Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Śivapurāṇa
Haṃsadūta
Kokilasaṃdeśa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 48.2 dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām //
Mahābhārata
MBh, 1, 5, 7.1 bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ /
MBh, 1, 5, 11.2 bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā /
MBh, 1, 26, 28.1 indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam /
MBh, 1, 57, 35.3 cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ //
MBh, 1, 71, 13.2 devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ //
MBh, 1, 75, 8.3 duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me //
MBh, 1, 119, 38.101 sārathiṃ cāsya dayitam apahastena jaghnivān /
MBh, 1, 143, 36.4 teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ /
MBh, 1, 145, 34.5 dayitaṃ me kathaṃ bālam ahaṃ tyaktum ihotsahe /
MBh, 1, 211, 17.2 subhadrā nāma bhadraṃ te pitur me dayitā sutā /
MBh, 1, 213, 63.1 dayito vāsudevasya bālyāt prabhṛti cābhavat /
MBh, 1, 216, 21.2 āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā //
MBh, 2, 5, 68.3 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ //
MBh, 2, 29, 4.2 kārttikeyasya dayitaṃ rohītakam upādravat //
MBh, 2, 58, 22.3 bhīmena rājan dayitena dīvya yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam //
MBh, 2, 58, 27.2 ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitastathā /
MBh, 3, 12, 32.1 hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ /
MBh, 3, 13, 77.2 sārathiṃ cāsya dayitam apahastena jaghnivān //
MBh, 3, 23, 17.1 tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam /
MBh, 3, 23, 28.2 āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham //
MBh, 3, 40, 58.2 dayitaṃ tava deveśa tāpasālayam uttamam //
MBh, 3, 41, 13.2 dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat /
MBh, 3, 44, 7.2 praviveśa mahābāhuḥ śakrasya dayitāṃ purīm //
MBh, 3, 45, 4.1 śakrasya hastād dayitaṃ vajram astraṃ durutsaham /
MBh, 3, 51, 17.2 āgacchato mahīpālān atithīn dayitān mama //
MBh, 3, 57, 17.1 nalasya dayitān aśvān yojayitvā mahājavān /
MBh, 3, 65, 27.1 ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā /
MBh, 3, 130, 7.2 indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam //
MBh, 3, 135, 5.1 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ /
MBh, 3, 152, 4.2 ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha /
MBh, 3, 167, 19.2 dayitaṃ devarājasya mādhavaṃ nāma bhārata //
MBh, 3, 169, 13.2 devarājasya dayitaṃ vajram astraṃ narādhipa //
MBh, 3, 177, 1.3 dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt //
MBh, 3, 258, 12.1 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ /
MBh, 3, 261, 54.2 dayitaṃ sthānam avyagraṃ śūlapāṇermahātmanaḥ //
MBh, 3, 287, 23.1 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 13, 14.2 dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya //
MBh, 4, 35, 13.1 arjunasya kilāsīstvaṃ sārathir dayitaḥ purā /
MBh, 4, 67, 8.2 dayitaś cakrahastasya bāla evāstrakovidaḥ //
MBh, 5, 62, 24.1 āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam /
MBh, 5, 67, 11.2 dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me /
MBh, 5, 70, 55.1 antato dayitaṃ ghnanti kecid apyapare janāḥ /
MBh, 5, 81, 1.3 saṃbandhī dayito nityam ubhayoḥ pakṣayor api //
MBh, 5, 89, 14.2 saṃbandhī dayitaścāsi dhṛtarāṣṭrasya mādhava //
MBh, 5, 102, 1.2 sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt /
MBh, 5, 108, 1.2 iyaṃ dig dayitā rājño varuṇasya tu gopateḥ /
MBh, 5, 165, 3.1 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ /
MBh, 5, 180, 9.2 sakhā vedavid atyantaṃ dayito bhārgavasya ha //
MBh, 5, 184, 11.1 idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān /
MBh, 5, 184, 15.2 astreṇa dayitenājau bhīṣma saṃbodhanena vai //
MBh, 5, 185, 23.1 prasvāpam astraṃ dayitaṃ vacanād brahmavādinām /
MBh, 5, 189, 2.3 mahiṣī dayitā hyāsīd aputrā ca viśāṃ pate //
MBh, 5, 191, 12.2 pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ //
MBh, 6, 90, 27.1 anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā /
MBh, 7, 38, 18.2 putrāḥ śiṣyāśca dayitāstad apatyaṃ ca dharmiṇām //
MBh, 7, 50, 25.1 vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam /
MBh, 7, 122, 17.1 ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā /
MBh, 7, 132, 17.2 karṇasya dayitaṃ putraṃ vṛṣasenam avākirat //
MBh, 7, 165, 116.3 putraste dayito nityaṃ so 'śvatthāmā nipātitaḥ //
MBh, 8, 27, 88.1 mā mā suvīrakaṃ kaścid yācatāṃ dayito mama /
MBh, 8, 67, 9.1 tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ /
MBh, 9, 47, 44.3 siddhadevarṣidayitaṃ nāmnā badarapācanam //
MBh, 11, 16, 37.2 śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ //
MBh, 12, 3, 20.1 so 'haṃ bhṛgoḥ sudayitāṃ bhāryām apaharaṃ balāt /
MBh, 12, 29, 141.2 yaste putro dayito 'yaṃ viyātaḥ svarṇaṣṭhīvī yam adāt parvataste /
MBh, 12, 31, 21.1 ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam /
MBh, 12, 46, 17.1 rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava /
MBh, 12, 56, 34.1 dayitāśca narāste syur nityaṃ puruṣasattama /
MBh, 12, 57, 10.2 mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ //
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 149, 25.1 sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati /
MBh, 12, 163, 18.1 nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā /
MBh, 12, 167, 11.3 sakhāyaṃ me sudayitaṃ gautamaṃ jīvayetyuta //
MBh, 12, 319, 22.1 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ /
MBh, 13, 18, 4.1 catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā /
MBh, 13, 18, 15.1 ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā /
MBh, 13, 18, 31.1 bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ /
MBh, 13, 38, 20.1 yāśca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ /
MBh, 13, 40, 21.2 āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam //
MBh, 13, 58, 7.1 yad yad iṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MBh, 13, 101, 39.1 niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te /
MBh, 13, 101, 61.1 nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ /
MBh, 14, 52, 11.2 saṃbandhinaḥ sudayitān satataṃ vṛṣṇipuṃgava //
MBh, 14, 53, 11.2 mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam //
MBh, 14, 61, 2.2 dayitasya pitur nityam akarod aurdhvadehikam //
MBh, 14, 66, 17.2 kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam //
MBh, 14, 68, 20.1 yathā me dayito dharmo brāhmaṇāśca viśeṣataḥ /
MBh, 14, 88, 19.2 putro mama mahātejā dayito babhruvāhanaḥ //
MBh, 15, 1, 11.1 syālo droṇasya yaścaiko dayito brāhmaṇo mahān /
MBh, 15, 7, 17.1 yadi tvaham anugrāhyo bhavato dayito 'pi vā /
MBh, 15, 14, 2.1 yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt /
MBh, 15, 33, 20.1 bho bho vidura rājāhaṃ dayitaste yudhiṣṭhiraḥ /
MBh, 15, 37, 7.2 śocatyatīva sādhvī te snuṣāṇāṃ dayitā snuṣā //
MBh, 17, 3, 13.1 tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ prāpto lokaḥ karmaṇā svena vīra /
Rāmāyaṇa
Rām, Bā, 26, 10.2 āgneyam astraṃ dayitaṃ śikharaṃ nāma nāmataḥ //
Rām, Bā, 26, 14.2 gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ //
Rām, Bā, 26, 16.1 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā /
Rām, Bā, 26, 16.2 paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ /
Rām, Bā, 55, 8.2 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā //
Rām, Bā, 60, 17.1 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa //
Rām, Ay, 9, 17.1 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
Rām, Ay, 21, 4.2 guṇavān dayito rājño rāghavo yad vivāsyate //
Rām, Ay, 44, 22.1 ete hi dayitā rājñaḥ pitur daśarathasya me /
Rām, Ay, 82, 11.2 dayitā śayitā bhūmau snuṣā daśarathasya ca //
Rām, Ay, 94, 40.1 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ /
Rām, Ār, 17, 2.1 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama /
Rām, Ār, 40, 31.1 sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ /
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ki, 39, 23.1 rāmasya dayitāṃ bhāryāṃ sītāṃ daśarathasnuṣām /
Rām, Su, 12, 47.2 rāmasya dayitā bhāryā janakasya sutā satī //
Rām, Su, 14, 18.2 iyaṃ sā dayitā bhāryā rākṣasīvaśam āgatā //
Rām, Su, 46, 8.1 sahodaraste dayitaḥ kumāro 'kṣaśca sūditaḥ /
Rām, Yu, 54, 26.2 na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ //
Rām, Utt, 24, 22.2 sa tvayā dayitastatra bhrātrā śatrusamena vai //
Rām, Utt, 45, 25.1 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa /
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Saundarānanda
SaundĀ, 6, 13.2 kasmānnu hetordayitapratijñaḥ so 'dya priyo me vitathapratijñaḥ //
SaundĀ, 11, 3.1 tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
Amaruśataka
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 91.1 dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 268.1 tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā /
BKŚS, 11, 71.1 tataḥ praviśya dayitā mām ardhākṣṇā niraikṣata /
BKŚS, 12, 76.2 aryaputrasya bhūyāsaṃ dayitā paricārikā //
BKŚS, 19, 159.1 rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran /
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
BKŚS, 20, 256.1 ayaṃ tu dayitān dārān munimānasahāriṇaḥ /
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
BKŚS, 25, 36.2 putrābhyāṃ dayite pitros tathā duhitarāv api //
Daśakumāracarita
DKCar, 1, 1, 19.1 sā tadā dayitamanorathapuṣpabhūtaṃ garbhamadhatta //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
Divyāvadāna
Divyāv, 5, 35.1 yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām /
Harivaṃśa
HV, 23, 81.1 jahnos tu dayitaḥ putro ajako nāma vīryavān /
HV, 23, 119.2 śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam //
HV, 25, 1.3 jyeṣṭhā patnī mahārāja dayitānakadundubheḥ //
HV, 25, 4.2 rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 5, 11.2 phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ //
Kir, 5, 45.2 ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ //
Kir, 8, 8.1 jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ /
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kir, 8, 50.1 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
Kir, 9, 14.1 yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau /
Kir, 9, 42.2 saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu //
Kir, 9, 44.1 sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam /
Kir, 9, 46.1 śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya /
Kir, 9, 58.2 tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //
Kir, 9, 68.1 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam /
Kir, 9, 71.2 saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām //
Kir, 9, 78.1 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām /
Kir, 10, 47.1 sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā /
Kāvyālaṃkāra
KāvyAl, 3, 19.1 unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ /
Kūrmapurāṇa
KūPur, 1, 22, 46.2 kanyā jagṛhire sarvā gandharvadayitā dvijāḥ //
KūPur, 2, 26, 53.1 yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
KūPur, 2, 34, 30.2 īpsitāṃllabhate kāmān rudrasya dayito bhavet //
KūPur, 2, 36, 13.2 tatra prāṇān parityajya rudrasya dayito bhavet //
Liṅgapurāṇa
LiPur, 2, 5, 6.1 triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā /
LiPur, 2, 8, 32.2 gāṇapatyam anuprāpya rudrasya dayito 'bhavat //
Matsyapurāṇa
MPur, 15, 15.2 śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī //
MPur, 25, 18.1 devayānī ca dayitā sutā tasya mahātmanaḥ /
MPur, 29, 10.3 duhiturnāpriyaṃ soḍhuṃ śakto'haṃ dayitā hi me //
MPur, 50, 23.1 kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca /
MPur, 50, 46.1 śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam /
MPur, 64, 28.2 sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti //
MPur, 64, 28.2 sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti //
MPur, 72, 39.1 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MPur, 121, 20.1 bhavasya dayitaḥ śrīmānparvato haimasaṃnibhaḥ /
MPur, 140, 62.2 pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me //
MPur, 140, 64.2 nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya //
MPur, 154, 70.1 janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam /
MPur, 154, 281.2 kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata /
MPur, 154, 284.1 tuṣṭo'haṃ kāmadayite kāmo'yaṃ te bhaviṣyati /
MPur, 158, 6.3 śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ //
MPur, 162, 25.1 gāndharvamastraṃ dayitamasiratnaṃ ca nandakam /
Suśrutasaṃhitā
Su, Utt., 29, 9.1 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā /
Viṣṇupurāṇa
ViPur, 2, 1, 6.1 mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ /
ViPur, 3, 18, 68.2 praṇāmapūrvamāhedaṃ dayitaṃ taṃ kuyonijam //
ViPur, 5, 27, 29.1 kāmo 'vatīrṇaḥ putraste tasyeyaṃ dayitā ratiḥ /
ViPur, 5, 30, 48.1 yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava /
Viṣṇusmṛti
ViSmṛ, 92, 32.1 yad yad iṣṭatamaṃ loke yaccāsti dayitaṃ gṛhe /
Śatakatraya
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 2, 7, 23.2 tiṣṭhan vanaṃ sadayitānuja āviveśa yasmin virudhya daśakandhara ārtim ārchat //
BhāgPur, 3, 4, 6.1 adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim /
BhāgPur, 3, 19, 22.2 sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tripāt //
BhāgPur, 3, 28, 28.1 kaumodakīṃ bhagavato dayitāṃ smareta digdhām arātibhaṭaśoṇitakardamena /
BhāgPur, 3, 29, 39.1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ /
BhāgPur, 3, 33, 1.2 evaṃ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ /
BhāgPur, 4, 7, 59.1 tam eva dayitaṃ bhūya āvṛṅkte patim ambikā /
BhāgPur, 4, 23, 21.1 dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
Bhāratamañjarī
BhāMañj, 1, 76.1 bhṛgormunivarasyāsītpulomā dayitā jitāḥ /
BhāMañj, 1, 421.1 vasubhāryā niśamyeti taṃ prāha dayitaṃ priyā /
BhāMañj, 1, 536.1 ciraṃ dayitamāliṅgya śocantīṃ tāṃ pativratām /
BhāMañj, 1, 544.2 atastvaṃ rājadayite madvacaḥ kartumarhasi //
BhāMañj, 1, 575.1 saṃbhāṣitātha dayitena śanaiḥ smitārdrajyotsnāvadātakiraṇāṅkuritānanābjā /
BhāMañj, 1, 603.1 duryodhanasya dayitaṃ sārathiṃ helayaiva saḥ /
BhāMañj, 1, 1329.1 takṣako nivasatyatra śakrasya dayitaḥ sakhā /
BhāMañj, 5, 390.1 mātaliḥ surarājyasya yuddheṣu dayitaḥ sakhā /
BhāMañj, 5, 595.1 sālvarājo mayā pūrvaṃ manasā dayito vṛtaḥ /
BhāMañj, 7, 657.1 atrāntare rākṣasendro bakasya dayitaḥ sakhā /
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 12, 28.1 ayaṃ te dayitaḥ putro lakṣmaṇaḥ śatruṇā hataḥ /
BhāMañj, 13, 1346.1 ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā /
BhāMañj, 13, 1358.2 nirvyājabhaktidayito dātā yasminna śaṃkaraḥ //
BhāMañj, 13, 1495.2 dayitāḥ sahavāsānme matsyā yūyaṃ ca darśanāt //
BhāMañj, 14, 118.1 sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ /
BhāMañj, 14, 173.1 tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ /
Garuḍapurāṇa
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
Gītagovinda
GītGov, 1, 48.2 cāru cucumba nitambavatī dayitam pulakaiḥ anukūle /
GītGov, 7, 29.1 dayitavilokitalajjitahasitā /
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
Kathāsaritsāgara
KSS, 1, 6, 110.1 asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ /
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 11.0 evaṃ kṛtabhallātakaprayogo'pūrvā abhilaṣitā dayitāḥ āśiṣo labhate tathā viśeṣeṇa vahnipāṭavam //
Skandapurāṇa
SkPur, 11, 17.1 svayaṃ ca rudradayitaḥ sukeśo nāma nāmataḥ /
SkPur, 12, 23.1 kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
Tantrāloka
TĀ, 3, 62.2 nimittena ghanenāstu saṃkrāntadayitākṛtiḥ //
Āryāsaptaśatī
Āsapt, 1, 46.2 tṛpto dayitādharam api nādriyate kā sudhā dāsī //
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āsapt, 2, 22.2 navaparicitadayitaguṇā śocati nālapati śayanasakhīḥ //
Āsapt, 2, 27.1 avibhāvyo mitre'pi sthitimātreṇaiva nandayan dayitaḥ /
Āsapt, 2, 77.1 ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase /
Āsapt, 2, 127.2 aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ //
Āsapt, 2, 167.2 dayitavahanena vakṣasi yadi bhāras tad idam acikitsyam //
Āsapt, 2, 215.2 kim anārjavena śaśinaḥ kiṃ dāridryeṇa dayitasya //
Āsapt, 2, 221.1 capalasya palitalāñchitacikuraṃ dayitasya maulim avalokya /
Āsapt, 2, 272.1 dayitaprahitāṃ dūtīm ālambya kareṇa tamasi gacchantī /
Āsapt, 2, 280.1 dṛṣṭam adṛṣṭaprāyaṃ dayitaṃ kṛtvā prakāśitastanayā /
Āsapt, 2, 282.1 dayitaprārthitadurlabhamukhamadirāsārasekasukumāraḥ /
Āsapt, 2, 284.1 dayitasparśonmīlitadharmajalaskhalitacaraṇakhalākṣe /
Āsapt, 2, 329.2 rekhāntaropadhānāt pattrākṣararājir iva dayitā //
Āsapt, 2, 373.2 prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya //
Āsapt, 2, 395.1 bahuyoṣiti lākṣāruṇaśirasi vayasyena dayita upahasite /
Āsapt, 2, 439.2 vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ //
Āsapt, 2, 453.1 mānagrahagurukopād anu dayitāty eva rocate mahyam /
Āsapt, 2, 501.2 pūrvadayitānurāgas tava hṛdi na manāg api truṭati //
Āsapt, 2, 515.2 javanīvinirgamād anu naṭīva dayitā mano harati //
Āsapt, 2, 576.1 svayam upanītair aśanaiḥ puṣṇantī nīḍanirvṛtaṃ dayitam /
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Āsapt, 2, 631.2 dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena //
Āsapt, 2, 658.1 satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ /
Āsapt, 2, 660.2 dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam //
Āsapt, 2, 671.1 kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 9.2 nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam //
Haṃsadūta
Haṃsadūta, 1, 88.2 vrajānandinnandīśvara dayita nandātmaja hare sadeti krandantī parijanaśucaṃ kandalayati //
Kokilasaṃdeśa
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
Rasakāmadhenu
RKDh, 1, 2, 60.9 auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 158.2 yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe //
SkPur (Rkh), Revākhaṇḍa, 32, 3.2 citronāma mahātejā indrasya dayitaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 32, 4.2 indrasya dayito 'tyarthaṃ jaya ityeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 9.2 ārādhayantī bhartāramumāyā dayitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 36, 1.3 dāruko yatra saṃsiddha indrasya dayitaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 38, 23.2 nāhaṃ te dayitā deva nāhaṃ te vaśavartinī /