Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 9, 17.0 ya evaṃ vidvān darśapūrṇamāsau yajate paramām eva kāṣṭhāṃ gacchati //
TS, 1, 6, 9, 20.0 dvādaśa dvaṃdvāni darśapūrṇamāsayoḥ //
TS, 1, 6, 9, 34.0 etāni vai dvādaśa dvaṃdvāni darśapūrṇamāsayoḥ //
TS, 1, 6, 10, 20.0 darśapūrṇamāsau cāturmāsyāny ālabhamāna etābhir vyāhṛtībhir havīṃṣy āsādayet //
TS, 1, 6, 10, 21.0 yajñamukhaṃ vai darśapūrṇamāsau cāturmāsyāni brahmaitā vyāhṛtayaḥ //
TS, 1, 7, 4, 13.1 darśapūrṇamāsayor vai devā ujjitim anūdajayan //
TS, 1, 7, 4, 14.1 darśapūrṇamāsābhyām asurān apānudanta //
TS, 1, 7, 4, 17.1 darśapūrṇamāsayor eva devatānāṃ yajamāna ujjitim anūjjayati //
TS, 1, 7, 4, 18.1 darśapūrṇamāsābhyām bhrātṛvyān apanudate //
TS, 1, 7, 5, 38.1 eṣa vai darśapūrṇamāsayor avabhṛthaḥ //
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /