Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vārāhagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
Atharvaveda (Śaunaka)
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 6, 27, 2.2 agnir hi vipro juṣatām havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
AVŚ, 6, 27, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭrī padaṃ kṛṇute agnidhāne /
AVŚ, 7, 76, 4.1 pakṣī jāyānyaḥ patati sa ā viśati pūruṣam /
AVŚ, 11, 5, 21.2 apakṣāḥ pakṣiṇaś ca ye te jātā brahmacāriṇaḥ //
AVŚ, 11, 6, 8.2 śakuntān pakṣiṇo brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 10, 8.1 avāyantāṃ pakṣiṇo ye vayāṃsy antarikṣe divi ye caranti /
AVŚ, 13, 2, 33.2 jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ //
Kāṭhakasaṃhitā
KS, 21, 4, 36.0 śyenacitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ //
KS, 21, 4, 38.0 alajacitaṃ pakṣiṇaṃ catussītaṃ cinvīta pratiṣṭhākāmaḥ //
KS, 21, 4, 69.0 gāyatracitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ //
KS, 21, 4, 70.0 agnir vai tat pakṣī bhūtvā svargaṃ lokam apatat //
KS, 21, 4, 71.0 yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 2.0 te pakṣiṇa āsan //
Mānavagṛhyasūtra
MānGS, 1, 4, 10.1 pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu //
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
MānGS, 2, 17, 1.5 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryāṃ padaṃ kṛṇute agnidhāne /
Pañcaviṃśabrāhmaṇa
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
Vārāhagṛhyasūtra
VārGS, 8, 9.1 pakṣiṇīṃ rātrīṃ nādhīyīta /
Ṛgveda
ṚV, 1, 182, 5.1 yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam /
ṚV, 8, 20, 10.2 ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata //
ṚV, 10, 127, 5.1 ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ /
ṚV, 10, 165, 2.2 agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
ṚV, 10, 165, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne /
Mahābhārata
MBh, 12, 237, 31.2 patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ //
Manusmṛti
ManuS, 4, 97.2 viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam //
Garuḍapurāṇa
GarPur, 1, 19, 20.2 oṃ pakṣi svāhā //