Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Ratnadīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Mugdhāvabodhinī

Mahābhārata
MBh, 1, 118, 9.2 darpaṇāśokapuṃnāgamallikājāticampakaiḥ /
MBh, 3, 275, 15.2 kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe //
MBh, 13, 17, 78.1 bahuprasādaḥ svapano darpaṇo 'tha tvamitrajit /
Rāmāyaṇa
Rām, Ay, 85, 70.1 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān /
Saundarānanda
SaundĀ, 4, 13.1 dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam /
SaundĀ, 4, 14.2 niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ //
SaundĀ, 4, 20.1 patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā /
SaundĀ, 4, 22.1 nandastato darpaṇamādareṇa bibhrat tadāmaṇḍanasākṣibhūtam /
SaundĀ, 6, 29.1 dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge /
SaundĀ, 7, 18.1 adyāpi tanme hṛdi vartate ca yaddarpaṇe vyākulite mayā sā /
Amarakośa
AKośa, 2, 404.1 darpaṇe mukurādarśau vyajanaṃ tālavṛntakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 30.2 ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṃpuṭe //
AHS, Utt., 38, 17.1 darpaṇenāthavā tīvrarujā syāt karṇikānyathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 205.2 maṇḍanavyāpṛtām etāṃ paśyāmi sma sadarpaṇā //
Kirātārjunīya
Kir, 9, 63.2 sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ //
Kumārasaṃbhava
KumSaṃ, 7, 26.2 navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā //
KumSaṃ, 8, 11.1 darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 308.1 darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate /
Laṅkāvatārasūtra
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 2, 100.6 yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati /
LAS, 2, 117.1 udadheryathā taraṃgā hi darpaṇe supine yathā /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
LAS, 2, 164.1 darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca /
Liṅgapurāṇa
LiPur, 1, 8, 83.2 darpaṇodarasaṃkāśe kṛṣṇāgarusudhūpite //
LiPur, 1, 65, 102.2 prāsādastu balo darpo darpaṇo havya indrajit //
LiPur, 2, 28, 48.2 vedimadhye prakartavyaṃ darpaṇodarasannibham //
LiPur, 2, 50, 46.1 bhūtale darpaṇaprakhye vitānopari śobhite /
Matsyapurāṇa
MPur, 55, 23.1 bhājanopānahachattracāmarāsanadarpaṇaiḥ /
MPur, 57, 18.2 vratānte śayanaṃ dadyāddarpaṇopaskarānvitam //
MPur, 62, 13.2 mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ //
MPur, 139, 27.1 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā /
MPur, 154, 447.1 sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam /
Meghadūta
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Suśrutasaṃhitā
Su, Utt., 60, 19.1 darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā /
Sāṃkhyakārikā
SāṃKār, 1, 73.2 tantrasya bṛhanmūrter darpaṇasaṃkrāntam iva bimbam //
Viṣṇupurāṇa
ViPur, 2, 11, 19.1 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 14.1 kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 5.1 tāṃ sārikākandukadarpaṇāmbujaśvetātapatravyajanasragādibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 268.2 hīnadṛṣṭirivātmānaṃ darpaṇe pratibimbitam //
BhāMañj, 5, 13.1 sādhyānsāmnā parānhatvā lakṣmīmaṇḍanadarpaṇam /
BhāMañj, 6, 19.1 rājanviśāle śītāṃśormaṇḍale darpaṇākṛtau /
BhāMañj, 7, 703.2 candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ //
BhāMañj, 14, 61.1 niḥśvāsāgrairyathā vāri līyate darpaṇodare /
Garuḍapurāṇa
GarPur, 1, 38, 4.1 aṣṭādaśabhujāṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīm /
GarPur, 1, 38, 13.2 anyau paraśucakrāḍhyau ḍamarudarpaṇānvitau //
GarPur, 1, 133, 9.2 kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīṃ dhanaḥ //
Hitopadeśa
Hitop, 3, 12.3 ādhārādheyabhāvena gajendra iva darpaṇe //
Hitop, 3, 121.5 locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati //
Kathāsaritsāgara
KSS, 2, 6, 54.2 āgatasya kṣaṇāttasya darśayāmāsa darpaṇam //
Narmamālā
KṣNarm, 1, 110.1 akṣasūtraṃ maṣībhāṇḍaṃ darpaṇaḥ snānaśāṭikā /
KṣNarm, 1, 143.1 gṛhiṇī darpaṇaparā rājamārgāvalokinī /
KṣNarm, 3, 3.2 nārācāḥ kṣurikā sūtraṃ darpaṇaṃ vīrakartarī //
Rasamañjarī
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /
Rasaratnasamuccaya
RRS, 6, 16.1 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
Rasaratnākara
RRĀ, V.kh., 1, 27.2 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //
Ratnadīpikā
Ratnadīpikā, 3, 14.2 bālārkā [... au4 Zeichenjh] kṛtvā darpaṇo dhāraye [... au4 Zeichenjh] si //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 4, 32.0 yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ //
Tantrāloka
TĀ, 1, 66.2 jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram //
TĀ, 1, 175.1 vināpi niścayena drāk mātṛdarpaṇabimbitam /
TĀ, 3, 5.1 sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu /
TĀ, 3, 6.2 darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati //
TĀ, 3, 13.2 tenaiva tejasā jñatve ko 'rthaḥ syāddarpaṇena tu //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 30.1 sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ //
TĀ, 3, 56.3 pratibimbamiti prāhurdarpaṇe vadanaṃ yathā //
TĀ, 3, 277.1 tadapyakalpitodārasaṃviddarpaṇabimbitam /
TĀ, 5, 11.2 tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat //
Ānandakanda
ĀK, 1, 2, 36.1 śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā /
ĀK, 1, 2, 184.2 darpaṇaṃ cāmaradvandvaṃ chatraṃ nṛttaṃ ca gītakam //
Āryāsaptaśatī
Āsapt, 2, 56.2 upadarśayanti hṛdayaṃ darpaṇabimbeṣu vadanam iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.2 buddhidarpaṇasaṃkrāntaṃ jagadadhyakṣam īkṣyate //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 11.2, 12.2 mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham //