Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Vaikhānasagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Bhāvaprakāśa
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 20.2 tat sarvam anu manyantāṃ devā ṛṣabhadāyine //
Chāndogyopaniṣad
ChU, 4, 1, 1.1 jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa /
Gobhilagṛhyasūtra
GobhGS, 3, 2, 16.0 apanthadāyī //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 11.0 vaiṇavadaṇḍadhārī nityaṃ chatradhāry apanthadāyī //
Kāṭhakasaṃhitā
KS, 6, 6, 32.0 yat purā dhanam adāyī syāt tad dadyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
Buddhacarita
BCar, 6, 26.1 anena tava bhāvena bāndhavāyāsadāyinā /
Mahābhārata
MBh, 3, 222, 25.1 pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī /
MBh, 13, 20, 3.2 abhyagacchannadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm //
MBh, 13, 62, 24.2 mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ //
Manusmṛti
ManuS, 3, 104.2 tena te pretya paśutāṃ vrajanty annādidāyinaḥ //
ManuS, 5, 64.2 śavaspṛśo viśudhyanti tryahād udakadāyinaḥ //
Rāmāyaṇa
Rām, Ki, 30, 40.2 vayasyabhāvaṃ samprāptau rājyārhau rājyadāyinau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 43.1 kāmaṃ sakāmaḥ seveta pramadā madadāyinīḥ /
AHS, Utt., 4, 14.2 mīlayantaṃ cirān netre surabhiṃ varadāyinam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.5 aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 70.2 tasya skandhe hriyālīnam apaśyaṃ prāṇadāyinīm //
BKŚS, 13, 5.1 maṅgalānāṃ pradhānatvāt kāryasaṃsiddhidāyinī /
BKŚS, 18, 339.1 namas te bhagavan mohanirvāṇaprītidāyine /
BKŚS, 18, 362.1 vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī /
BKŚS, 21, 72.1 kiṃtv āmantrya pitṛsthānau vidyājīvitadāyinau /
BKŚS, 23, 8.2 na ca kaṃcana paśyāmi yogyam āśrayadāyinam //
BKŚS, 23, 9.1 tataś cintitavān asmi dhanavidyādidāyinām /
Kirātārjunīya
Kir, 6, 13.2 smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ //
Kir, 13, 13.1 kuru tāta tapāṃsy amārgadāyī vijayāyetyalam anvaśān munir mām /
Kāmasūtra
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 7, 1, 1.17 teṣāṃ yathoktadāyināṃ mātā pāṇiṃ grāhayet /
Kāvyālaṃkāra
KāvyAl, 3, 18.1 chāyāvanto gatavyālāḥ svārohāḥ phaladāyinaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 104.2 pārvatī himavatputrī paramānandadāyinī //
KūPur, 1, 11, 109.2 ajā vibhāvarī saumyā bhoginī bhogadāyinī //
KūPur, 1, 11, 160.2 bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī //
KūPur, 1, 11, 165.1 saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī /
KūPur, 1, 11, 195.2 arundhatī hiraṇyākṣī mṛgāṅkā mānadāyinī //
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 2, 34, 15.1 dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ /
KūPur, 2, 35, 29.2 namaḥ śivāya dhīmate namo 'pavargadāyine //
KūPur, 2, 44, 64.1 namo yogādhigamyāya yogine yogadāyine /
Liṅgapurāṇa
LiPur, 1, 72, 146.2 yogapīṭhāntarasthāya yogine yogadāyine //
LiPur, 1, 104, 8.1 anaghāya viriñcāya devyāḥ kāryārthadāyine /
LiPur, 2, 9, 40.2 kāleṣu triṣu sarvasya śivasya śivadāyinaḥ //
LiPur, 2, 11, 9.2 varuṇo bhagavān rudro gaurī sarvārthadāyinī //
LiPur, 2, 12, 45.1 yajamānāhvayā mūrtiḥ śivasya śivadāyinaḥ /
LiPur, 2, 13, 13.2 sūryātmakasya rudrasya bhaktānāṃ bhaktidāyinaḥ //
Matsyapurāṇa
MPur, 15, 2.2 saṃkalpyā barhiṣo yatra tiṣṭhanti phaladāyinaḥ //
MPur, 15, 3.1 yatrābhyudayaśālāsu modante śrāddhadāyinaḥ /
MPur, 15, 13.2 virājamānāḥ krīḍanti yatra te śrāddhadāyinaḥ //
MPur, 62, 13.1 karau saubhāgyadāyinyai bāhū haramukhaśriyai /
MPur, 85, 7.2 yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata /
MPur, 154, 83.1 priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī /
MPur, 154, 448.2 śobhase deva rūpeṇa jagadānandadāyinā //
MPur, 154, 546.3 kadāham īdṛśaṃ putraṃ drakṣyāmyānandadāyinam //
Viṣṇupurāṇa
ViPur, 1, 9, 117.2 ātmavidyā ca devi tvaṃ vimuktiphaladāyinī //
ViPur, 1, 13, 94.2 na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate //
ViPur, 1, 15, 60.2 kāryagauravam etasyāḥ kathane phaladāyi vaḥ //
ViPur, 2, 6, 6.1 yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ /
ViPur, 2, 14, 14.1 karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat /
ViPur, 3, 11, 40.2 jagatsavitre śucaye savitre karmadāyine //
Viṣṇusmṛti
ViSmṛ, 5, 91.1 yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ //
ViSmṛ, 15, 40.1 yaścārthaharaḥ sa piṇḍadāyī //
Śatakatraya
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
Bhāratamañjarī
BhāMañj, 6, 67.2 rajoguṇasamutthena harṣaśokādidāyinā //
BhāMañj, 6, 303.1 nihate kuñjarānīke bhīmena bhayadāyinā /
BhāMañj, 7, 423.1 ko nāma vibudhārātivadhūvaidhavyadāyinaḥ /
BhāMañj, 13, 507.2 hanti magnā jaṭilyeva dhigāśāṃ mṛtyudāyinīm //
BhāMañj, 13, 706.1 āgatenāpi kiṃ tena viyoge duḥkhadāyinā /
BhāMañj, 13, 895.2 naṣṭāḥ śokena naśyanti dviṣadānandadāyinaḥ //
BhāMañj, 13, 1349.1 praśāntaramaṇīyena satvenānandadāyinā /
BhāMañj, 14, 117.1 yāte dvāravatīṃ kṛṣṇe yādavānandadāyini /
Devīkālottarāgama
DevīĀgama, 1, 46.2 ahaṅkāraparityāgāt sā citirmokṣadāyinī //
Garuḍapurāṇa
GarPur, 1, 31, 29.2 śaraṇyāya surūpāya dharmakāmārthadāyine //
GarPur, 1, 53, 14.1 miśrāvalokanān miśrasvabhāvaphaladāyinaḥ /
GarPur, 1, 57, 8.1 pāpinasteṣu pacyante viṣaśastrāgnidāyinaḥ /
GarPur, 1, 60, 5.2 gurordaśā rājyadā syātsukhadharmādidāyinī //
GarPur, 1, 159, 29.2 dahati tvacamutthāne jvālinī kaṣṭadāyinī //
Kathāsaritsāgara
KSS, 2, 2, 182.2 indoḥ kalaṅkalekheva hṛdi mālinyadāyinī //
KSS, 3, 2, 9.1 sānumene ca virahakleśadāyi tadātmanaḥ /
KSS, 3, 2, 68.1 sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī /
KSS, 3, 2, 75.1 virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam /
KSS, 3, 6, 167.2 pāṣāṇaghātadāyīti rājāgraṃ tair anīyata //
KSS, 4, 2, 13.2 pauranārījanotpakṣmalocanāścaryadāyibhiḥ //
KSS, 4, 2, 149.2 aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā //
KSS, 4, 2, 240.1 ślāghyastveṣa mahātmaikaḥ parārthaprāṇadāyinā /
KSS, 5, 2, 218.1 kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā /
KSS, 5, 2, 224.2 avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat //
KSS, 6, 1, 73.2 saṃbabhūvodare devyā dehasaundaryadāyinī //
KSS, 6, 1, 78.2 satyaṃ karmaiva balavad bhogadāyi śubhāśubham //
KSS, 6, 2, 52.2 surāṇāṃ nandanodyānavāsavairasyadāyinam //
Kālikāpurāṇa
KālPur, 53, 29.2 bibhratīṃ vāmahastābhyāmabhītiṃ varadāyinīm //
KālPur, 55, 101.2 digvibhāge tu kauberīdik śivā prītidāyinī //
Mātṛkābhedatantra
MBhT, 5, 11.1 athavā parameśāni dhanadāṃ dhanadāyinīm /
MBhT, 7, 54.1 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm /
MBhT, 7, 56.2 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm //
MBhT, 12, 38.2 tasmāl lakṣmīr vaiṣṇavī yā trivargadāyinī śivā //
MBhT, 12, 39.2 śāmbhavī paramā māyā tripurā mokṣadāyinī //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 18.2 koṭāv iṣṭārthadāyitvād duḥkhahetuḥ pratīyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Rasahṛdayatantra
RHT, 3, 20.1 rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /
Rasaprakāśasudhākara
RPSudh, 4, 92.0 sarvarogān haratyāśu śaktidāyi guṇādhikam //
Rasaratnākara
RRĀ, R.kh., 1, 15.2 kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //
RRĀ, Ras.kh., 3, 187.1 vedhikā daśalakṣe yā sā rudrapadadāyinī /
RRĀ, Ras.kh., 3, 189.2 dhūmravedhī tu yā siddhā sā śaktipadadāyinī //
Rasendracintāmaṇi
RCint, 1, 3.0 laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ //
RCint, 8, 24.2 māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //
Rasendracūḍāmaṇi
RCūM, 15, 56.2 vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //
Rasendrasārasaṃgraha
RSS, 1, 4.2 kṣipram ārogyadāyitvād auṣadhebhyo'dhiko rasaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.1 jitvā tu pṛthivīṃ kṛtvā tatpatīnkaradāyinaḥ /
Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
RājNigh, Parp., 88.2 medhākṛd viṣadoṣaghnī pācanī śubhadāyinī /
RājNigh, Śat., 174.2 śvetāmlī madhurā vṛṣyā pittaghnī baladāyinī //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, Śālm., 127.2 gomūtrikā tu madhurā vṛṣyā godugdhadāyinī //
RājNigh, Śālm., 131.2 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 134.3 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Kar., 89.2 dhammillāmodinī mandamadanonmādadāyinī //
RājNigh, Kar., 147.2 vīryastambhanakārī baladāyī cāmadoṣahārī ca //
RājNigh, Āmr, 43.1 girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā /
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 75.2 grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ śramaharaṃ rucidāyi //
RājNigh, Āmr, 88.2 mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi //
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, 12, 66.1 svacchaṃ bhṛṅgārapattraṃ laghutaraviśadaṃ tolane tiktakaṃ cet svāde śaityaṃ suhṛdyaṃ bahalaparimalāmodasaurabhyadāyi /
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, 13, 38.2 kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //
RājNigh, 13, 129.2 viṣadoṣaharā rucyā pācanī baladāyinī //
RājNigh, 13, 154.2 nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //
RājNigh, 13, 155.2 matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Pānīyādivarga, 107.2 vātaghnī sārikā rucyā dāhapittāsradāyinī //
RājNigh, Pānīyādivarga, 130.2 dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca //
RājNigh, Pānīyādivarga, 155.1 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 109.2 balakṛt kaphavātajantukharjūvraṇakaṇḍūtiharaṃ ca kāntidāyi //
RājNigh, Śālyādivarga, 3.1 vātādidoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi /
RājNigh, Śālyādivarga, 3.2 śimbībhavaṃ guru himaṃ ca vibandhadāyi vātūlakaṃ tu śiśiraṃ tṛṇadhānyam āhuḥ //
RājNigh, Māṃsādivarga, 12.2 plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 17.2 māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi //
RājNigh, Māṃsādivarga, 25.0 vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 68.2 sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī //
RājNigh, Māṃsādivarga, 76.2 śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī //
RājNigh, Rogādivarga, 83.1 madhuraśca rasaścinoti keśān vapuṣaḥ sthairyabalaujovīryadāyī /
RājNigh, Rogādivarga, 84.1 lavaṇo rucikṛdraso 'gnidāyī pacanaḥ svādukaraśca sārakaśca /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2 iyaṃ nirvāṇadīkṣā ca śivasadbhāvadāyinī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 18.2 evaṃ yo veda tattvena tasya nirvāṇadāyinī /
Tantrasāra
TantraS, 8, 43.0 evaṃ kalātattvam eva kiṃcitkartṛtvadāyi na ca //
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
Tantrāloka
TĀ, 7, 38.1 vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ /
TĀ, 8, 30.1 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
TĀ, 16, 262.1 so 'pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ /
TĀ, 17, 1.1 atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
TĀ, 17, 24.1 prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet /
TĀ, 19, 47.2 śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm //
TĀ, 20, 16.1 uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī //
TĀ, 21, 11.1 gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm /
TĀ, 26, 58.2 svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ //
TĀ, 26, 61.1 kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 30.2 gaganādyā mahāvidyā nirvāṇamokṣadāyinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 31.1 prāsādādyā mahāvidyā śivasāyujyadāyinī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 ekatroccāraṇāddevi nirvāṇamokṣadāyinī /
Ānandakanda
ĀK, 1, 3, 124.2 siddhadīkṣeyamākhyātā śivasāyujyadāyinī //
ĀK, 1, 10, 70.2 mahāvajreśvarī nāmnā ghuṭikā siddhidāyinī //
ĀK, 1, 10, 88.1 vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī /
ĀK, 1, 10, 111.1 dhātudārḍhyaprajananī sahasrāyuṣyadāyinī /
ĀK, 1, 15, 60.2 atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm //
ĀK, 1, 15, 231.1 arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm /
ĀK, 1, 15, 386.1 yaṣṭīgandhakasaṃyuktā kuṣṭhanutpuṣṭidāyinī /
ĀK, 1, 20, 72.1 japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī /
ĀK, 1, 20, 153.1 dhārayedvāyavīyaiṣā vidyā khagatidāyinī /
ĀK, 1, 21, 37.2 tataśca śāradādevīm ālikhet siddhidāyinīm //
ĀK, 1, 23, 136.2 svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī //
ĀK, 1, 24, 201.1 manmathākhyā jalūkā syātpūrvavat phaladāyinī /
ĀK, 1, 24, 204.1 kandarpākhyā sureśāni pūrvavatphaladāyinī /
ĀK, 2, 1, 269.2 citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī //
ĀK, 2, 1, 304.1 tathā viṣaharā rucyā pācanī baladāyinī /
ĀK, 2, 8, 18.2 yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi //
ĀK, 2, 9, 79.1 pattrasīsā pattravatpatrā trivarṣātphaladāyinī /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 31.0 yatis tu bhāvābhāvānāṃ vyavasthodayadāyinī //
ŚSūtraV zu ŚSūtra, 3, 44.1, 2.0 sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu //
Śyainikaśāstra
Śyainikaśāstra, 5, 40.1 tajjñaiḥ suśikṣitāḥ śyenā bhavantyānandadāyinaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 203.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
BhPr, 7, 3, 254.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
Gorakṣaśataka
GorŚ, 1, 43.1 ajapā nāma gāyatrī yogināṃ mokṣadāyinī /
Haribhaktivilāsa
HBhVil, 4, 221.3 aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣadāyinī //
HBhVil, 4, 318.3 mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm //
HBhVil, 5, 274.3 padmanābheti sā mūrtiḥ sthāpitā mokṣadāyinī //
Janmamaraṇavicāra
JanMVic, 1, 151.2 ke 'pi svakāryeṇāyātāḥ pūrve nirvāṇadāyinaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 24.2, 3.0 vā satve sarvabījaṃ sarvaṃ rāgadāyi dravyaṃ saṃyojya nirvāhyaṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 23.1 sthitvā sthitvā vahati yā sā nāḍī mṛtyudāyinī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 26, 139.1 śiraḥ saubhāgyadāyinyai paścādarghyaṃ pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 97, 107.2 jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare //
SkPur (Rkh), Revākhaṇḍa, 209, 89.1 mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ /
Sātvatatantra
SātT, 4, 38.1 āśu sampadyate śāntiṃ paramānandadāyinīm /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 10.2 praṇatakleśasaṃhartre paramānandadāyine //
Uḍḍāmareśvaratantra
UḍḍT, 9, 61.3 japet siddhā bhaved devī śobhanā bhogadāyinī //
Yogaratnākara
YRā, Dh., 222.2 līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ //