Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 209.2 vāpitaṃ tāpyarasakasasyakairdaradena ca //
ĀK, 1, 4, 351.1 kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ /
ĀK, 1, 4, 450.2 kunaṭī mākṣikaṃ gandhaṃ daradaṃ peṣayetsamam //
ĀK, 1, 4, 454.2 saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā //
ĀK, 1, 4, 455.2 kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 505.1 daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam /
ĀK, 1, 4, 506.2 daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam //
ĀK, 1, 5, 5.2 gandhakena hataṃ śulbaṃ mākṣikaṃ daradāyasam //
ĀK, 1, 7, 57.2 caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām //
ĀK, 1, 7, 172.2 ekaikāhaṃ prakurvīta tato daradamākṣike //
ĀK, 1, 9, 9.2 pācayetpātanāyantre daradaṃ kharavahninā //
ĀK, 1, 23, 25.1 daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye /
ĀK, 1, 23, 34.1 pātayetpātanāyantre daradaṃ kharavahninā /
ĀK, 1, 23, 346.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 473.1 rasagandhāśmarasakatutthaṃ daradamākṣikam /
ĀK, 2, 1, 152.1 kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /
ĀK, 2, 1, 182.2 hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ //
ĀK, 2, 1, 186.1 tasya sattvaṃ sūta eva daradasya tribhedataḥ /
ĀK, 2, 1, 190.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 1, 191.1 daradaṃ pātanāyantre pātitaṃ ca jalāśaye /
ĀK, 2, 1, 357.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 7, 56.1 nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā /
ĀK, 2, 7, 85.1 viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam /
ĀK, 2, 7, 88.1 sthālīpāko rase yuktaḥ saṃyukto daradena vā /
ĀK, 2, 8, 70.2 karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram //