Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 1, 11, 6.1 yathā vāto yathā mano yathā patanti pakṣiṇaḥ /
AVŚ, 12, 1, 51.1 yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 7.0 pakṣiṇas tittirikapotakapiñjalavārdhrāṇasamayūravāraṇā vāraṇavarjāḥ pañca viṣkirāḥ //
BaudhDhS, 3, 3, 21.1 kṛcchrāṃ vṛttim asaṃhāryāṃ sāmānyāṃ mṛgapakṣibhiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 7.2 ye pakṣiṇaḥ prathayanti bibhyato nirṛtaiḥ saha /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 18.4 puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśad iti /
Gobhilagṛhyasūtra
GobhGS, 3, 2, 57.0 na pakṣimāṃsaṃ bhuñjīta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 5.1 ye pakṣiṇaḥ patayanti bibhyato nirṛtaiḥ saha /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
Vasiṣṭhadharmasūtra
VasDhS, 14, 15.3 tasyāsaṃstarasamayāḥ puroḍāśā mṛgapakṣiṇāṃ praśastānām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 9, 5.1 śyenas ta ekaṃ mukhaṃ tena mukhena pakṣiṇo 'tsi /
Ṛgveda
ṚV, 1, 48, 5.2 jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ //
Arthaśāstra
ArthaŚ, 1, 15, 3.1 taduddeśaḥ saṃvṛtaḥ kathānām aniḥśrāvī pakṣibhir apyanālokyaḥ syāt /
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 15, 59.1 śeṣāṇām ato mṛgapaśupakṣivyālānām ekabhaktād anumānaṃ grāhayet //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān vā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān vā //
ArthaŚ, 4, 3, 27.1 tena śalabhapakṣikrimibhayapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 3, 34.1 tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 10, 3.1 pāśajālakūṭāvapāteṣu baddhānāṃ mṛgapaśupakṣivyālamatsyānām ādāne tacca tāvacca daṇḍaḥ //
ArthaŚ, 4, 10, 5.1 biṃbavihāramṛgapakṣisteye hiṃsāyāṃ vā dviguṇo daṇḍaḥ //
ArthaŚ, 14, 3, 17.1 ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇām antardhānam //
Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 35.0 pakṣimatsyamṛgān hanti //
Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
BCar, 3, 15.2 vitrāsayantyo gṛhapakṣisaṅghānanyonyavegāṃśca samākṣipantyaḥ //
BCar, 4, 89.2 ramamāṇo hyasaṃvignaḥ samāno mṛgapakṣibhiḥ //
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
Carakasaṃhitā
Ca, Sū., 6, 28.1 śītaṃ saśarkaraṃ manthaṃ jāṅgalānmṛgapakṣiṇaḥ /
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Indr., 12, 78.1 mṛgapakṣimanuṣyāṇāṃ praśastāśca giraḥ śubhāḥ /
Ca, Cik., 4, 72.1 dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām /
Ca, Cik., 5, 164.1 prapurāṇāni dhānyāni jāṅgalā mṛgapakṣiṇaḥ /
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 93.2 kalaviṅko yathā pakṣī darśanena svareṇa vā //
Mahābhārata
MBh, 1, 20, 5.3 pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ /
MBh, 1, 20, 15.16 tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ /
MBh, 1, 21, 1.2 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ /
MBh, 1, 23, 1.7 sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam //
MBh, 1, 23, 5.5 nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam //
MBh, 1, 23, 8.1 sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā /
MBh, 1, 25, 26.10 apaśyan nirmalajalaṃ nānāpakṣisamākulam /
MBh, 1, 26, 3.7 śanaiḥ paryapatat pakṣī parvatān praviśātayan //
MBh, 1, 26, 38.3 mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ //
MBh, 1, 28, 18.1 aśvakrandena vīreṇa reṇukena ca pakṣiṇā /
MBh, 1, 28, 19.1 ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā /
MBh, 1, 28, 24.2 mukhaṃ sahasraṃ sa cakāra pakṣī /
MBh, 1, 29, 1.3 praviveśa balāt pakṣī vārivega ivārṇavam //
MBh, 1, 29, 11.1 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān /
MBh, 1, 29, 16.5 tathetyevābravīt pakṣī bhagavantaṃ sanātanam /
MBh, 1, 31, 2.2 nāmanī caiva te prokte pakṣiṇor vainateyayoḥ //
MBh, 1, 57, 69.22 mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca /
MBh, 1, 64, 9.1 divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ /
MBh, 1, 64, 18.2 naikapakṣigaṇākīrṇāṃ tapovanamanoramām /
MBh, 1, 67, 14.11 siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam /
MBh, 1, 68, 69.3 pakṣiṇaḥ puṇyavantaste sahitā dharmatastadā /
MBh, 1, 68, 69.6 jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ /
MBh, 1, 92, 24.21 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 93, 6.1 tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam /
MBh, 1, 94, 13.1 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 102, 3.1 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ /
MBh, 1, 111, 8.1 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ /
MBh, 1, 111, 9.1 atikrāmen na pakṣī yān kuta evetare mṛgāḥ /
MBh, 1, 138, 6.2 krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ //
MBh, 1, 138, 7.1 ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ /
MBh, 1, 141, 23.5 vitrāsayantau tau śabdaiḥ sarvato mṛgapakṣiṇaḥ /
MBh, 1, 143, 21.2 mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā //
MBh, 1, 148, 11.2 guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā //
MBh, 1, 192, 7.100 anulomāśca no vātāḥ sarvato mṛgapakṣiṇaḥ /
MBh, 1, 214, 17.11 nānāmṛgasahasraiśca pakṣibhiśca samāvṛtam /
MBh, 1, 214, 17.21 rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam /
MBh, 1, 214, 17.24 sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ /
MBh, 1, 219, 2.1 mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā /
MBh, 1, 219, 6.1 piśācān pakṣiṇo nāgān paśūṃścāpi sahasraśaḥ /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 1, 219, 28.4 apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ /
MBh, 1, 225, 15.1 pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam /
MBh, 2, 38, 30.2 dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha //
MBh, 2, 38, 31.2 pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ //
MBh, 2, 38, 33.2 samudrāmbhasyamodanta caranto bhīṣma pakṣiṇaḥ //
MBh, 2, 38, 36.2 teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām //
MBh, 2, 38, 36.2 teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām //
MBh, 2, 38, 37.1 tataḥ pratyakṣato dṛṣṭvā pakṣiṇaste samāgatāḥ /
MBh, 2, 38, 38.2 nihanyur bhīṣma saṃkruddhāḥ pakṣiṇastam ivāṇḍajam //
MBh, 2, 48, 10.2 āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ //
MBh, 2, 55, 12.1 hiraṇyaṣṭhīvinaḥ kaścit pakṣiṇo vanagocarān /
MBh, 2, 55, 14.2 mohātmā tapyase paścāt pakṣihā puruṣo yathā //
MBh, 2, 63, 22.3 taṃ rāsabhāḥ pratyabhāṣanta rājan samantataḥ pakṣiṇaścaiva raudrāḥ //
MBh, 3, 2, 39.1 yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi /
MBh, 3, 12, 10.1 tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam /
MBh, 3, 13, 82.1 vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ /
MBh, 3, 39, 13.1 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam /
MBh, 3, 40, 6.2 nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpyupāramat //
MBh, 3, 50, 18.2 vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam //
MBh, 3, 61, 2.2 nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam //
MBh, 3, 61, 6.2 nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ /
MBh, 3, 61, 66.2 tapasyagniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ /
MBh, 3, 61, 104.2 naikāṃśca parvatān ramyān naikāṃśca mṛgapakṣiṇaḥ //
MBh, 3, 62, 3.2 bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam //
MBh, 3, 86, 20.1 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite /
MBh, 3, 116, 12.2 mṛgapakṣisadharmāṇaḥ kṣipram āsañjaḍopamāḥ //
MBh, 3, 131, 20.2 rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita /
MBh, 3, 131, 20.4 vinemaṃ pakṣiṇaṃ śyena śaraṇārthinam āgatam //
MBh, 3, 131, 21.1 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama /
MBh, 3, 145, 14.1 nadījālasamākīrṇān nānāpakṣirutākulān /
MBh, 3, 146, 37.2 pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ //
MBh, 3, 146, 50.2 vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ //
MBh, 3, 146, 51.1 taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam /
MBh, 3, 146, 52.1 tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ /
MBh, 3, 146, 73.1 tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ /
MBh, 3, 155, 87.1 dhātubhiś ca saridbhiśca kiṃnarair mṛgapakṣibhiḥ /
MBh, 3, 158, 31.1 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ /
MBh, 3, 158, 52.3 nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam //
MBh, 3, 159, 31.1 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati /
MBh, 3, 162, 2.2 pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ //
MBh, 3, 170, 68.2 sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ //
MBh, 3, 174, 1.2 nagottamaṃ prasravaṇair upetaṃ diśāṃ gajaiḥ kiṃnarapakṣibhiś ca /
MBh, 3, 174, 17.1 varāhanānāmṛgapakṣijuṣṭaṃ mahad vanaṃ caitrarathaprakāśam /
MBh, 3, 175, 7.1 cakoraiś cakravākaiśca pakṣibhir jīvajīvakaiḥ /
MBh, 3, 176, 43.2 apasavyāni sarvāṇi mṛgapakṣirutāni ca //
MBh, 3, 179, 7.2 vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām //
MBh, 3, 186, 51.1 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā /
MBh, 3, 199, 5.1 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ /
MBh, 3, 220, 24.2 divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ //
MBh, 3, 263, 2.2 krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram //
MBh, 3, 266, 46.2 pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam //
MBh, 3, 266, 54.1 so 'smān utthāpayāmāsa vākyenānena pakṣirāṭ /
MBh, 3, 268, 18.2 caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ //
MBh, 3, 282, 18.2 yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ /
MBh, 3, 296, 40.2 rurubhiśca varāhaiśca pakṣibhiś ca niṣevitam //
MBh, 3, 296, 41.2 bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ //
MBh, 3, 297, 19.2 yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ /
MBh, 4, 2, 11.6 grahāṇām api śītāṃśur garuḍaḥ pakṣiṇām api /
MBh, 4, 31, 5.2 pakṣiṇaścāpatan bhūmau sainyena rajasāvṛtāḥ //
MBh, 5, 22, 16.2 śyenau yathā pakṣipūgān rujantau mādrīputrau neha kurūn viśetām //
MBh, 5, 45, 9.2 te tatra pakṣiṇo bhūtvā prapatanti yathādiśam /
MBh, 5, 81, 16.1 ardhacandraiśca candraiśca matsyaiḥ samṛgapakṣibhiḥ /
MBh, 5, 81, 24.1 pradakṣiṇānulomāśca maṅgalyā mṛgapakṣiṇaḥ /
MBh, 5, 95, 6.1 muhūrtamaraṇāstvanye mānuṣā mṛgapakṣiṇaḥ /
MBh, 5, 99, 1.2 ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām /
MBh, 5, 99, 3.1 surūpapakṣirājena subalena ca mātale /
MBh, 5, 99, 4.1 pakṣirājābhijātyānāṃ sahasrāṇi śatāni ca /
MBh, 5, 103, 26.1 sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ /
MBh, 5, 103, 28.2 baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ //
MBh, 5, 111, 1.2 ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau /
MBh, 5, 113, 15.1 pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā /
MBh, 5, 117, 14.2 viśvāmitrastu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā /
MBh, 5, 118, 3.1 nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām /
MBh, 5, 136, 20.1 jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ /
MBh, 6, 3, 2.2 kravyādān pakṣiṇaścaiva gomāyūn aparānmṛgān //
MBh, 6, 7, 13.1 merur uttamamadhyānām adhamānāṃ ca pakṣiṇām /
MBh, 6, BhaGī 10, 30.2 mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaśca pakṣiṇām //
MBh, 6, 55, 85.1 nihatya sarvān dhṛtarāṣṭraputrāṃs tatpakṣiṇo ye ca narendramukhyāḥ /
MBh, 6, 61, 59.2 piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ //
MBh, 6, 95, 45.1 pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ /
MBh, 6, 116, 32.1 manuṣyā jagati śreṣṭhāḥ pakṣiṇāṃ garuḍo varaḥ /
MBh, 7, 18, 24.2 praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa //
MBh, 7, 31, 76.1 pramodane śvāpadapakṣirakṣasāṃ janakṣaye vartati tatra dāruṇe /
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 58, 21.1 maṅgalyān pakṣiṇaścaiva yaccānyad api pūjitam /
MBh, 7, 68, 35.2 cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ //
MBh, 7, 85, 16.2 krīḍate sūtrabaddhena pakṣiṇā bālako yathā //
MBh, 7, 89, 11.2 apakṣaiḥ pakṣisaṃkāśai rathair aśvaiśca saṃvṛtam //
MBh, 7, 106, 40.2 nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ //
MBh, 7, 171, 21.1 pravavuśca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ /
MBh, 7, 172, 18.1 pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ /
MBh, 8, 26, 35.1 mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava /
MBh, 8, 28, 7.1 āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām /
MBh, 8, 28, 13.2 sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate //
MBh, 8, 28, 18.2 tam āhvayata durbuddhiḥ patāma iti pakṣiṇam //
MBh, 8, 28, 20.2 pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ //
MBh, 8, 28, 49.3 avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ /
MBh, 8, 50, 44.1 bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ /
MBh, 8, 58, 4.1 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ /
MBh, 8, 65, 6.1 prabhūtapadmotpalamatsyakacchapau mahāhradau pakṣigaṇānunāditau /
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 8, 68, 55.2 saṃsādhayitvaiva kurūñ śaraughaiḥ kapidhvajaḥ pakṣivaradhvajaś ca /
MBh, 9, 10, 16.1 mṛgāśca māhiṣāścāpi pakṣiṇaśca viśāṃ pate /
MBh, 9, 57, 50.1 tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām /
MBh, 10, 1, 19.1 nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam /
MBh, 10, 1, 44.1 upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge /
MBh, 10, 13, 9.2 prādurāsīnmahāñ śabdaḥ pakṣiṇāṃ patatām iva //
MBh, 11, 1, 11.2 lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ //
MBh, 11, 17, 13.2 tam adya pakṣavyajanair upavījanti pakṣiṇaḥ //
MBh, 11, 23, 5.2 āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ //
MBh, 11, 24, 22.2 sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate //
MBh, 12, 9, 7.2 muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām //
MBh, 12, 10, 23.1 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ /
MBh, 12, 11, 4.1 tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ /
MBh, 12, 37, 19.1 kravyādāḥ pakṣiṇaḥ sarve catuṣpādāśca daṃṣṭriṇaḥ /
MBh, 12, 52, 25.2 śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ //
MBh, 12, 56, 59.2 krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā /
MBh, 12, 86, 13.1 vidraveccaiva rāṣṭraṃ te śyenāt pakṣigaṇā iva /
MBh, 12, 106, 12.1 pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca /
MBh, 12, 136, 22.2 lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ //
MBh, 12, 137, 10.1 dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā /
MBh, 12, 137, 10.2 śūnye tu tam upādāya pakṣiṇaṃ samajātakam /
MBh, 12, 137, 56.1 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ /
MBh, 12, 141, 21.1 pakṣiṇo vātavegena hatā līnāstadābhavan /
MBh, 12, 141, 27.2 duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā //
MBh, 12, 142, 2.2 prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata //
MBh, 12, 142, 22.2 pūjayāmāsa yatnena sa pakṣī pakṣijīvinam //
MBh, 12, 142, 22.2 pūjayāmāsa yatnena sa pakṣī pakṣijīvinam //
MBh, 12, 142, 29.1 evam uktastataḥ pakṣī parṇānyāstīrya bhūtale /
MBh, 12, 142, 37.1 muhūrtāl labdhasaṃjñastu sa pakṣī pakṣighātakam /
MBh, 12, 142, 37.1 muhūrtāl labdhasaṃjñastu sa pakṣī pakṣighātakam /
MBh, 12, 142, 41.1 tataḥ satyapratijño vai sa pakṣī prahasann iva /
MBh, 12, 142, 42.1 agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam /
MBh, 12, 144, 12.1 tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ /
MBh, 12, 145, 3.1 mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ /
MBh, 12, 145, 10.2 dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam //
MBh, 12, 149, 18.1 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām /
MBh, 12, 149, 19.1 catuṣpāt pakṣikīṭānāṃ prāṇināṃ snehasaṅginām /
MBh, 12, 149, 52.1 anityānīha bhāgyāni catuṣpātpakṣiṇām api /
MBh, 12, 162, 37.2 agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn //
MBh, 12, 172, 16.1 antarikṣacarāṇāṃ ca dānavottama pakṣiṇām /
MBh, 12, 173, 29.1 na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām /
MBh, 12, 174, 7.1 pulākā iva dhānyeṣu puttikā iva pakṣiṣu /
MBh, 12, 187, 46.1 yathā vāricaraḥ pakṣī lipyamāno na lipyate /
MBh, 12, 196, 12.1 mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā /
MBh, 12, 196, 12.1 mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā /
MBh, 12, 212, 49.1 drumaṃ yathā vāpyudake patantam utsṛjya pakṣī prapatatyasaktaḥ /
MBh, 12, 240, 16.1 yathā vāricaraḥ pakṣī na lipyati jale caran /
MBh, 12, 253, 29.1 tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ /
MBh, 12, 260, 19.1 ajaścāśvaśca meṣaśca gauśca pakṣigaṇāśca ye /
MBh, 12, 288, 6.1 tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam /
MBh, 12, 313, 30.1 pakṣīva plavanād ūrdhvam amutrānantyam aśnute /
MBh, 12, 318, 33.1 ke vā bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ /
MBh, 12, 319, 4.1 na tatra pakṣisaṃghāto na śabdo nāpi darśanam /
MBh, 12, 348, 6.2 varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati //
MBh, 13, 5, 11.2 avatīrya mahīṃ śakrastaṃ pakṣiṇam uvāca ha //
MBh, 13, 5, 12.1 śuka bhoḥ pakṣiṇāṃ śreṣṭha dākṣeyī suprajāstvayā /
MBh, 13, 12, 18.2 saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam //
MBh, 13, 14, 47.1 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu /
MBh, 13, 14, 158.2 pakṣiṇāṃ vainateyaśca ananto bhujageṣu ca //
MBh, 13, 17, 67.2 pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ //
MBh, 13, 17, 67.2 pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ //
MBh, 13, 20, 31.2 sarvartubhir mūlaphalaiḥ pakṣibhiśca samanvitam /
MBh, 13, 27, 57.1 haṃsārāvaiḥ kokaravai ravair anyaiśca pakṣiṇām /
MBh, 13, 27, 58.1 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām /
MBh, 13, 84, 9.2 mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ //
MBh, 13, 86, 20.2 krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃśca ha //
MBh, 13, 99, 17.2 mṛgapakṣimanuṣyāśca so 'śvamedhaphalaṃ labhet //
MBh, 13, 119, 9.1 śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 13, 126, 17.2 sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam //
MBh, 13, 126, 21.2 sapakṣigaṇasaṃghuṣṭaḥ saśvāpadasarīsṛpaḥ //
MBh, 13, 127, 41.2 kimarthaṃ ca girir dagdhaḥ sapakṣigaṇakānanaḥ //
MBh, 14, 47, 15.1 dvāvetau pakṣiṇau nityau sakhāyau cāpyacetanau /
MBh, 14, 50, 19.1 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ /
MBh, 14, 90, 32.2 taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaśca ye //
MBh, 15, 9, 23.1 vānarāḥ pakṣiṇaścaiva ye manuṣyānukāriṇaḥ /
MBh, 15, 34, 9.2 aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho //
Manusmṛti
ManuS, 1, 44.1 aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ /
ManuS, 3, 9.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
ManuS, 3, 162.2 pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca //
ManuS, 5, 22.1 yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ /
ManuS, 5, 23.1 babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām /
ManuS, 5, 40.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
ManuS, 5, 125.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
ManuS, 8, 297.2 pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu //
ManuS, 8, 328.1 matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca /
ManuS, 11, 169.2 pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ //
ManuS, 12, 9.2 vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām //
ManuS, 12, 56.1 kṛmikīṭapataṃgānāṃ viḍbhujāṃ caiva pakṣiṇām /
Rāmāyaṇa
Rām, Bā, 13, 24.1 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ /
Rām, Bā, 30, 17.1 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ /
Rām, Bā, 33, 15.1 niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ /
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 73, 9.1 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ /
Rām, Bā, 73, 10.2 asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ /
Rām, Bā, 73, 12.1 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam /
Rām, Ay, 12, 4.2 pradāya pakṣiṇo rājañ jagāma gatim uttamām //
Rām, Ay, 30, 20.1 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ /
Rām, Ay, 40, 29.2 pakṣiṇo 'pi prayācante sarvabhūtānukampinam //
Rām, Ay, 48, 9.1 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ /
Rām, Ay, 48, 17.1 mṛgapakṣibhir āsīno munibhiś ca samantataḥ /
Rām, Ay, 50, 10.1 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam /
Rām, Ay, 50, 12.1 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam /
Rām, Ay, 50, 21.1 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
Rām, Ay, 50, 22.2 nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt //
Rām, Ay, 60, 9.1 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām /
Rām, Ay, 84, 8.2 śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu //
Rām, Ay, 85, 60.1 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ /
Rām, Ay, 86, 35.3 vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ //
Rām, Ay, 86, 36.1 sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān /
Rām, Ay, 88, 7.2 aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ //
Rām, Ay, 95, 44.1 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam /
Rām, Ār, 7, 13.2 praśāntamṛgayūthāni śāntapakṣigaṇāni ca //
Rām, Ār, 13, 36.1 sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā /
Rām, Ār, 14, 19.2 iha vatsyāma saumitre sārdham etena pakṣiṇā //
Rām, Ār, 21, 15.2 māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam //
Rām, Ār, 22, 5.2 visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ //
Rām, Ār, 23, 6.1 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ /
Rām, Ār, 41, 49.1 pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa /
Rām, Ār, 47, 33.2 sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api //
Rām, Ār, 49, 17.1 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam /
Rām, Ār, 49, 35.2 rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca //
Rām, Ār, 50, 4.2 dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ //
Rām, Ār, 53, 7.2 nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam //
Rām, Ār, 55, 11.1 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ /
Rām, Ār, 63, 13.2 abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam //
Rām, Ār, 64, 20.2 anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā //
Rām, Ār, 65, 6.2 nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam //
Rām, Ār, 65, 11.1 eṣa vañculako nāma pakṣī paramadāruṇaḥ /
Rām, Ār, 65, 19.2 karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān //
Rām, Ār, 70, 17.1 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
Rām, Ār, 71, 26.2 dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām //
Rām, Ki, 1, 24.1 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā /
Rām, Ki, 1, 25.2 pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati //
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 18, 6.2 mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api //
Rām, Ki, 41, 39.1 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ /
Rām, Ki, 47, 8.2 śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ //
Rām, Ki, 47, 12.2 aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam //
Rām, Ki, 55, 5.2 uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān //
Rām, Ki, 55, 6.1 tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ /
Rām, Ki, 56, 5.2 mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau //
Rām, Ki, 58, 24.1 apakṣo hi kathaṃ pakṣī karma kiṃcid upakramet /
Rām, Ki, 59, 7.1 hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān /
Rām, Ki, 60, 14.1 pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata /
Rām, Ki, 65, 4.2 garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām //
Rām, Ki, 65, 5.2 bhujagān uddharan pakṣī mahāvego mahāyaśāḥ //
Rām, Ki, 65, 29.2 dākṣyavikramasampannaḥ pakṣirāja ivāparaḥ //
Rām, Ki, 66, 11.1 pannagāśanam ākāśe patantaṃ pakṣisevitam /
Rām, Su, 1, 30.2 utpatiṣyan vicikṣepa pakṣirāja ivoragam //
Rām, Su, 1, 108.1 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan /
Rām, Su, 3, 37.1 bhūṣitaṃ ruciradvāraṃ mattaiśca mṛgapakṣibhiḥ /
Rām, Su, 5, 8.1 dṛśyaiśca paramodāraistaistaiśca mṛgapakṣibhiḥ /
Rām, Su, 7, 46.1 aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ /
Rām, Su, 12, 8.1 prahṛṣṭamanuje kāle mṛgapakṣisamākule /
Rām, Su, 13, 3.1 tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām /
Rām, Su, 25, 38.1 pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī /
Rām, Su, 36, 18.1 utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe /
Rām, Su, 40, 1.1 tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca /
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 56, 55.2 ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ //
Rām, Su, 58, 12.1 sadevāsurayuddheṣu gandharvoragapakṣiṣu /
Rām, Su, 65, 4.2 punaśca kila pakṣī sa devyā janayati vyathām //
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 31, 60.1 yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ /
Rām, Yu, 45, 18.2 adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām //
Rām, Yu, 84, 11.2 aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane //
Rām, Utt, 18, 23.2 pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu //
Rām, Utt, 34, 26.1 apakṣigaṇasaṃpāto vānarendro mahājavaḥ /
Rām, Utt, 41, 5.1 kokilair bhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ /
Rām, Utt, 68, 1.2 samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam //
Rām, Utt, 68, 5.2 arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam //
Rām, Utt, 69, 8.1 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam /
Rām, Utt, 78, 15.1 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam /
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Rām, Utt, 90, 24.1 siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām /
Agnipurāṇa
AgniPur, 19, 17.1 daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale /
AgniPur, 19, 26.2 sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //
Amarakośa
AKośa, 2, 253.2 śakuntipakṣiśakuniśakuntaśakunadvijāḥ //
AKośa, 2, 264.2 gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 32.2 yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ //
AHS, Sū., 24, 15.2 mṛgapakṣiyakṛnmāṃsamuktāyastāmrasaindhavaiḥ //
AHS, Sū., 24, 16.2 mṛgapakṣiyakṛnmajjavasāntrahṛdayāmiṣaiḥ //
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Sū., 30, 18.1 catuṣpātpakṣipittālamanohvālavaṇāni ca /
AHS, Śār., 6, 19.2 dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛgapakṣiṇām //
AHS, Śār., 6, 23.2 puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ //
AHS, Śār., 6, 37.2 mṛgapakṣinarāṇāṃ ca śobhināṃ śobhanā giraḥ //
AHS, Nidānasthāna, 5, 11.2 pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ //
AHS, Cikitsitasthāna, 16, 26.2 dāḍimāmbupayaḥpakṣirasatoyasurāsavān //
AHS, Cikitsitasthāna, 22, 57.1 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ /
Bodhicaryāvatāra
BoCA, 6, 46.1 asipattravanaṃ yadvadyathā nārakapakṣiṇaḥ /
BoCA, 8, 122.2 pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati //
BoCA, 10, 37.1 pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 57.1 yo 'sau saptacchadaḥ pakṣī so 'śanir duḥśravadhvaniḥ /
BKŚS, 12, 34.1 yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ /
Daśakumāracarita
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 8, 220.0 yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate sa pañcatvamāpadyate //
Divyāv, 8, 269.0 yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante pañcatvamāpadyante //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 142.1 yaṃ vṛkṣaśākhāsu sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 192.1 tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti //
Divyāv, 17, 194.1 te ca pakṣiṇo 'vatīryamāṇā avatīryamāṇāḥ śabdaṃ kurvanti //
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 3, 83.1 śucir audakān pakṣigaṇān sugrīvī tu paraṃtapa /
HV, 3, 91.1 sthalajāḥ pakṣiṇo 'bjās ca dharāyāḥ prasavaḥ smṛtaḥ /
HV, 4, 8.2 uccaiḥśravasam aśvānāṃ garuḍaṃ caiva pakṣiṇām //
HV, 18, 15.2 yathāsyāsīt pakṣibhāve saṃkalpaḥ pūrvacintitaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 790.1 dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
Kāvyālaṃkāra
KāvyAl, 2, 87.1 gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ /
Kūrmapurāṇa
KūPur, 1, 24, 3.1 jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam /
KūPur, 1, 29, 32.1 kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ /
KūPur, 2, 16, 81.2 parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet //
KūPur, 2, 17, 34.1 na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān /
KūPur, 2, 18, 108.2 dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ //
KūPur, 2, 22, 60.2 na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet /
KūPur, 2, 33, 7.2 pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ //
KūPur, 2, 33, 33.1 kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam /
Liṅgapurāṇa
LiPur, 1, 9, 59.2 mṛgapakṣisamūhasya rutajñānaṃ ca vindati //
LiPur, 1, 21, 21.2 garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ //
LiPur, 1, 51, 3.2 pārijātakasampūrṇe nānāpakṣigaṇānvite //
LiPur, 1, 51, 27.2 vanaṃ dvijasahasrāḍhyaṃ mṛgapakṣisamākulam //
LiPur, 1, 65, 91.2 pakṣī ca pakṣarūpaś ca atidīpto niśākaraḥ //
LiPur, 1, 70, 237.2 paśūnsṛṣṭvā sa deveśo 'sṛjatpakṣigaṇānapi //
LiPur, 1, 70, 242.1 śvāpado dvikhuro hastī vānarāḥ pakṣipañcamāḥ /
LiPur, 1, 86, 43.1 kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām /
LiPur, 1, 88, 67.2 mṛgatvātpakṣibhāvaś ca tasmāccaiva sarīsṛpaḥ //
LiPur, 1, 89, 46.1 kākolūkakapotānāṃ pakṣiṇāmapi ghātane /
LiPur, 1, 92, 17.1 pravṛttanṛttānugatāpsarogaṇaṃ prahṛṣṭanānāvidhapakṣisevitam /
LiPur, 1, 96, 58.1 upahastā jvaraṃ bhīmo mṛgapakṣihiraṇmayaḥ /
LiPur, 2, 3, 10.2 gānavidyāṃ samāpannaḥ śikṣitāstena pakṣiṇā //
LiPur, 2, 46, 20.1 viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ /
Matsyapurāṇa
MPur, 4, 5.1 yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām /
MPur, 6, 37.1 teṣāmanantamabhavatpakṣiṇāṃ putrapautrakam /
MPur, 39, 20.1 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti /
MPur, 69, 26.2 namo vihaṃganāthāya vāyuvegāya pakṣiṇe /
MPur, 117, 2.2 pakṣiṇāmapi saṃcārairvinā siddhagatiṃ śubhām //
MPur, 118, 52.2 etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān //
MPur, 135, 31.2 bhaṭavarmeṣu viviśustaḍāgānīva pakṣiṇaḥ //
MPur, 138, 8.2 śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ /
MPur, 144, 80.1 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā /
MPur, 144, 81.1 niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha /
MPur, 145, 4.1 manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha /
MPur, 145, 17.1 paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ /
MPur, 145, 17.2 gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ //
MPur, 146, 22.1 pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ /
MPur, 148, 9.2 anekākārabahulaṃ pṛthakpakṣikulākulam //
MPur, 154, 303.1 nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam /
MPur, 163, 47.1 āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ /
MPur, 165, 21.2 daityānāṃ dānavānāṃ ca yakṣarākṣasapakṣiṇām //
MPur, 167, 53.2 bhujaṃgānāmahaṃ śeṣastārkṣyo vai sarvapakṣiṇām //
MPur, 171, 62.2 suparṇānpakṣiṇaścaiva vinatā ca vyajāyata //
MPur, 173, 4.1 īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam /
MPur, 174, 4.1 madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 29.2 tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha //
NāṭŚ, 3, 44.2 vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ //
NāṭŚ, 3, 66.1 vainateya mahāsatva sarvapakṣipate vibho /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 164.0 anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam //
Suśrutasaṃhitā
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 46, 133.2 pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām //
Su, Cik., 13, 32.2 pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam //
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Su, Cik., 37, 107.2 tadalābhe prayuñjīta galacarma tu pakṣiṇām //
Su, Ka., 1, 33.2 saṃnikṛṣṭāṃstataḥ kuryādrājñastān mṛgapakṣiṇaḥ //
Su, Ka., 4, 44.2 dhyāyati prathame vege pakṣī muhyatyataḥ param //
Su, Ka., 5, 32.2 caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām //
Su, Utt., 24, 38.2 kṣīramardhajale kvāthyaṃ jāṅgalair mṛgapakṣibhiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 44.2, 1.5 paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam /
SKBh zu SāṃKār, 53.2, 1.2 paśumṛgapakṣisarīsṛpasthāvarāṇi bhūtānyevaṃ pañcavidhas tairaścaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.16 tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittam /
Tantrākhyāyikā
TAkhy, 1, 428.1 tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham //
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 5, 52.1 śvāpado dvikhuro hastī vānaraḥ pakṣipañcamāḥ /
ViPur, 1, 19, 47.1 devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ /
ViPur, 1, 19, 68.1 pakṣiṇaḥ sthāvarāścaiva pipīlikasarīsṛpāḥ /
ViPur, 1, 21, 17.1 śucyaudakān pakṣigaṇān sugrīvī tu vyajāyata /
ViPur, 1, 21, 23.2 sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ //
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 57.1 tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ /
ViPur, 2, 6, 34.1 sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ /
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 6, 5, 7.1 mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 17.2 paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham /
ViSmṛ, 5, 53.1 pakṣighātī matsyaghātī ca daśa kārṣāpaṇān //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 23, 38.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
ViSmṛ, 41, 1.1 pakṣiṇāṃ jalacarāṇāṃ jalajānāṃ ca ghātanam //
ViSmṛ, 44, 4.1 anupātakināṃ pakṣiyonayaḥ //
ViSmṛ, 50, 43.1 pakṣivadhe naktāśī syāt //
ViSmṛ, 51, 28.1 kravyādamṛgapakṣimāṃsāśane taptakṛcchram //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
ViSmṛ, 51, 63.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
ViSmṛ, 52, 13.1 pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 172.1 kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān /
YāSmṛ, 3, 131.1 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
YāSmṛ, 3, 135.2 anibaddhapralāpī ca mṛgapakṣiṣu jāyate //
Śatakatraya
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 3.1 tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 43.3 anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ //
Bhāratamañjarī
BhāMañj, 1, 148.2 varaṃ gṛhāṇa matto'pi tamityāha sa pakṣiṇam //
BhāMañj, 1, 459.1 tayo rato 'bhavadyakṣmakṣayapakṣiparikṣitaḥ /
BhāMañj, 12, 34.2 kravyādapakṣivātena so 'yamadyāpi vījyate //
BhāMañj, 13, 71.2 saṃjātakaruṇasteṣu pakṣirūpī puraṃdaraḥ //
BhāMañj, 13, 345.1 pañjare kākamādāya sā rājā sarvapakṣiṇām /
BhāMañj, 13, 565.1 gīteneva kuraṅgāṇām āmiṣeṇeva pakṣiṇām /
BhāMañj, 13, 852.2 pakṣīvonmathitaṃ sālaṃ bandhaṃ muñcati sāttvikaḥ //
BhāMañj, 13, 953.2 jaṭāsu yasya viśvāsātkulāyāḥ pakṣibhiḥ kṛtāḥ //
BhāMañj, 13, 954.1 sa dṛṣṭvā pakṣiṇāṃ mūrdhni nirvṛttāñśāvakāñśanaiḥ /
BhāMañj, 13, 994.1 kṣetrajñena punaryāti saṃgamaṃ vṛkṣapakṣivat /
BhāMañj, 14, 57.2 guṇairnibaddhaḥ pakṣīva jīvastiṣṭhati pañjare //
Garuḍapurāṇa
GarPur, 1, 2, 49.1 purā māṃ garuḍaḥ pakṣī tapasārādhayadbhuvi /
GarPur, 1, 2, 57.2 māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam //
GarPur, 1, 4, 33.2 śvāpadaṃ dvikhuraṃ hastivānarāḥ pakṣipañcamāḥ //
GarPur, 1, 6, 58.1 śukyaudakānpakṣigaṇānsugrīvī tu vyajāyata /
GarPur, 1, 15, 31.2 pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca //
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 20, 18.2 kṣetrādau grahabhūtādiviṣapakṣinivāraṇam //
GarPur, 1, 50, 72.2 dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ //
GarPur, 1, 60, 11.2 mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ //
GarPur, 1, 85, 13.1 paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ /
GarPur, 1, 96, 69.1 kravyādapakṣidātyūhaśukamāṃsāni varjayet /
GarPur, 1, 107, 38.2 pakṣiṇaḥ sakalānhatvā ahorātreṇa śudhyati //
GarPur, 1, 113, 46.1 ekavṛkṣe sadā rātrau nānāpakṣisamāgamaḥ /
GarPur, 1, 152, 12.1 patanaṃ kṛkalāsāhikapiśvāpadapakṣibhiḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.2 uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā //
Hitopadeśa
Hitop, 1, 3.4 tatra nānādigdeśād āgatya rātrau pakṣiṇo nivasanti /
Hitop, 1, 37.1 iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ /
Hitop, 1, 38.1 tatas teṣu cakṣurviṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ /
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 57.5 atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ /
Hitop, 1, 57.6 tatas tam āyāntaṃ dṛṣṭvā pakṣiśāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 65.2 pakṣiśāvakāś cātra nivasanti /
Hitop, 1, 70.2 tato dineṣu gacchatsu asau pakṣiśāvakān ākramya svakoṭaram ānīya pratyahaṃ khādati /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 1, 94.2 dravatvāt sarvalohānāṃ nimittānmṛgapakṣiṇām /
Hitop, 1, 175.2 yathāmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 3, 2.4 sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ /
Hitop, 3, 2.4 sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ /
Hitop, 3, 4.9 tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati /
Hitop, 3, 4.10 tasyānucaraiś caradbhiḥ pakṣibhir ahaṃ dagdhāracyamadhye carann avalokitaḥ /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 4.19 tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ /
Hitop, 3, 6.4 tatra nirmitanīḍakoḍe pakṣiṇaḥ sukhena nivasanti /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 7.5 rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 7.8 etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 24.15 ekadā bhagavato garuḍasya yātrāprasaṅgena sarve pakṣiṇaḥ samudratīraṃ gatāḥ /
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Kathāsaritsāgara
KSS, 1, 8, 19.2 vācayitvā sa cikṣepa śrāvayanmṛgapakṣiṇaḥ //
KSS, 2, 1, 48.2 garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā //
KSS, 2, 1, 49.1 pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam /
KSS, 2, 1, 55.1 tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
KSS, 2, 4, 113.2 hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ //
KSS, 2, 4, 114.2 antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau //
KSS, 2, 4, 115.1 tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ /
KSS, 2, 4, 133.2 ānāyayat pakṣipotaṃ garuḍānvayasaṃbhavam //
KSS, 2, 4, 149.2 sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam //
KSS, 2, 4, 151.1 tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe /
KSS, 2, 4, 152.1 pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi /
KSS, 4, 2, 192.1 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
KSS, 4, 2, 205.2 āhārahetoḥ pakṣīndra payodhipulinācale //
KSS, 4, 2, 242.1 pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
KSS, 5, 3, 28.1 tataḥ śākhāvilīnānāṃ sa teṣāṃ pakṣiṇāṃ mithaḥ /
KSS, 5, 3, 32.1 ityakāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
KSS, 5, 3, 34.1 ityālocya śanairetya tasya suptasya pakṣiṇaḥ /
KSS, 5, 3, 35.1 prātaścetas tatasteṣu gateṣvanyeṣu pakṣiṣu /
KSS, 5, 3, 35.2 sa pakṣī darśitāścarya pakṣapāto vidhir yathā //
Kālikāpurāṇa
KālPur, 55, 3.1 pakṣiṇaḥ kacchapā grāhāśchāgalāśca varāhakāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Rasaratnasamuccaya
RRS, 15, 55.2 pakṣimāṃsasamāyuktaṃ kaphavāte ca mūrchite //
Rasendracintāmaṇi
RCint, 3, 226.2 kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 205.2 garuḍo mākṣikaḥ pakṣī bṛhadvarṇa iti smṛtaḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 8.2 svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ //
RājNigh, Māṃsādivarga, 9.2 evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ //
RājNigh, Māṃsādivarga, 19.1 ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam /
RājNigh, Māṃsādivarga, 20.1 yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ /
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Siṃhādivarga, 102.1 vājī pattrarathaḥ pakṣī dvijo nīḍodbhavo 'nugaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 57.2 kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi //
Skandapurāṇa
SkPur, 4, 32.2 pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ /
SkPur, 7, 12.2 nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 51.2 tadrūpaṃ pakṣirūpaṃ hi vāgbhavaśca haripriyām //
Ānandakanda
ĀK, 1, 2, 25.1 savyālapaśupakṣyādisaṃbādhaparivarjite /
ĀK, 1, 20, 25.2 pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike //
ĀK, 1, 22, 73.1 pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam /
Āryāsaptaśatī
Āsapt, 2, 122.1 uḍḍīnānām eṣāṃ prāsādāt taruṇi pakṣiṇāṃ paṅktiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 13.0 hāridrako haritāla iti khyātaḥ pakṣī //
ĀVDīp zu Ca, Sū., 27, 37.1, 5.0 śyenaḥ pakṣī prasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 37.1, 9.0 bhāsaḥ bhasmavarṇaḥ pakṣī śikhāvān prasahavarge //
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śyainikaśāstra
Śyainikaśāstra, 3, 47.1 kuraṅgāṃśca kuraṅgāśca pakṣiṇaścāpi pakṣiṇaḥ /
Śyainikaśāstra, 3, 47.1 kuraṅgāṃśca kuraṅgāśca pakṣiṇaścāpi pakṣiṇaḥ /
Śyainikaśāstra, 4, 31.1 tathaiva vājavattve'pi sāmānye sarvapakṣiṇām /
Śyainikaśāstra, 4, 40.2 rāvaṇāt pakṣisaṃghānāṃ mahārāvaṇa ucyate //
Śyainikaśāstra, 5, 39.1 dvirattimātramathavā saindhavaṃ sthūlapakṣiṇām /
Śyainikaśāstra, 6, 17.1 tatrasthāste ca paśyeran pakṣiṇāmapi sarvataḥ /
Śyainikaśāstra, 6, 33.1 yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim /
Śyainikaśāstra, 6, 37.1 atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām /
Bhāvaprakāśa
BhPr, 6, 2, 16.2 bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 32.2 paśupakṣimṛgāś cāpi tajjalasparśamātrataḥ //
GokPurS, 12, 36.2 paśupakṣidvijān hanti māṃsagṛdhnur durātmavān //
Haribhaktivilāsa
HBhVil, 5, 11.5 dvārāgrābalipīṭhe 'rcyāḥ pakṣīndraś ca tadagrataḥ /
Janmamaraṇavicāra
JanMVic, 1, 109.2 anibaddhapralāpī ca mṛgapakṣiṣu jāyate //
Kokilasaṃdeśa
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 7.1 mṛgapakṣininādāḍhyaṃ devatāyatanāvṛtam /
ParDhSmṛti, 6, 8.2 pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 7.0 pataṅgī pakṣivad ūrdhvagāmī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.2 jīvaṃjīvakasaṃghaiśca nānāpakṣisamāyutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 5.1 apakṣigaṇasaṃghāte jagatyekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.2 tṛṇavīrudhagulmādyās tiryañcaḥ pakṣiṇastathā /
SkPur (Rkh), Revākhaṇḍa, 8, 3.1 dhyāyamānastataḥ kāle apaśyaṃ pakṣiṇaṃ param /
SkPur (Rkh), Revākhaṇḍa, 8, 4.2 asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 9.1 pakṣirūpaṃ samāsthāya ato 'trāhaṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 17.1 tatastaṃ parvatākāraṃ guhyaṃ pakṣiṇamavyayam /
SkPur (Rkh), Revākhaṇḍa, 8, 30.1 dattvārghapādyaṃ vidhivalliṃgasya saha pakṣiṇā /
SkPur (Rkh), Revākhaṇḍa, 8, 32.1 na cāsau pakṣirāṭ tasminna striyo na ca devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 42.1 tiryakpakṣisvarūpeṇa mahāyogī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 57.1 pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 38, 7.2 bahupakṣiyutaṃ divyaṃ yathā caitrarathaṃ vanam //
SkPur (Rkh), Revākhaṇḍa, 44, 10.2 mṛtāstatraiva ye kecij jantavo bhuvi pakṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 60.1 nāpaśyat pakṣiṇas tatra na mṛgānna phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 67, 74.2 bahupakṣisamāyuktaḥ kokilārāvanāditaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 61.2 taṃ māṃsabhakṣaṇaṃ dṛṣṭvā pare pakṣiṇa āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 62.1 dṛṣṭvā pakṣisamūhaṃ tu asthikhaṇḍaṃ vyasarjayat /
SkPur (Rkh), Revākhaṇḍa, 97, 37.2 tataḥ pakṣī gataḥ śīghraṃ vasurājasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 133.1 mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu /
SkPur (Rkh), Revākhaṇḍa, 155, 81.2 mṛgapakṣivihaṅgānāṃ ghātakā māṃsabhakṣakāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 2.2 kāmapramodinī rājanhṛtā śyenena pakṣiṇā //
SkPur (Rkh), Revākhaṇḍa, 186, 10.1 indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 72.2 manuṣyapakṣigorūpagajasiṃhajalecarān //
SkPur (Rkh), Revākhaṇḍa, 193, 10.2 manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā //
SkPur (Rkh), Revākhaṇḍa, 209, 106.2 yūkāmatkuṇakāḍhyāṃśca gatvā pakṣitvam āgataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 78.2 gatvā pakṣigṛhaṃ mantrī nakhakeśaiḥ prapūjayet //
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //