Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 185, 3.1 aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat /
ṚV, 3, 34, 1.2 brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe //
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 6, 20, 7.2 sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ //
ṚV, 6, 61, 1.2 yā śaśvantam ācakhādāvasam paṇiṃ tā te dātrāṇi taviṣā sarasvati //
ṚV, 7, 56, 21.1 mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge /
ṚV, 8, 43, 33.1 tat te sahasva īmahe dātraṃ yan nopadasyati /
ṚV, 8, 44, 18.1 īśiṣe vāryasya hi dātrasyāgne svarpatiḥ /
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //