Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 126.28 kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam /
MBh, 1, 116, 3.11 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 199, 39.3 nālikeraiśca likucaiḥ kadalībhiḥ samāvṛtāḥ /
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 63, 11.1 kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam /
MBh, 3, 144, 4.2 papāta sahasā bhūmau vepantī kadalī yathā //
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 146, 44.1 utpāṭya kadalīskandhān bahutālasamucchrayān /
MBh, 3, 146, 53.1 kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ /
MBh, 3, 146, 60.1 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā /
MBh, 3, 146, 63.2 śabdaprabhavam anvicchaṃś cacāra kadalīvanam //
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 146, 70.1 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim /
MBh, 3, 149, 4.1 tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ /
MBh, 3, 252, 9.1 yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye ''tmanaḥ /
MBh, 3, 275, 14.2 papāta devī vyathitā nikṛttā kadalī yathā //
MBh, 5, 13, 2.2 prāvepata bhayodvignā pravāte kadalī yathā //
MBh, 8, 3, 6.2 kadalya iva vātena dhūyamānāḥ samantataḥ //
MBh, 9, 36, 60.2 kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam //
MBh, 10, 11, 6.1 kampamāneva kadalī vātenābhisamīritā /
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 11, 17, 1.3 sahasā nyapatad bhūmau chinneva kadalī vane //
MBh, 12, 19, 17.2 vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te //
MBh, 12, 287, 16.2 kadalīgarbhaniḥsāro naur ivāpsu nimajjati //
MBh, 13, 14, 31.2 puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam //
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 31, 3.2 śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam //