Occurrences

Rasārṇava

Rasārṇava
RArṇ, 7, 2.3 sasyako daradaścaiva srotoñjanam athāṣṭakam /
RArṇ, 7, 46.1 daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ /
RArṇ, 7, 47.0 cūrṇapāradabhedena dvividho daradaḥ punaḥ //
RArṇ, 7, 49.1 daradaṃ pātanāyantre pātayet salilāśaye /
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 8, 5.2 ayutaṃ darade devi śilāyāṃ dvisahasrakam //
RArṇ, 8, 39.1 vāpitaṃ tāpyarasakasasyakairdaradena ca /
RArṇ, 8, 45.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /
RArṇ, 11, 94.1 gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /
RArṇ, 11, 183.1 rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /
RArṇ, 12, 119.4 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RArṇ, 12, 230.1 gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /
RArṇ, 12, 271.1 rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /
RArṇ, 12, 318.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
RArṇ, 15, 202.1 mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /
RArṇ, 16, 69.1 mṛtasūtapalaikaṃ tu dve pale daradasya ca /
RArṇ, 17, 7.1 indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /
RArṇ, 17, 22.1 gandhakena hataṃ śulvaṃ daradena samanvitam /
RArṇ, 17, 25.1 gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ /
RArṇ, 17, 37.1 daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /
RArṇ, 17, 47.1 rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /
RArṇ, 17, 52.1 sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /
RArṇ, 17, 60.1 daradaṃ kiṃśukarasaṃ raktacitrakameva ca /
RArṇ, 17, 81.2 haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //
RArṇ, 17, 83.2 kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //
RArṇ, 17, 87.1 vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /
RArṇ, 17, 128.1 kārpāsabījadaradatutthasaindhavagairikaiḥ /