Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Viṣṇupurāṇa
Haṃsadūta
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
Lalitavistara
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
Mahābhārata
MBh, 1, 213, 25.1 tatra dānapatir dhīmān ājagāma mahāyaśāḥ /
MBh, 1, 215, 11.18 yajvā dānapatir dhīmān yathā nānyo 'sti kaścana /
MBh, 5, 117, 21.1 jāto dānapatiḥ putrastvayā śūrastathāparaḥ /
MBh, 5, 120, 3.2 khyāto dānapatir loke vyājahāra nṛpaṃ tadā //
MBh, 5, 130, 26.1 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ /
MBh, 8, 28, 9.2 yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavacchuciḥ //
MBh, 12, 324, 8.1 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ /
Bodhicaryāvatāra
BoCA, 6, 84.1 yadi tena na tal labdhaṃ sthitaṃ dānapatergṛhe /
Divyāvadāna
Divyāv, 18, 168.1 dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvāgacchati //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 19, 540.1 sa saṃlakṣayati ye kecilloke dakṣiṇīyā vipaśyī samyaksambuddhasteṣāmagro dānapatīnāmapyanaṅgaṇo gṛhapatiḥ //
Harivaṃśa
HV, 29, 33.1 punar dvāravatīṃ prāpte tasmin dānapatau tataḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 157.1 tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 5, 15, 13.2 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama /
ViPur, 5, 15, 20.1 tvām ṛte yādavāścaite duṣṭā dānapate mayi /
ViPur, 5, 18, 7.2 uvācākhilamapyetajjñātaṃ dānapate mayā //
ViPur, 5, 18, 47.1 tato vijñātasadbhāvaḥ sa tu dānapatistadā /
Haṃsadūta
Haṃsadūta, 1, 12.1 kiśorottaṃśo 'sau kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvitapatiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 13.1 anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt //
SDhPS, 17, 13.1 anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt //
SDhPS, 17, 14.1 atha khalvajita sa puruṣo dānapatir mahādānapatir evaṃ cintayet /
SDhPS, 17, 14.1 atha khalvajita sa puruṣo dānapatir mahādānapatir evaṃ cintayet /
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //