Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Acintyastava
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 81.1 śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ //
ArthaŚ, 2, 11, 85.1 paruṣā kadalī hastāyatā //
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
Buddhacarita
BCar, 8, 24.2 pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī //
BCar, 14, 6.2 kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ //
Carakasaṃhitā
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 3, 260.3 kadalīnāṃ ca patreṣu kṣaumeṣu vimaleṣu ca //
Ca, Cik., 4, 107.1 patrāṇi puṣpāṇi ca vārijānāṃ kṣaumaṃ ca śītaṃ kadalīdalāni /
Lalitavistara
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 2, 126.28 kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam /
MBh, 1, 116, 3.11 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 199, 39.3 nālikeraiśca likucaiḥ kadalībhiḥ samāvṛtāḥ /
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 63, 11.1 kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam /
MBh, 3, 144, 4.2 papāta sahasā bhūmau vepantī kadalī yathā //
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 146, 44.1 utpāṭya kadalīskandhān bahutālasamucchrayān /
MBh, 3, 146, 53.1 kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ /
MBh, 3, 146, 60.1 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā /
MBh, 3, 146, 63.2 śabdaprabhavam anvicchaṃś cacāra kadalīvanam //
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 146, 70.1 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim /
MBh, 3, 149, 4.1 tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ /
MBh, 3, 252, 9.1 yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye ''tmanaḥ /
MBh, 3, 275, 14.2 papāta devī vyathitā nikṛttā kadalī yathā //
MBh, 5, 13, 2.2 prāvepata bhayodvignā pravāte kadalī yathā //
MBh, 8, 3, 6.2 kadalya iva vātena dhūyamānāḥ samantataḥ //
MBh, 9, 36, 60.2 kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam //
MBh, 10, 11, 6.1 kampamāneva kadalī vātenābhisamīritā /
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 11, 17, 1.3 sahasā nyapatad bhūmau chinneva kadalī vane //
MBh, 12, 19, 17.2 vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te //
MBh, 12, 287, 16.2 kadalīgarbhaniḥsāro naur ivāpsu nimajjati //
MBh, 13, 14, 31.2 puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam //
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 31, 3.2 śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam //
Rāmāyaṇa
Rām, Ay, 17, 17.1 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva /
Rām, Ay, 109, 18.2 satataṃ vepamānāṅgīṃ pravāte kadalī yathā //
Rām, Ār, 2, 14.3 sītā prāvepatodvegāt pravāte kadalī yathā //
Rām, Ār, 33, 13.1 kadalyāḍhakīsambādhaṃ nālikeropaśobhitam /
Rām, Ār, 40, 11.1 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam /
Rām, Ār, 40, 20.1 kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ /
Rām, Ār, 45, 44.2 gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī //
Rām, Ki, 13, 13.2 meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ //
Rām, Su, 17, 2.2 prāvepata varārohā pravāte kadalī yathā //
Rām, Su, 23, 8.1 sā vepamānā patitā pravāte kadalī yathā /
Rām, Su, 56, 50.2 tam āruhya ca paśyāmi kāñcanaṃ kadalīvanam //
Rām, Yu, 23, 6.2 jagāma jagatīṃ bālā chinnā tu kadalī yathā //
Amarakośa
AKośa, 2, 161.2 kadalī vāraṇabusā rambhā mocāṃśumatphalā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 35.2 kadalīdalakalhāramṛṇālakamalotpalaiḥ //
AHS, Sū., 7, 35.1 phalaṃ kadalyās takreṇa dadhnā tālaphalena vā /
AHS, Sū., 15, 26.2 kutsitāmbakadalīgataśokāḥ sailavāluparipelavamocāḥ //
AHS, Sū., 30, 8.2 kālamuṣkakaśamyākakadalīpāribhadrakān //
AHS, Cikitsitasthāna, 11, 31.2 tilāpāmārgakadalīpalāśayavasaṃbhavaḥ //
AHS, Cikitsitasthāna, 15, 46.2 kṣāraiḥ kadalyapāmārgatarkārījaiḥ pṛthakkṛtaiḥ //
AHS, Cikitsitasthāna, 15, 95.2 kadalyās tilanālānāṃ kṣāreṇa kṣurakasya ca //
AHS, Cikitsitasthāna, 18, 12.2 nyagrodhapādās taruṇāḥ kadalīgarbhasaṃyutāḥ //
AHS, Utt., 18, 12.2 kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe //
AHS, Utt., 18, 28.2 mātuluṅgarasastadvat kadalīsvarasaśca taiḥ //
Bhallaṭaśataka
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
Bodhicaryāvatāra
BoCA, 1, 12.1 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
BoCA, 9, 151.1 svapnopamāstu gatayo vicāre kadalīsamāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 29.1 śriyaṃ mānasavego 'pi kadalīdalacañcalām /
BKŚS, 14, 93.2 mlānacampakamāleva purāṇakadalīpuṭam //
BKŚS, 18, 258.1 kadalīnārikerādiphalinadrumasaṃkaṭāḥ /
BKŚS, 18, 345.1 kadalīphalacikkhallapraskhalaccaraṇaḥ kvacit /
BKŚS, 18, 355.1 prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam /
BKŚS, 18, 517.1 sarittaṭopakaṇṭhe ca kadalīkānanāvṛtam /
BKŚS, 20, 186.1 taiś ca grathitavān asmi kadalīpaṭutantubhiḥ /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
Kirātārjunīya
Kir, 12, 51.1 mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 36.1 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
Liṅgapurāṇa
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
LiPur, 2, 5, 95.1 saṃbhrāntamānasā tatra pravātakadalī yathā /
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
LiPur, 2, 6, 49.1 bahulā kadalī yatra sabhāryastvaṃ samāviśa /
Matsyapurāṇa
MPur, 7, 13.1 tasmādupari kāmaṃ tu kadalīdalasaṃsthitam /
MPur, 96, 6.1 śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam /
Meghadūta
Megh, Uttarameghaḥ, 36.2 saṃbhogānte mama samucito hastasaṃvāhamānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam //
Suśrutasaṃhitā
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 38, 14.1 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti //
Su, Cik., 1, 107.1 kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamācaret //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 7, 22.2 tilāpāmārgakadalīpalāśayavakalkajaḥ //
Su, Cik., 29, 23.2 kadalyākārakandastu muñjavāṃllaśunacchadaḥ //
Su, Utt., 18, 35.1 kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ /
Su, Utt., 21, 17.2 kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe //
Su, Utt., 47, 62.2 hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām //
Su, Utt., 51, 38.1 śirīṣakadalīkundapuṣpaṃ māgadhikāyutam /
Tantrākhyāyikā
TAkhy, 2, 387.2 śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ tasyāṃ ca bheryāṃ sumahad vimānam /
TAkhy, 2, 387.2 śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ tasyāṃ ca bheryāṃ sumahad vimānam /
TAkhy, 2, 387.3 tacchaṅkhabherīkadalīvimānam unmattaśaṅkāpratimaṃ babhūva //
TAkhy, 2, 388.1 tat kva śaṅkhaḥ kva kadalī kva bherī kva vimānam iti //
Trikāṇḍaśeṣa
TriKŚ, 2, 65.1 bṛhatpāṭalidhustūrau kadalī tvāyatacchadā /
Viṣṇupurāṇa
ViPur, 1, 12, 68.1 yathā hi kadalī nānyā tvakpatrān nātha dṛśyate /
Yājñavalkyasmṛti
YāSmṛ, 3, 8.1 mānuṣye kadalīstambhaniḥsāre sāramārgaṇam /
Acintyastava
Acintyastava, 1, 18.2 phenabudbudamāyābhramarīcikadalīsamāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 118.2 rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā //
AṣṭNigh, 1, 269.2 nīrapūrṇaphalaḥ śṛṅgī mocaṃ tu kadalīphalam //
AṣṭNigh, 1, 270.1 rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 21.2 kadalīkhaṇḍasaṃruddhanalinīpulinaśriyam //
BhāgPur, 4, 9, 54.2 savṛndaiḥ kadalīstambhaiḥ pūgapotaiś ca tadvidhaiḥ //
BhāgPur, 4, 21, 3.1 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam /
Bhāratamañjarī
BhāMañj, 1, 242.2 jahāra bālakadalīkandalīsundaraśriyaḥ //
BhāMañj, 1, 1030.1 saubhāgyabālakadalī romarekhāṃ babhāra sā /
BhāMañj, 1, 1395.1 viśrāntiṃ prāpaturbālaiḥ kadalīpallavānilaiḥ /
BhāMañj, 7, 375.2 pavanākampikadalīdalālolair nijāsubhiḥ //
BhāMañj, 9, 12.2 kadalīśakalālole vane vajrairivāhate //
Garuḍapurāṇa
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 68, 22.2 vaiśyasya kāntakadalīdalasaṃnikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ //
GarPur, 1, 77, 2.2 gandharvavahnikadalīsadṛśāvabhāsā ete praśastāḥ pulakāḥ prasūtāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 224.1 ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale /
Madanapālanighaṇṭu
MPālNigh, 2, 66.1 palāśatilanālaśvadaṃṣṭrajaḥ kadalībhavaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 144.1 kadalyāṃ tu hastiviṣā rambhā mocāṃśumatphalā /
Rasahṛdayatantra
RHT, 7, 4.1 kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /
RHT, 9, 8.1 sūryāvartaḥ kadalī vandhyā kośātakī ca suradālī /
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 10, 13.1 kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /
Rasamañjarī
RMañj, 2, 49.1 gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /
RMañj, 2, 57.2 kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām //
RMañj, 6, 224.2 śilājatvarkamūlaṃ tu kadalīkandacitrakam //
RMañj, 8, 23.1 saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ /
Rasaprakāśasudhākara
RPSudh, 3, 56.2 praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //
RPSudh, 9, 27.1 dhātakī kadalī dūrvā amlikā kāsamardikā /
RPSudh, 11, 128.2 kadalyāḥ kṣārakeṇaiva tathāpāmārgasaṃbhavaiḥ //
Rasaratnasamuccaya
RRS, 2, 78.2 siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
RRS, 2, 83.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RRS, 2, 96.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RRS, 3, 119.1 sūryāvartakakadalī vandhyā kośātakī ca suradālī /
RRS, 10, 91.1 kadalī kāravellī ca triphalā nīlikā nalaḥ /
RRS, 11, 127.2 ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /
RRS, 11, 134.1 drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /
RRS, 13, 80.1 ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale /
RRS, 14, 40.2 jāte śleṣmavikāre tu kadalīphalamāharet //
RRS, 14, 85.2 atha tatkadalīpatre gomayasthe vinikṣipet //
RRS, 15, 57.2 rūkṣajvare'rucau deyaḥ kadalīphalasaṃyutaḥ /
RRS, 16, 70.1 tatkāṣṭhena viloḍyātha nikṣipetkadalīdale /
Rasaratnākara
RRĀ, R.kh., 7, 37.2 sūryāvartaṃ vajrakandaṃ kadalī devadālikā //
RRĀ, Ras.kh., 5, 30.2 cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam //
RRĀ, Ras.kh., 6, 17.2 kadalīkandajair drāvaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 46.2 guḍūcyā gajapippalyā kadalyā kokilākṣakaiḥ //
RRĀ, Ras.kh., 8, 82.2 pañcayojanavistīrṇaṃ dṛśyate kadalīvanam //
RRĀ, Ras.kh., 8, 88.1 tathā navaśataṃ vāpyo vidyante kadalīvane /
RRĀ, Ras.kh., 8, 111.1 ityevamādayaḥ santi siddhayaḥ kadalīvane /
RRĀ, V.kh., 2, 4.1 tilāpāmārgakadalīcitrakārdrakamūlakam /
RRĀ, V.kh., 3, 14.1 gorambhā kadalī jātī musalī sahadevikā /
RRĀ, V.kh., 3, 93.1 sūryāvarto vajrakandaḥ kadalī devadālikā /
RRĀ, V.kh., 7, 14.1 kākaviṭkadalīkandatālagandhamanaḥśilā /
RRĀ, V.kh., 7, 34.1 mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /
RRĀ, V.kh., 8, 93.1 arkāpāmārgakadalīkṣāramamlena lolitam /
RRĀ, V.kh., 8, 134.1 arkāpāmārgakadalībhasmatoyena lolayet /
RRĀ, V.kh., 10, 52.1 kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /
RRĀ, V.kh., 10, 71.1 vāsakairaṃḍakadalī devadālī punarnavā /
RRĀ, V.kh., 12, 42.1 śatāvarī tālamūlī kadalī taṇḍulīyakam /
RRĀ, V.kh., 12, 45.1 kadalī musalī śigrurvandhyāṅkollārkapīlukam /
RRĀ, V.kh., 12, 53.1 vyāghrapādī haṃsapādī kadalyagnikumārikāḥ /
RRĀ, V.kh., 12, 76.2 mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā //
RRĀ, V.kh., 13, 25.1 kadalīkaṃdatoyena mākṣikaṃ śatadhātape /
RRĀ, V.kh., 13, 28.1 kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /
RRĀ, V.kh., 13, 31.1 stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
RRĀ, V.kh., 13, 85.1 varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /
RRĀ, V.kh., 13, 94.1 kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /
RRĀ, V.kh., 17, 12.1 tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /
RRĀ, V.kh., 18, 137.1 kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam /
RRĀ, V.kh., 19, 94.2 chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //
Rasendracintāmaṇi
RCint, 3, 68.1 vāstūkairaṇḍakadalīdevadālīpunarnavāḥ /
RCint, 3, 209.2 kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām //
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 6, 5.1 taptāni sarvalohāni kadalīmūlavāriṇi /
RCint, 7, 97.2 kaṭutaile śilā campakadalyantaḥ saratyapi //
RCint, 8, 181.1 śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /
Rasendracūḍāmaṇi
RCūM, 8, 29.1 kadalī sūryabhaktaśca kaṭukoṣātakī tathā /
RCūM, 9, 4.1 palāśakadalīśigrutilāpāmārgamokṣakāḥ /
RCūM, 9, 26.1 kadalī krūravallī ca triphalā nīlikā nalaḥ /
RCūM, 10, 59.1 sūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ /
RCūM, 10, 132.2 siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //
Rasendrasārasaṃgraha
RSS, 1, 202.1 mūtrāranālataileṣu godugdhe kadalīrase /
RSS, 1, 296.1 taptāni sarvalauhāni kadalīmūlavāriṇi /
Rasādhyāya
RAdhy, 1, 141.1 yavākhyākadalīśigruciñcāphalapunarnavā /
RAdhy, 1, 144.1 kumārī kadalī vajrī jārī hemapādī naṭī /
Rasārṇava
RArṇ, 2, 43.1 kumudotpalakahlārakadalīṣaṇḍamaṇḍite /
RArṇ, 5, 22.1 sūryāvartaśca kadalī vandhyā kośātakī tathā /
RArṇ, 5, 30.2 tilāpāmārgakadalī palāśaśigrumocikāḥ /
RArṇ, 6, 32.2 kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet //
RArṇ, 7, 6.1 tailāranālatakreṣu gomūtre kadalīrase /
RArṇ, 7, 9.1 kadalīkandatulasīnāraṅgāmlapariplutam /
RArṇ, 7, 10.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RArṇ, 7, 12.1 kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /
RArṇ, 7, 16.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RArṇ, 7, 89.2 kadalīkandasāreṇa vandhyākośātakīrasaiḥ //
RArṇ, 7, 133.2 kadalī potakī dālī kṣārameṣāṃ tu sādhayet //
RArṇ, 8, 25.1 varṣābhūkadalīkandakākamācīpunarnavāḥ /
RArṇ, 8, 27.2 kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /
RArṇ, 9, 10.1 vāstukairaṇḍakadalīdevadālīpunarnavam /
RArṇ, 11, 25.2 kadalīmusalīśigrutāmbūlīvāṇapīlukam //
RArṇ, 11, 31.1 kadalīkandaniryāsairmūlakandarasena ca /
RArṇ, 14, 149.1 kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /
RArṇ, 18, 120.2 kusumbhakaṃ ca karkoṭaṃ kadalīṃ kākamācikām /
Rājanighaṇṭu
RājNigh, Āmr, 1.2 panasaḥ kadalī cābdhiḥ nārikeladvayaṃ tathā //
RājNigh, Āmr, 36.1 kadalī suphalā rambhā sukumārā sakṛtphalā /
RājNigh, Āmr, 38.2 puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt //
RājNigh, Miśrakādivarga, 64.1 drākṣādāḍimakharjūrakadalīśarkarānvitam /
RājNigh, Ekārthādivarga, Ekārthavarga, 25.1 tintiḍīke tu bījāmlaḥ kadalyāṃ tu sakṛtphalā /
Skandapurāṇa
SkPur, 13, 89.2 kadalīstambhacārūruḥ śaśāṅkavadanā tathā //
Tantrāloka
TĀ, 5, 21.1 kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram /
Ānandakanda
ĀK, 1, 4, 99.2 mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī //
ĀK, 1, 4, 108.2 taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā //
ĀK, 1, 4, 197.2 varṣābhūkadalīkandakākamācīpunarnavam //
ĀK, 1, 4, 337.2 kadalīmapi sarvāṅgaṃ khaṇḍitaṃ nāti śoṣayet //
ĀK, 1, 6, 87.2 paṭolālābukadalīdhānyakekṣukadāḍimam //
ĀK, 1, 6, 105.2 kadalīpatrakāṃsyeṣu bhojanaṃ gharmasevanam //
ĀK, 1, 12, 96.1 kadalīkānanaṃ tatra dṛśyate pañcayojanam /
ĀK, 1, 12, 126.2 ityevamādayaḥ santi siddhayaḥ kadalīvane //
ĀK, 1, 12, 192.2 tatrāste stambakadalī praviśettatra sādhakaḥ //
ĀK, 1, 15, 495.2 mṛṇālavalayodbhāsiśayyā ca kadalīdalam //
ĀK, 1, 16, 76.1 kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā /
ĀK, 1, 17, 82.2 piśācakadalīpakvaphalaṃ kṣaudrasitānvitam //
ĀK, 1, 17, 85.2 kadalīkandayaṣṭyāhvaśvadaṃṣṭrāśca kaśerukāḥ //
ĀK, 1, 17, 86.2 eteṣāṃ kadalīkandapramukhānāṃ kaṣāyakam //
ĀK, 1, 19, 32.2 kadambakadalījātikuṭajāmodamedurā //
ĀK, 1, 19, 130.2 kadalīmṛṇālakusumapallavaiḥ parikalpitām //
ĀK, 1, 23, 727.2 kadalīṭaṅkasauvīraṃ kaṇṭakārīrasaplutam //
ĀK, 1, 26, 120.2 susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //
ĀK, 2, 1, 115.1 kadalīkandatoyena mākṣikaṃ śatadhātape /
ĀK, 2, 1, 118.1 kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
ĀK, 2, 1, 123.1 stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
ĀK, 2, 1, 128.1 kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /
ĀK, 2, 1, 358.1 sūryāvartaṃ vajrakandaṃ kadalī devadālikā /
ĀK, 2, 8, 213.2 kadalīkandatoyena vimalaṃ prathamaṃ pacet //
ĀK, 2, 8, 216.2 vajrakandasamāyuktairbhāvayetkadalīrasaiḥ //
Āryāsaptaśatī
Āsapt, 2, 530.2 tāpas tvadūrukadalīdvayamadhye śāntimayam eti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 282.1 palāśakadalīdrāvair bījakasya śṛtena ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.2 sudṛḍhe kadalīpatre vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.2 kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.2 kuryādbhūrjadale samyagathavā kadalīdale //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 7, 3, 235.1 sūryāvarto vajrakandaḥ kadalī devadālikā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 27.2 rambhāprasūtaṃ cāṅgerīm ayakaṃ kadalīphalam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣasya kāṣṭhāni apāmārgaciñcākadalīpalāśasehuṇḍacitrakaśigrūkaṇṭakārīprabhṛtīni //
Haribhaktivilāsa
HBhVil, 4, 54.1 yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 123.2 palāśakadalīmocaśvadaṃṣṭrāmokṣakādijāḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 6.1 paṭolyarjunakūṣmāṇḍakadalīvajrakandakam /
MuA zu RHT, 4, 11.2, 3.0 sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām //
MuA zu RHT, 7, 7.2, 1.0 atha kṣāravṛkṣagulmauṣadhiviśeṣānāha kadalītyādi //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 10, 13.2, 1.0 vidhyantaramāha kadalītyādi //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 12, 10.1, 4.0 rambhākandena ca kadalīkandenāpītyarthaḥ //
MuA zu RHT, 19, 46.2, 1.3 kusumbhikā ca karkoṭī kadalī kākamācikā /
Rasakāmadhenu
RKDh, 1, 5, 4.1 kadalīmusalīśigrutāmbūlībāṇapīlukam /
RKDh, 1, 5, 8.2 kadalīkandaniryāsairmūlakandarasena ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 3.1 śvetaḥ śvetajapāpuṣpe balakṣaḥ kadalīsume /
RRSṬīkā zu RRS, 8, 41.2, 3.0 arkāpāmārgakadalībhasmatoyena lolayet //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
RRSṬīkā zu RRS, 13, 81.2, 3.0 kadalīdalasthāne snigdhe lohapatre vinikṣiptā cellohaparpaṭikā bhavet //
RRSṬīkā zu RRS, 13, 81.2, 5.0 rasopari tu kadalīdalādyeva deyam //
Rasasaṃketakalikā
RSK, 4, 98.1 godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam /
Rasārṇavakalpa
RAK, 1, 368.1 kācaṭaṅkanacūrṇena kṛtvāpāmārgakadalīrasena pralepayet /
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 209.2 kadalīskandhaniḥsārān pratiśrutkāsamānakān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 129.2 śamībilvāmalīvṛkṣaṃ kadalīṃ pāṭalīṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 46, 2.1 udyānaiścaiva vividhaiḥ kadalīkhaṇḍamaṇḍitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 8.1 nānāpuṣpaphalair ramyā kadalīkhaṇḍamaṇḍitā /
SkPur (Rkh), Revākhaṇḍa, 133, 5.1 kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /
Yogaratnākara
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 161.2 śuddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
YRā, Dh., 286.2 drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet //
YRā, Dh., 288.2 anūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale //