Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 35.1 ato 'nanyādṛśādeva pitṝn dānād avāpsyasi /
KSS, 2, 5, 117.1 rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ /
KSS, 3, 3, 15.1 tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ /
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
KSS, 3, 6, 153.2 prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet //
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 4, 2, 21.2 jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ //
KSS, 4, 2, 38.1 dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat /
KSS, 4, 2, 73.1 prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām /
KSS, 4, 2, 91.2 maitrīdānadayādhairyanidhinā kaṅkaṇī karaḥ //
KSS, 4, 2, 219.2 tattrāṇāyātmadānena bubudhe labdham antaram //
KSS, 5, 1, 38.1 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
KSS, 5, 1, 139.1 ityuktaḥ sa purodhāśca tena dānopajīvakaḥ /
KSS, 5, 1, 168.2 rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ //
KSS, 5, 1, 195.1 nirvyājahṛdayatvena dāne ca pratyayo mama /
KSS, 6, 1, 24.2 bhūteṣvabhayadānena nānyā copakṛtir mama //
KSS, 6, 1, 208.2 evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti //
KSS, 6, 2, 50.1 phalaṃ yacca sutādānāt kutaḥ putrāt paratra tat /