Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Āryāsaptaśatī
Kokilasaṃdeśa

Mahābhārata
MBh, 5, 11, 17.2 devarājasya dayitām atyantasukhabhāginīm //
Rāmāyaṇa
Rām, Yu, 9, 19.2 rāmasya dayitā patnī na svayaṃ yadi dīyate //
Amaruśataka
AmaruŚ, 1, 8.1 kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
AmaruŚ, 1, 52.2 yastāḍyate dayitayā praṇayārādhāt so'ṅgīkṛto bhagavatā makaradhvajena //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 81.2 ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 41.2 jaṅgamā iva padminyo haranti dayitāḥ klamam //
AHS, Cikitsitasthāna, 1, 146.2 dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ //
AHS, Cikitsitasthāna, 7, 87.1 rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 71.1 prasuptām eva dayitām āropya śibikāṃ niśi /
BKŚS, 3, 73.2 so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt //
BKŚS, 4, 13.1 munimātulamitrāṇi rājāno dayitāś ca ye /
BKŚS, 5, 164.2 tato yasyāsi sāpatyām ādāya dayitām iti //
BKŚS, 5, 243.2 bho paśya dayitāpatye duhituḥ prakriyām iti //
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 19, 21.2 dayitāmantravādinyā hṛdayād apasarpitaḥ //
BKŚS, 19, 143.2 āsannadayitāśūnyāṃ duḥkhaśayyām asevata //
BKŚS, 28, 110.1 māṃ ca maddayitāṃ nāsau saṃmānitavatī samam /
Daśakumāracarita
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Harṣacarita
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Kirātārjunīya
Kir, 6, 13.2 smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ //
Kir, 9, 47.1 loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena /
Kir, 9, 48.2 maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ //
Kir, 9, 64.2 vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 28.2 dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane //
KumSaṃ, 8, 28.1 ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham /
Kūrmapurāṇa
KūPur, 1, 11, 189.2 pradyumnadayitā dāntā yugmadṛṣṭis trilocanā //
Liṅgapurāṇa
LiPur, 1, 62, 8.2 surucirdayitā bhartustasyāḥ putro'pi tādṛśaḥ //
LiPur, 2, 11, 17.1 kraturdakṣakratudhvaṃsī saṃnatir dayitā vibhoḥ /
LiPur, 2, 13, 16.1 dayitā rohiṇī proktā budhaścaiva śarīrajaḥ /
Matsyapurāṇa
MPur, 12, 6.1 samayaḥ śambhudayitākṛtaḥ śaravaṇe purā /
MPur, 139, 31.1 kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ /
MPur, 139, 35.1 priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī /
MPur, 139, 37.1 pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam /
MPur, 154, 236.1 sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 4.1 pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim /
Viṣṇupurāṇa
ViPur, 1, 11, 26.1 surucir dayitā rājñas tasyā jāto 'smi nodarāt /
Śatakatraya
ŚTr, 2, 43.2 spṛṣṭā bhavati mohāya sā nāma dayitā katham //
ŚTr, 2, 85.1 āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 34.2 māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam //
Bhāratamañjarī
BhāMañj, 1, 403.2 apatyānāṃ padametadvāmaṃ tu dayitāspadam //
BhāMañj, 1, 527.2 sa taṃ śaśāpa dayitārataparyantajīvitaḥ //
BhāMañj, 1, 534.2 dayitānirato nityaṃ yakṣmaṇā kṣayamāyayau //
BhāMañj, 1, 558.2 īśvaraṃ tatsutaprāptyai śaśāsa dayitāṃ punaḥ //
BhāMañj, 1, 988.2 dayitāsaṅgaparyantamāyuste bhavatāditi //
BhāMañj, 5, 84.2 nijaṃ rājyamavāpyendro nananda dayitāsakhaḥ //
BhāMañj, 13, 1261.2 ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata //
BhāMañj, 13, 1755.2 tatkāmamapibatkopāddayitāmājahāra ca //
BhāMañj, 17, 31.2 śyāmā ca yatra dayitā tatra vāso mamepsitaḥ //
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 1, 4, 12.2 dayitāmandirāsannabālacūtataroradhaḥ //
KSS, 2, 1, 87.1 tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam /
KSS, 2, 2, 201.1 iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ /
KSS, 2, 5, 25.1 tataḥ pratasthe vegena sa rājā dayitāsakhaḥ /
KSS, 2, 5, 39.1 svayaṃ ca pādacārī sansa śanairdayitānvitaḥ /
KSS, 2, 6, 90.2 dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ //
KSS, 3, 4, 1.2 vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ //
KSS, 4, 2, 126.2 siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān //
KSS, 5, 2, 291.1 tatastam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
KSS, 6, 2, 30.2 apaśyan dayitāḥ pārśve tatra babhrāma sarvataḥ //
Kālikāpurāṇa
KālPur, 56, 41.2 hrīṃ hūṃ sauṃ bhargadayitā dehaśūnyeṣu pātu mām //
Āryāsaptaśatī
Āsapt, 2, 63.2 dayitāsparśollasito nāgacchati vartmanā tena //
Āsapt, 2, 170.2 praṇayī cumbati dayitāvadanaṃ sphuradadharam aruṇākṣam //
Āsapt, 2, 273.1 dayitāguṇaḥ prakāśaṃ nītaḥ svasyaiva vadanadoṣeṇa /
Āsapt, 2, 492.2 ajñeva pṛcchati kathāṃ śambhor dayitārdhatuṣṭasya //
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //
Kokilasaṃdeśa
KokSam, 1, 1.1 saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /