Occurrences

Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasendracintāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 25, 18.2 mayūradātyūhacakorasaṃghās tasmin vane kānanakokilāś ca //
MBh, 3, 107, 7.2 bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ //
MBh, 15, 34, 10.1 kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ /
Manusmṛti
ManuS, 5, 12.2 sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike //
Amarakośa
AKośa, 2, 242.1 droṇakākastu kākolo dātyūhaḥ kālakaṇṭhakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 46.2 jīvañjīvakadātyūhabhṛṅgāhvaśukasārikāḥ //
AHS, Sū., 7, 15.1 utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ /
Kāmasūtra
KāSū, 2, 7, 8.1 pārāvataparabhṛtahārītaśukamadhukaradātyūhahaṃsakāraṇḍavalāvakavirutāni śītkṛtabhūyiṣṭhāni vikalpaśaḥ prayuñjīta //
Kūrmapurāṇa
KūPur, 2, 17, 31.1 balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 92, 14.2 vināditaṃ sārasacakravākaiḥ pramattadātyūhavaraiś ca sarvataḥ //
Matsyapurāṇa
MPur, 118, 52.1 mañjulītakadātyūhān bhāradvājāṃstathā caṣān /
Suśrutasaṃhitā
Su, Sū., 46, 67.1 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ //
Viṣṇusmṛti
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 172.1 kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān /
Garuḍapurāṇa
GarPur, 1, 96, 69.1 kravyādapakṣidātyūhaśukamāṃsāni varjayet /
Rasendracintāmaṇi
RCint, 8, 90.2 haṃsasārasadātyūhacāṣakrauñcabalākikāḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 98.0 jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 4.0 atyūhaḥ ḍāhukaḥ dātyūha iti vā pāṭhaḥ sa ca prasiddhaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 37.1 atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 14.1 vasantamāse kusumākarākule mayūradātyūhasukokilākule /