Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 2, 5, 68.3 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ //
MBh, 3, 135, 5.1 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ /
MBh, 4, 13, 14.2 dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya //
MBh, 7, 38, 18.2 putrāḥ śiṣyāśca dayitāstad apatyaṃ ca dharmiṇām //
MBh, 12, 56, 34.1 dayitāśca narāste syur nityaṃ puruṣasattama /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 149, 25.1 sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati /
MBh, 13, 101, 39.1 niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te /
MBh, 13, 101, 61.1 nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ /
Rāmāyaṇa
Rām, Ay, 44, 22.1 ete hi dayitā rājñaḥ pitur daśarathasya me /
Rām, Ay, 94, 40.1 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
Kāvyālaṃkāra
KāvyAl, 3, 19.1 unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ /
Matsyapurāṇa
MPur, 50, 23.1 kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca /
Viṣṇupurāṇa
ViPur, 2, 1, 6.1 mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ /
Bhāratamañjarī
BhāMañj, 13, 1495.2 dayitāḥ sahavāsānme matsyā yūyaṃ ca darśanāt //