Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 23.2 dvāpare yajñam evāhuḥ dānam eva kalau yuge //
ParDhSmṛti, 1, 28.1 abhigamya kṛte dānaṃ tretāsv āhūya dīyate /
ParDhSmṛti, 1, 29.1 abhigamyottamaṃ dānam āhūyaiva tu madhyamam /
ParDhSmṛti, 1, 29.2 adhamaṃ yācamānāya sevādānaṃ tu niṣphalam //
ParDhSmṛti, 1, 44.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
ParDhSmṛti, 3, 13.2 udakaṃ piṇḍadānaṃ ca tatra śrāddhaṃ ca kārayet //
ParDhSmṛti, 3, 23.1 udyato nidhane dāne ārto vipro nimantritaḥ /
ParDhSmṛti, 6, 31.2 śūdrasya copavāsena tathā dānena śaktitaḥ //
ParDhSmṛti, 6, 51.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 7, 15.1 kṛcchreṇa śudhyate pūrvā śūdrā dānena śudhyati /
ParDhSmṛti, 8, 18.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
ParDhSmṛti, 10, 40.2 japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ //
ParDhSmṛti, 11, 27.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 11, 46.2 apacasya ca yad dānaṃ dātuś cāsya kutaḥ phalam //
ParDhSmṛti, 12, 6.2 vṛṣaikādaśadānena varṇāḥ śudhyanti te trayaḥ //
ParDhSmṛti, 12, 23.1 snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
ParDhSmṛti, 12, 24.2 sarve some pralīyante tasmād dānaṃ tu tadgrahe //
ParDhSmṛti, 12, 25.2 śarvaryāṃ dānam asty eva nānyatraiva vidhīyate //
ParDhSmṛti, 12, 26.2 rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi //
ParDhSmṛti, 12, 30.2 somagrahe tathaivoktaṃ snānadānādikarmasu //
ParDhSmṛti, 12, 50.2 etad gocarmadānena mucyate sarvakilbiṣaiḥ //
ParDhSmṛti, 12, 51.2 yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam //
ParDhSmṛti, 12, 51.2 yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam //
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //