Occurrences

Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Śikṣāsamuccaya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 5, 132, 13.2 dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat //
MBh, 12, 8, 14.2 dāridryaṃ pātakaṃ loke kastacchaṃsitum arhati //
MBh, 12, 170, 10.2 atyaricyata dāridryaṃ rājyād api guṇādhikam //
MBh, 13, 24, 85.1 bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt /
Saundarānanda
SaundĀ, 12, 37.2 guṇadāridryaśamanād dhanamityabhivarṇitā //
Bodhicaryāvatāra
BoCA, 3, 28.2 jagaddāridryaśamanaṃ nidhānamidamakṣayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 11.2 na ca pārayate dātuṃ dāridryāt kākaṇīm api //
BKŚS, 18, 149.1 hṛtārthajanadāridryāt tvatprasādāt saha snuṣā /
BKŚS, 18, 600.2 uddhṛtās te viśeṣeṇa dāridryanirayān mayā //
BKŚS, 22, 174.2 nāgaraḥ kaścid ācaṣṭe sa dāridryeṇa mucyate //
BKŚS, 22, 224.1 anyac cāhaṃ vijānāmi dāridryavyādhivaidyakam /
Daśakumāracarita
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 165.1 mayoktam avajñāsodaryaṃ dāridryam iti //
DKCar, 2, 8, 71.0 te cāmī kaṣṭadāridryā bahvapatyā yajvāno vīryavantaścādyāpy aprāptapratigrahāḥ //
Divyāvadāna
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 20, 75.1 aśrūṇi pravartayannevamāha aho me dāridryam aho dāridryaṃ yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum //
Divyāv, 20, 75.1 aśrūṇi pravartayannevamāha aho me dāridryam aho dāridryaṃ yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum //
Divyāv, 20, 77.1 kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam //
Divyāv, 20, 77.1 kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam //
Divyāv, 20, 78.1 maraṇasamaṃ dāridryam //
Divyāv, 20, 85.1 anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedaḥ syāt //
Harivaṃśa
HV, 18, 28.1 dāridryam anapākṛtya putrārthāṃś caiva puṣkalān /
Liṅgapurāṇa
LiPur, 1, 89, 110.1 dāridryārṇavamagnaṃ ca tanayaṃ sā prasūyate /
Matsyapurāṇa
MPur, 99, 20.2 na ca vyādhirbhavettasya na dāridryaṃ na bandhanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 14, 4.2 dāridryaṃ vyādhibhūyiṣṭhatā mūrkhatvaṃ cārūpatā bhraṃśatāpi /
Suśrutasaṃhitā
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Tantrākhyāyikā
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
TAkhy, 2, 216.1 dāridryasya parā mūrtir yācñā na draviṇālpatā /
Śikṣāsamuccaya
ŚiSam, 1, 50.1 vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā /
Bhāratamañjarī
BhāMañj, 7, 562.2 prāpustamāṃsi dāridryaṃ chattreṣu vyajaneṣu ca //
BhāMañj, 13, 516.2 na tu dāridryasaṃspaṣṭaṃ kaścitspṛśati pūruṣam //
BhāMañj, 13, 687.1 brahmandāridryamunnidraṃ tavaitatpradahāmyaham /
BhāMañj, 13, 780.2 dāridryakleśaduḥkhaiśca jantūnāṃ śubhaduṣkṛte //
Garuḍapurāṇa
GarPur, 1, 18, 2.2 savisargaṃ tṛtīyaṃ syān mṛtyudāridryamardanam //
GarPur, 1, 63, 4.1 duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā /
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 65, 37.1 anyathā tvarthahīnānāṃ dāridryasya ca kāraṇam /
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
Hitopadeśa
Hitop, 1, 122.2 dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam /
Hitop, 1, 122.2 dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam /
Hitop, 1, 122.3 alpakleśena maraṇaṃ dāridryam atiduḥsaham //
Hitop, 1, 129.2 dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Kathāsaritsāgara
KSS, 2, 4, 127.1 so 'haṃ dāridryasaṃtaptastatra nārāyaṇāgrataḥ /
KSS, 3, 5, 19.1 tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā /
KSS, 4, 1, 118.1 śoko videśo dāridryaṃ dviguṇaḥ prasavo 'pyayam /
Kṛṣiparāśara
KṛṣiPar, 1, 156.3 dhānyaṃ nidāghakāle tu dāridryaṃ tu ghanāgame //
Mātṛkābhedatantra
MBhT, 6, 1.3 mahāroge mahāduḥkhe mahādāridryasaṃkaṭe //
Narmamālā
KṣNarm, 3, 64.2 maithune śaktidāridryādvājīkaraṇamicchati //
Rasaprakāśasudhākara
RPSudh, 2, 70.2 sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //
RPSudh, 9, 10.2 anayā sādhitaḥ sūto jarādāridryanāśanaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 8.1 jarāmaraṇadāridryaroganāśakaromataḥ /
RRĀ, R.kh., 3, 45.2 jārito yāti sūto'sau jarādāridryaroganut //
RRĀ, V.kh., 9, 117.1 drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /
RRĀ, V.kh., 14, 106.2 tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //
Rasendracūḍāmaṇi
RCūM, 16, 93.2 valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //
Rasārṇava
RArṇ, 7, 15.1 jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /
RArṇ, 12, 378.2 tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
RArṇ, 18, 54.2 sadā dāridryakartāraṃ varjayettaṃ rasāyane //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 10.2 anayormelanaṃ devi mṛtyudāridryanāśanamiti //
Ānandakanda
ĀK, 1, 1, 2.2 devadeva mahādeva janmadāridryanāśana //
ĀK, 1, 1, 5.2 dāridryaduḥkhaśamanaṃ brahmatvādivarapradam //
ĀK, 1, 1, 16.2 bhinnaḥ prāpto rasendro'yaṃ janmadāridryabhañjanaḥ //
ĀK, 1, 2, 245.2 tathaiva janmadāridryamṛtyuduḥkhamahāmayān //
ĀK, 1, 6, 82.2 duḥkhadāridryakartāraṃ varjayettaṃ rasāyane //
ĀK, 1, 7, 45.2 bhaved bhasma varārohe jarādāridryamṛtyujit //
ĀK, 1, 9, 36.2 akṣīṇo mṛtyunāśī syājjarādāridryanāśanaḥ //
ĀK, 1, 21, 65.2 mantraṃ mahāgaṇapater mṛtyudāridryanāśanam //
ĀK, 1, 23, 119.1 jarāmaraṇadāridryanāśanaṃ bhavanāśanam /
ĀK, 1, 23, 578.2 badhnāti coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
ĀK, 1, 24, 15.2 raktasya vakṣyate karma jarādāridryanāśanam //
ĀK, 2, 7, 95.2 valīpalitadāridryamṛtyughnaṃ surasāyanam //
ĀK, 2, 9, 4.2 valīpalitarogaghnā mṛtyudāridryabhañjanāḥ //
Āryāsaptaśatī
Āsapt, 2, 215.2 kim anārjavena śaśinaḥ kiṃ dāridryeṇa dayitasya //
Haribhaktivilāsa
HBhVil, 2, 191.1 iha janmani dāridryavyādhikuṣṭhādipīḍitaḥ /
HBhVil, 3, 151.2 samastadainyadāridryaduritādyupaśāntikṛt //
HBhVil, 5, 22.3 varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam /
HBhVil, 5, 300.2 rakṣā codvegadā nityaṃ vakrā dāridryadāyikā //
HBhVil, 5, 475.1 chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
Rasārṇavakalpa
RAK, 1, 324.1 alpāyuṣaśca ye mahyāṃ jarādāridryapīḍitāḥ /
RAK, 1, 343.2 gandhakaṃ bhakṣayetprājño jarādāridryanāśanam //
RAK, 1, 357.1 andhamūṣāgataṃ dhmātaṃ jarādāridryanāśanam /
RAK, 1, 376.2 ṣaṇmāsasya prayogena jarādāridryanāśanam //
RAK, 1, 412.2 varṇaikādaśabhistattu dāridryaṃ harate kṣaṇāt //
RAK, 1, 451.2 dāridryamīryate yasya tena saiveśvarī matā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 166.1 devamanuṣyadāridryam aniṣṭasaṃyogam iṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 11.1 dāridryavyādhimaraṇabandhanavyasanāni ca /
SkPur (Rkh), Revākhaṇḍa, 56, 128.1 tena pāpena dagdho 'haṃ dāridryaṃ na nivartate /
SkPur (Rkh), Revākhaṇḍa, 56, 129.1 tenāhaṃ duḥkhito bhadre dāridryam anivartikam /
SkPur (Rkh), Revākhaṇḍa, 78, 27.2 pūjite havyavāhe tu dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 79, 5.2 tasya pautraprapautrebhyo dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 106, 8.1 daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam /
SkPur (Rkh), Revākhaṇḍa, 164, 8.1 na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 178.1 priyaprītikaro mitravipradāridryabhañjanaḥ /