Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
Rāmāyaṇa
Rām, Ay, 17, 17.1 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva /
Liṅgapurāṇa
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
Rasamañjarī
RMañj, 2, 57.2 kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām //
Rasendracintāmaṇi
RCint, 3, 209.2 kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām //
Rasārṇava
RArṇ, 18, 120.2 kusumbhakaṃ ca karkoṭaṃ kadalīṃ kākamācikām /
Ānandakanda
ĀK, 1, 4, 337.2 kadalīmapi sarvāṅgaṃ khaṇḍitaṃ nāti śoṣayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 129.2 śamībilvāmalīvṛkṣaṃ kadalīṃ pāṭalīṃ tathā //