, 92, 32.2 tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva //
MPur, 153, 80.1 cicheda daśadhākāśe śarairagniśikhopamaiḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 60.2 śārīrā daśadhā proktā arthadaṇḍās tv anekadhā //
Sāṃkhyakārikā
SāṃKār, 1, 32.2 kāryaṃ ca tasya daśadhāhāryaṃ dhāryam prakāśyaṃ ca //
SāṃKār, 1, 33.1 antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 32.2, 1.9 kāryaṃ ca tasya daśadhā /
SKBh zu SāṃKār, 32.2, 1.10 tasya karaṇasya kāryaṃ kartavyaṃ daśadhā daśaprakāram /
SKBh zu SāṃKār, 33.2, 1.2 daśadhā bāhyaṃ ca /
Viṣṇupurāṇa
ViPur, 1, 7, 12.2 bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ //
Viṣṇusmṛti
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 7.2 vibabhājātmanātmānam ekadhā daśadhā tridhā //
BhāgPur, 11, 3, 4.2 ekadhā daśadhātmānaṃ vibhajan juṣate guṇān //
Garuḍapurāṇa
GarPur, 1, 128, 9.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.2 etatkāryaṃ daśadhā karaṇairāviśya kāryate ceṣṭām /
Rasaprakāśasudhākara
RPSudh, 5, 94.3 śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //
Rasaratnākara
RRĀ, R.kh., 2, 24.1 bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /
RRĀ, V.kh., 3, 100.1 ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
RRĀ, V.kh., 4, 126.1 ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 6, 20.1 ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 18, 120.1 aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /
Rasendracūḍāmaṇi
RCūM, 4, 70.1 kāravallījaṭācūrṇairdaśadhā puṭito hi sa /
RCūM, 14, 11.2 sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //
RCūM, 16, 32.1 kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /
Rājanighaṇṭu
RājNigh, Śat., 100.2 śītā ca śītapuṣpā bhūribalā vṛṣyagandhikā daśadhā //
RājNigh, Mūl., 119.3 asrabinducchadā caiva sukandā daśadhāhvayā //
RājNigh, Śālm., 26.3 yūpadrumo 'srakhadiro 'paruś ca daśadhā smṛtaḥ //
RājNigh, Prabh, 56.2 tathā kaliṅgabījāni paryāyair daśadhābhidhā //
RājNigh, Śālyādivarga, 6.2 vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi //
RājNigh, Sattvādivarga, 93.2 sā ca deśavibhāgena daśadhā parikalpyate //
Tantrāloka
TĀ, 5, 94.1 etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam /
TĀ, 6, 169.1 ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā /
TĀ, 6, 169.1 ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā /
TĀ, 6, 196.1 saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate /
TĀ, 8, 186.2 daśadhāhaṃkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ //
TĀ, 8, 206.2 prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat //
TĀ, 8, 206.2 prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 26.1 vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet /
Ānandakanda
ĀK, 1, 4, 320.1 dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
ĀK, 1, 25, 68.1 kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /
Haribhaktivilāsa
HBhVil, 3, 320.1 athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Rasasaṃketakalikā
RSK, 2, 29.1 puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 50.1 ekāpi navadhā jātā daśadhā daśadhā tathā /
SkPur (Rkh), Revākhaṇḍa, 14, 50.1 ekāpi navadhā jātā daśadhā daśadhā tathā /