Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 216, 21.2 āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā //
MBh, 3, 23, 17.1 tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam /
MBh, 3, 23, 28.2 āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham //
MBh, 3, 41, 13.2 dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat /
MBh, 3, 45, 4.1 śakrasya hastād dayitaṃ vajram astraṃ durutsaham /
MBh, 3, 169, 13.2 devarājasya dayitaṃ vajram astraṃ narādhipa //
MBh, 3, 261, 54.2 dayitaṃ sthānam avyagraṃ śūlapāṇermahātmanaḥ //
MBh, 5, 62, 24.1 āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam /
MBh, 5, 184, 11.1 idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān /
MBh, 8, 67, 9.1 tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ /
Rāmāyaṇa
Rām, Bā, 26, 10.2 āgneyam astraṃ dayitaṃ śikharaṃ nāma nāmataḥ //
Rām, Bā, 26, 14.2 gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ //
Rām, Bā, 26, 16.1 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā /
Rām, Bā, 26, 16.2 paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ /
Rām, Bā, 55, 8.2 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā //
Matsyapurāṇa
MPur, 162, 25.1 gāndharvamastraṃ dayitamasiratnaṃ ca nandakam /
Śatakatraya
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 22.2 sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tripāt //