Occurrences

Mahābhārata
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara

Mahābhārata
MBh, 2, 5, 95.1 vyutpanne kaccid āḍhyasya daridrasya ca bhārata /
MBh, 8, 5, 44.1 paṅgor ivādhvagamanaṃ daridrasyeva kāmitam /
Divyāvadāna
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Kātyāyanasmṛti
KātySmṛ, 1, 953.1 nidhir niṣphalavittaṃ ca daridrasya dhanāgamaḥ /
Matsyapurāṇa
MPur, 21, 3.2 nāmataḥ karmataścaite sudaridrasya te sutāḥ //
Tantrākhyāyikā
TAkhy, 2, 43.1 kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti //
TAkhy, 2, 156.1 daridrasya manuṣyasya prājñasya madhurasya ca /
TAkhy, 2, 160.2 mūrkhasya diśaḥ śūnyāḥ sarvaṃ śūnyaṃ daridrasya //
Bhāratamañjarī
BhāMañj, 16, 51.2 vṛddhasyeva daridrasya taruṇī rūpiṇī vadhūḥ //
Garuḍapurāṇa
GarPur, 1, 88, 25.3 bhāryāṃ tathā daridrasya duṣkaro dārasaṃgrahaḥ //
GarPur, 1, 113, 43.1 daridrasya manuṣyasya prājñasya madhurasya ca /
GarPur, 1, 114, 26.1 viṣaṃ goṣṭhī daridrasya vṛddhasya taruṇī viṣam /
GarPur, 1, 114, 27.2 priyaṃ dānaṃ daridrasya bhūnaś ca taruṇī priyā //
GarPur, 1, 115, 68.1 kuto nidrā daridrasya parapreṣyavarasya ca /
Hitopadeśa
Hitop, 1, 124.4 manasvino daridrasya vanād anyat kutaḥ sukham //
Kathāsaritsāgara
KSS, 1, 6, 77.2 na bhikṣāmapyadātkaściddaridrasyālasasya ca //
KSS, 3, 5, 36.1 svabhartus tacca na mayā daridrasyāpi varṇitam /