Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 35.1 dāravāṇāṃ takṣaṇam //
Gautamadharmasūtra
GautDhS, 1, 1, 30.0 dravyaśuddhiḥ parimārjanapradāhatakṣaṇanirṇejanāni taijasamārttikadāravatāntavānām //
Vasiṣṭhadharmasūtra
VasDhS, 3, 49.1 taijasamṛnmayadāravatāntavānāṃ bhasmaparimārjanapradāhanatakṣaṇadhāvanāni //
Arthaśāstra
ArthaŚ, 2, 18, 8.1 tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dhanūṃṣi //
ArthaŚ, 2, 18, 11.1 teṣāṃ mukhāni chedanabhedanatāḍanāny āyasāsthidāravāṇi //
Buddhacarita
BCar, 7, 51.1 kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ /
BCar, 12, 3.2 dāravyor medhyayor vṛṣyoḥ śucau deśe niṣedatuḥ //
Mahābhārata
MBh, 1, 192, 7.66 aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ /
MBh, 5, 46, 5.1 rucirair āsanaiḥ stīrṇāṃ kāñcanair dāravair api /
MBh, 13, 101, 41.1 atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ /
MBh, 14, 87, 5.1 yūpāṃśca śāstrapaṭhitān dāravān hemabhūṣitān /
Manusmṛti
ManuS, 5, 115.2 prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam //
Saundarānanda
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
Liṅgapurāṇa
LiPur, 1, 79, 28.2 dīpavṛkṣaṃ pārthivaṃ vā dāravaṃ vā śivālaye //
LiPur, 1, 85, 163.1 dāravaṃ tālaparṇaṃ vā āsanaṃ parikalpayet /
Suśrutasaṃhitā
Su, Cik., 20, 43.2 dāravīṃ vā jatukṛtāṃ ghṛtābhyaktāṃ praveśayet //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇusmṛti
ViSmṛ, 23, 5.1 dāravaṃ mṛnmayaṃ ca jahyāt //
ViSmṛ, 23, 27.1 takṣaṇena dāravāṇām //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 13.1 padāpi yuvatīṃ bhikṣur na spṛśed dāravīm api /
Haribhaktivilāsa
HBhVil, 5, 24.3 dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 1.2 dāravāṇāṃ pātrāṇāṃ takṣaṇācchuddhir iṣyate //