Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 8.1 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
YāSmṛ, 1, 48.1 trir vittapūrṇapṛthivīdānasya phalam aśnute /
YāSmṛ, 1, 118.1 ijyādhyayanadānāni vaiśyasya kṣatriyasya ca /
YāSmṛ, 1, 122.2 dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam //
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
YāSmṛ, 1, 231.2 dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam //
YāSmṛ, 1, 232.1 tathācchādanadānaṃ ca karaśaucārtham ambu ca /
YāSmṛ, 1, 321.1 pratigrahaparīmāṇaṃ dānacchedopavarṇanam /
YāSmṛ, 1, 336.2 sarvadānādhikaṃ yasmāt prajānāṃ paripālanam //
YāSmṛ, 1, 340.2 saddānamānasatkārān śrotriyān vāsayet sadā //
YāSmṛ, 1, 347.1 upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca /
YāSmṛ, 2, 53.1 darśane pratyaye dāne prātibhāvyaṃ vidhīyate /
YāSmṛ, 2, 54.2 na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //
YāSmṛ, 2, 68.1 tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ /
YāSmṛ, 2, 189.2 sa dānamānasatkāraiḥ pūjayitvā mahīpatiḥ //
YāSmṛ, 3, 29.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
YāSmṛ, 3, 32.1 akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt /
YāSmṛ, 3, 48.2 svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ //
YāSmṛ, 3, 185.1 ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ /
YāSmṛ, 3, 195.1 yajñena tapasā dānair ye hi svargajito narāḥ /
YāSmṛ, 3, 274.2 dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye //
YāSmṛ, 3, 313.1 brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā /